Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
Учебник санскрита IN-YAZ-BOOK.R....doc
Скачиваний:
24
Добавлен:
07.11.2018
Размер:
1.92 Mб
Скачать

Пример спряжения в формах системы настоящего времени глагола u. Tan «тянуть», о.Н.В. Tanu-/tan`o-. Настоящее время

parasmaipada

aatmanepada

Единственное число

1.

tan`omi

tanv`e

2.

tan`oSi

tanuS`e

3.

tan`oti

tanut`e

Двойственное число

1.

tanuv`as (или tanv`as)

tanuv`ahe (или tanv`ahe)

2.

tanuth`as

tanv`aathe

3.

tanut`as

tanv`aate

Множественное число

1.

tanum`as (или tanm`as)

tanum`ahe (или tanm`ahe)

2.

tanuth`a

tanudhv`e

3.

tanv`anti

tanv`ate

Imperfectum

parasmaipada

aatmanepada

Единственное число

1.

`atanavam

`atanvi

2.

`atanos

`atanuthaas

3.

`atanot

`atanuta

Двойственное число

1.

`atanuva (или `atanva)

`atanuvahi (или `atanvahi)

2.

`atanutam

`atanvaathaam

3.

`atanutaam

`atanvaatam

Множественное число

1.

`atanuma (или `atanma)

`atanumahi (или atanmahi)

2.

`atanuta

`atanudhvam

3.

`atanvan

`atanvata

Optativus

parasmaipada

aatmanepada

Единственное число

1.

tanuy`aam

tanviy`a

2.

tanuy`aas

tanvith`aas

3.

tanuy`aat

tanvit`a

Двойственное число

1.

tanuy`aava

tanviv`ahi

2.

tanuy`aatam

tanviy`aathaam

3.

tanuy`aataam

tanviy`aataam

Множественное число

1.

tanuy`aama

tanvim`ahi

2.

tanuy`aata

tanvidhv`am

3.

tanuy`ur

tanvir`an

Imperativus

parasmaipada

aatmanepada

Единственное число

1.

tan`avaani

tan`avai

2.

tanu

tanuSv`a

3.

tan`otu

tanut`aam

Двойственное число

1.

tan`avaava

tan`avaavahai

2.

tanut`am

tanv`aathaam

3.

tanut`aam

tanv`aataam

Множественное число

1.

tan`avaama

tan`avaamahai

2.

tanut`a

tanudhv`am

3.

tanv`antu

tanv`atam

Упражнения

I. Прочтите и переведите встречавшиеся ранее предложения, определив в них классы глаголов: varaM vR^iNiiSva . varametaM vR^iNomyaham . so .abraviit ..

II. Напишите слова шрифтом devanaagarii и их перевод, найдя значения незнакомых слов по словарю.

Существительные

m kaala, uSaHkala, mahiman (здесь — A. sg.), ashvinau , ratha, ashva, pakSin (здесь — L. pl.), uluuka, manuSya, caura, cakravaaka, kolaahala, kR^iSaka, apanika, R^iSi, yaj~na, vaayu; f uSas, cakraavaki; n kamala-vana, kriyaa-baahulya, kSetra, paNyaajira.

Местоимения

asmin L. sg. m от idam tam A. sg. m от ta.

Наречия

praatar, saanandam, sarvatra, mandam.

Глаголы

j`naa U., о.н.в. jaanii-/jaan`aa- IX; ud-i P., о.н.в. i-/e- II; abhi-nand P., о.н.в. abhi-nanda- I; praap (pra-aap) P., о.н.в. praapnu-/praapn`o- V; praapya — деепричастие от praap passiv: dR^Ishy`ate «виднеется», «видно" tan U., о.н.в. tanu-/tan`o- VIII; ul-las P., о.н.в. ul-l`asa- I; yaa P., о.н.в. yaa- II; hu U., о.н.в. juhu-/juh`o- III; vaa P., о.н.в. vaa- III; darsh P., о.н.в. p`ashya- IV; praarabh AA., о.н.в. praa-rabha- I; см. rabh.

III. Прочтите текст, объясните случаи sandhi, определите формы слов и классы глаголов, переведите:

uSaHkaalaH

uSaHkaalasya mahimaanaM ko na jaanaati . asmin kaale suurya udeti . pakSiSu uluuko manuSyeSu ca caurastu taM na abhinandati . cakravaakashcakravaakiM saanandaM praapnoti . pakSiNaH kolaahalaM tanvanti . kamalavanaM suuryaM praapya ullasati . uSaHkaale sarvatra kriyaabaahulyaM dR^ishyate . kR^iSakaH kSetraM yaati . aapaNikaH paNyaajiraM gacChati . R^iSiH yaj~naM praarabhate . vaayurmandaM vaati ..

IV. Текст для чтения и перевода:

aakaashaH

aakaasho vishaalo .asti . aakaashasyaantaH naasti . tatraasaMkhyaani nakShatraaNi santi . aakaashe suuryash candroM bhaumo budho guruH shukraH shanish ca santiљ. nishaayaaM candrasya udayo bhavaMti . tasya prakaashaH shiitalo .asti . saH suuryaat prakaashaM vindati . puurNimaayaaM candrasya bimbaM vartulaM bhavati . krameNa tat kSayati . amaavasyaayaamaakaashe tasyaaMsho naasti . shuklapakSe candraH krameNa vR^iddhi gacChati kR^iSNapakSe krameNa kSayati caљ. raatrau aakaashe taaraa diivyanti . kR^iSNapakSasya nishaayaaM taaraaNaaM prakaashena aMdhakaaraM nashyatiљ. nishaayaaM vayam aakaashasya shobhaaM pashyaamaH ..

Слова

aakaasha m — небо vishaala — беспредельный, огромный anta m — конец tatra — там asaMkhya — бесчисленный nakSatra n — небесное светило; звезда; созвездие candra m — луна bhauma m — планета Марс budha m — планета Меркурий guru m — планета Юпитер shukra m — планета Венера shani m — планета Сатурн raatri f — ночь prakaasha m — лучи, свет shitala — холодный vid U. о.н.в. vind`a- VI — брать, отражать puurNimaa f — ночь полнолуния bimba n — диск vartula — круглый krameNa — adv. постепенно kSi P. о.н.в. kSaya- I — уменьшаться, исчезать amaavasya f — безлунная ночь tasya (G. sg. от «он») — его аMshа m — часть shuklapakSa m — светлая половина лунного месяца (от новолуния до полнолуния) vR^iddhi f — увеличение, рост vR^iddhim gam — увеличиваться, расти kR^iSNapakSa m — темная половина месяца taaraa f — звезда nash P. о.н.в. n`ashya- IV — уничтожать andhakaara или aMdhakaara n — мрак, темнота vayam — мы shobhaa f — красота, великолепие

оглавление