Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
Учебник санскрита IN-YAZ-BOOK.R....doc
Скачиваний:
24
Добавлен:
07.11.2018
Размер:
1.92 Mб
Скачать

Упражнения

I.1. Переведите со словарем двустишие, обратив внимание на значение слов с префиксом -a. dharmaM caruta maadharmaM satyaM vadata maanR^itam . diirghaM pashyata maa hrasvaM paraM pashyata maaparam .. 3 .. maa — отрицание с глаголом в повелительном наклонении (см. Занятие XIV). 2. Напишите шрифтом devanaagarii и переведите производные с префиксом sa- (имя-основа имеется в словаре): saguNa, sagraha (о реке), sajala, sanidra, sapakSa (о стреле), sapuSpa, saphala, samuula, sarajasa, saruja, savayas, sashoka, sasveda, sahaasa, saagra.

II. Переведите корни и образуйте от них основы аориста и форму 3 л. sg. P.: по I типу: udbhuu, nirgaa; по II типу: pat, sic, dhvas, muh, gaN, vac, darsh, gam; пo III типу: uddhar.

III. Напишите слова шрифтом devanaagarii и их перевод, найдя значения незнакомых слов по словарю.

Существительные

m paNDita, parivaara, udbhava, vatsa, manoratha, pakSigaNa, vaTavR^ikSa, maNDapa; n aamra-phala, paapa, shrinagara, sharaNa, anaatha, viSupada, paN^kaja, maraNa; f vaartaa.

Прилагательные

avahita, gantukaama, anaatha, -viSayaka, nirdiSTa, gahana, -samaakula, samaahR^ita.

Глаголы

kath, ruc, svad, aarabh, aashvas, muh, dhvas (dhvaMs), sic, ud-dhar.

Прочие части речи

kva, punar, iidR^isha, kutas, naanaa, pa~ncasaptati.

IV. Прочтите предложения, объясните случаи sandhi, определите формы слов, переведите: .. naarada uvaaca .. kva gataabhuutsuteyaM te kutashcaivaagataa nR^ipa .. kiM yuuyamavocata . punarapi kathayata naahamavahito.abhuuvam .. kaashiiM gantukaamaH shriinagaraanniragaatpaNDitaH saha parivaareNa .. idamaamraphalaM vR^ikSaadapaptat . yadi rocate gR^ihiitvaa svaadasva .. he gaN^ge yadiidR^ishebhyaH paapebhyo maamudadiidharastataH satyamanaathasharaNamasi viSNupadapaN^kajodbhavaasi .. praataraarabhya pa~ncasaptatiM vR^ikSaanasicaama .. vatsasya maraNena tadviSayakaaH sarve manorathaa me.adhvasan .. iyaM baalikaa duHkhavaartaaM shrutvaamuhat . aashvaasayainaamudakena ca si~nca .. imaM graamamaagacChantau bhavannirdiSTe gahane vane naanaapakSigaNasamaakulaM mahaavaTavR^ikSaM tamadarshaava .. asminmaNDape samaahR^itaanbraahmaNaanahamajagaNam . pa~nca shataani teSaaM vartante ..

V. Текст для чтения и самостоятельного перевода со словарем:

raamaayaNa, I, 67, 9-12

naitatsuragaNaaH sarve saasuraa na ca raakSasaaH . gandharvayakSapravaraaH sakiMnaramahoragaaH .. 9 .. kva gatirmaanuSaaNaaM ca dhanuSo.asya prapuuraNe . aaropaNe samaayoge vepane tolane tathaa .. 10 .. tadetaddhanuSaaM shreSThamaaniitaM munipuMgava . darshayaitanmahaabhaaga anayo raajaputrayoH .. 11 .. vishvaamitraH saraamastu shrutvaa janakabhaaSitam . vatsa raama dhanuH pashya iti raaghavamabraviit .. 12 ..

Пояснения к тексту:

(9) saasuraa: sa-asuraas; (9) sakiMnara-: sa-kiMnara; (10) dhanuSo .asya: dhanuSas (G. sg.) asya; (11) darshayaitanmahaabhaga: darshaya etad mahaabhaaga (V.); (11) anayo raajaputrayoH: anayor raajaputrayos (G.L. du.); (12) raaghava m «потомок Рагху». Рагху — царь Айодхьи, прадед Рамы, основатель рода Рагху.

оглавление

Занятие XXXVIII

1. Сигматический аорист. 2. Словообразование с префиксами su-, dus- и ku-. Упражнения.