Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
Учебник санскрита IN-YAZ-BOOK.R....doc
Скачиваний:
24
Добавлен:
07.11.2018
Размер:
1.92 Mб
Скачать

Занятие XXXIV Чтение и перевод текста для повторения грамматики.

Перед чтением текста следует повторить образование перфекта, причастий, склонение местоимений, сложные слова.

raamavivaahaH

Часть I

[в современном изложении кое-где допущено упрощение внешних sandhi.]

asti ayodhyaayaaM mahaaprataapii raajaa dasharathaH . tasya raamaH . lakSmaNaH bharataH shatrughnaH ca iti catvaaraH putraaH samabhavan . ekadaa munirvishvaamitraH raamalakSmaNau yaj~narakSaarthaM ninaaya . yaj~noparaantaM vishvaamitraH raamalakSmaNaaabhyaaM saha siitaasvayaMvaraM draSTuM mithilaapuriiM yayau . mithilaadhipatiH raajaa janakaH muneraagamanaM shrutvaa vinayena sahasaa pratyujjagaama . tena janakena dattaM puujaarghaM pratigR^ihya vishvaamitraH raaj~naH dasharathasya kushalaM yaj~nasya ca niirvighnataaM papracCha . tatkushalaM yaj~nasya samaaptiM ca shrutvaa raajaa janakaH uvaaca dhanyaH anugrahiitashcaasmi bhavadaagamanena .

Слова

mahaaprataapin — многоуважаемый tasya catvaaraH putraaH samabhavan — у него было четыре сына ekadaa adv. — однажды yaj~na m — жертвоприношение yaj~na-rakSaa f — защита, охрана жертвоприношения (от злых ракшасов) nii — брать, уводить yaj~noparaantam (yaj~na-uparaantam) adv. — после жертвоприношения saha — с (+ I.) svayaMvara m — самостоятельный выбор супруга (одна из форм брака) mithilaapurii f — город Митхила aagamana n — прибытие; приход vinaya m — почтительность; вежливость sahasaa adv. — сейчас же, тотчас же pratyudgam (prati-ud-gam) — идти навстречу, встречать puujaargha (puujaa-argha) m — почетный дар pratigrah — принимать, брать kushala n — здоровье nirvighnataa f — беспрепятственность, успех praCh — 1) рассказывать, сообщать; 2) спрашивать samaapti f — завершение, окончание dhanya — богатый, счастливый anugrahiita — обласканный, привеченный, осчастливленный bhavadaagamana (bhavat-aaagamana) n — прибытие, приход господина

Часть II

tataH svayaMvarakarma arabhata . janakaH uvaaca . he munipuMgava kSetraM kR^iSataH me laaMgalaat utthitaa ekaa sutaa asti . kSetraM shodhayataa labdhaa ataH saa siitaa iti naamnaa vishrutaa . saa idaaniiM svayaMvarayogyaa saMjaata . vardhamaanaaM taaM siitaaM sarve raajaanaH atraagatya varayitum icChanti . varayitumicChataamapi teSaaM kanyaaM na dadaami viiryashulkaa saa iti . sarve nR^ipatayaH viiryaM jij~naasavaH atra upaagacChan . teSaaM purastaat mayaa shaivaM dhanuH upaahR^itam . tasya grahaNe tolane.api vaa te nR^ipaa na shekuH . tat etat paramabhaasvaraM dhanuH raamalakSmaNayoH caapi darshayiSyaami . raamo yadi asya aaropaNaM kuryaat aham siitaaM tasmai dadyaam .

Слова

karman n — 1) дело; 2) обряд, ритуал rabh AA., о.н.в. r`abha- — начинать(ся) munipuMgava (muni-puMgava) m — первый (лучший) из мудрецов kR^iSant — пашущий (корень karS) laaN^gala n — плуг kSetra n — поле, пашня, земля, почва shodhayant — очищающийся, чистый atas — поэтому vishrutaa — известная (здесь: известна) siitaa f — 1) борозда; 2) nom. pr. Сита idaaniim — теперь, сейчас yogyaa — готовая, подходящая, пригодная saMjan — рождаться, становиться atra-gam — приходить сюда, собираться varaya — брать в жены viirya-shulkaa — букв. <имеющая выкупом мощь> (т. е. только тому будет отдана в жены Сита, у кого хватит силы натянуть тетиву на лук Шивы) viirya m — сила, мощь shulka m, n — выкуп (за девушку) jij~naasu — желающий узнать, желающий испытать upagam — собираться, подходить purastaat — в присутствии кого-либо (+ G.) shaiva — принадлежащий (богу) Шиве, относящийся к (богу) Шиве dhanus n — лук (оружие) upaahar — доставлять grahaNa n — взятие tolana n — поднятие api vaa — или даже shak — мочь; быть сильным в чем-либо (+ L.) tat etat — это(т) очень paramabhaasvara (parama-bhaasvara) — сильно сверкающий, сияющий darshaya — показывать aaropaNa n — поднятие, поднимание kuryaat — opt. от kar dadyaam — opt. от daa.

оглавление