
МАХАБХАРАТА
.pdf37.ayatið ñraddhayopeto yogôc calitamônasað | aprôpya yogasaüsiddhiü kôü gatiü Kêûòa gacchati ||
38.kaccin nobhayavibhraûåañ chinnôbhramiva nañyati | apratiûåho mahôbôho vimãâho Brahmaòað pathi ||
39.etaü me saüñayaü Kêûòa chettum arhasy añeûatað | tvadanyað saüñayasyôsya chettô na hy upapadyate ||
СRШBHAGAVФN UVФCA
40.Pôrtha naiveha nômutra vinôñas tasya vidyate | na hi kalyôòakêt kañcid durgatiü tôta gacchati ||
41.prôpya puòyakêtôü lokôn uûitvô ñôñvatøð samôð | ñucønôü ñrømatôü gehe yogabhraûåo ’bhijôyate ||
42.atha vô yoginôm eva kule bhavati dhømatôm | etad dhi durlabhataraü loke janma yad ødêñam ||
43.tatra taü buddhisaüyogaü labhate paurvadaihikam* | yatate ca tato bhãyað saüsiddhau Kurunandana ||
44.pãrvôbhyôsena tenaiva hriyate hy avaño ’pi sað | jijèôsur api yogasya ñabdabrahmôtivartate ||
45.prayatnôd yatamônas tu yogø saüñuddhakilbiûað | anekajanmasaüsiddhas tato yôti parôü gatim ||
211

46.tapasvibhyo ’dhiko yogø jèônibhyo ’pi mato ’dhikað | karmibhyañ côdhiko yogø tasmôd yogø bhavôrjuna ||
47.yoginôm api sarveûôü madgatenôntarôtmanô | ñraddhôvôn bhajate yo môü sa me yuktatamo matað ||
iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde ôtmasaüyamayogo nôma ûaûåho ’dhyôyað
212

VII
СRШBHAGAVФN UVФCA
1.mayy ôsaktamanôð Pôrtha yogaü yuèjan madôñrayað | asaüñayaü samagraü môü yathô jèôsyasi tac chêòu ||
2.jèônaü te ’haü savijèônam idaü vakûyômy añeûatað | yaj jèôtvô neha bhuyo ’nyaj jèôtavyam avañiûyate ||
3.manuûyôòôü sahasreûu kañcid yatati siddhaye | yatatôm api siddhônôü kañcin môü vetti tattvatað ||
4.bhãmir ôpo ’nalo vôyuð khaü mano buddhir eva ca | ahaükôra itøyaü me bhinnô prakêtir aûåadhô ||
5.apareyam itas tv anyôü prakêtiü viddhi me parôm | jøvabhãtôü mahôbôho yayedaü dhôryate jagat ||
6.etadyonøni bhãtôni sarvôòøty upadhôraya |
ahaü kêtsnasya jagatað prabhavað pralayas tathô ||
7.mattað parataraü nônyat kiücid asti Dhanaüjaya | mayi sarvam idaü protaü sãtre maòigaòô iva ||
213
8.raso ’Ham apsu Kaunteya prabhôsmi ñañisãryayoð | praòavað sarvavedeûu ñabdað khe pauruûaü nêûu ||
9.puòyo gandhað pêthivyôü ca tejañ côsmi vibhôvasau | jøvanaü sarvabhãteûu tapañ côsmi tapasviûu ||
10.bøjaü môü sarvabhãtônôü viddhi Pôrtha sanôtanam | buddhir buddhimatôm asmi tejas tejasvinôm aham ||
11.balaü balavatôü côhaü kômarôgavivarjitam | dharmôviruddho bhãteûu kômo ’smi Bharataêûabha ||
12.ye caiva sôttvikô bhôvô rôjasôs tômasôñ ca ye | matta eveti tôn viddhi na tv ahaü teûu te mayi ||
13.tribhir guòamayair bhôvair ebhið sarvam idaü jagat | mohitaü nôbhijônôti môm ebhyað param avyayam ||
14.daivø hy eûô guòamayø mama môyô duratyayô | môm eva ye prapadyante môyôm etôü taranti te ||
15.na môü duûkêtino mãdhôð prapadyante narôdhamôð | môyayôpahêtajèônô ôsuraü bhôvam ôñritôð ||
16.caturvidhô bhajante môü janôð sukêtino ’rjuna | ôrto jijèôsur arthôrthø jèônø ca Bharatarûabha ||
17.teûôü jèônø nityayukta ekabhaktir viñiûyate |
priyo hi jèônino ’tyartham ahaü sa ca mama priyað ||
214
18.udôrôð sarva evaite jèônø tv ôtmaiva me matam | ôsthitað sa hi yuktôtmô môm evônuttamôü gatim ||
19.bahãnôü janmanôm ante jèônavôn môü prapadyate | Vôsudevað sarvam iti sa mahôtmô sudurlabhað ||
20.kômais tais tair hêtajèônôð prapadyante ’nyadevatôð | taü taü niyamam ôsthôya prakêtyô niyatôð svayô ||
21.yo yo yôü yôü tanuü bhaktað ñraddhayôrcitum icchati | tasya tasyôcalôü ñraddhôü tôm eva vidadhômy aham ||
22.sa tayô ñraddhayô yuktas tasyô rôdhanam øhate | labhate ca tatað kômôn mayaiva vihitôn hi tôn ||
23.antavat tu phalaü teûôü tad bhavaty alpacetasôm* | devôn devayajo yônti madbhaktô yônti môm api ||
24.avyaktaü vyaktim ôpannaü manyante môm abuddhayað | paraü bhôvam ajônanto mamôvyayam anuttamam ||
25.nôhaü prakôñað sarvasya yogamôyôsamôvêtað | mãâho ’yaü nôbhijônôti loko môm ajam avyayam ||
26.vedôhaü samatøtôni vartamônôni côrjuna | bhaviûyôni ca bhãtôni môü tu veda na kañcana ||
27.icchôdveûasamutthena dvaádvamohena Bhôrata | sarvabhãtôni saümohaü sarge yônti paraütapa ||
215

28.yeûôü tv antagataü pôpaü janônôü puòyakarmaòôm | te dvaádvamohanirmuktô bhajante môü dêâhavratôð ||
29.jarômaraòamokûôya môm ôñritya yatanti ye |
te Brahma tad viduð kêtsnam Adhyôtmaü Karma côkhilam ||
30.sôdhibhãtôdhidaivaü môü sôdhiyajèaü ca ye viduð | prayôòakôle ’pi ca môü te vidur yuktacetasað ||
iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde jèônavijèônayogo nôma saptamo ’dhyôyað
216

VIII
ARJUNA UVФCA
1.kiü tad Brahma kiü Adhyôtmaü kiü Karma Puruûottama | Adhibhãtaü ca kiü proktam Adhidaivaü kiü ucyate ||
2.Adhiyajèað kathaü ko ’tra dehe ’smin Madhusãdana | prayôòakôle ca kathaü jèeyo ’si niyatôtmabhið ||
СRШBHAGAVФN UVФCA
3.akûaraü Brahma paramaü svabhôvo ’dhyôtmam ucyate | bhãtabhôvodbhavakaro visargað Karmasaüjèitað ||
4.Adhibhãtaü kûaro bhôvað Puruûañ côdhidaivatam | Adhiyajèo ’ham evôtra dehe dehabhêtôü vara ||
5.antakôle ca môm eva smaran muktvô kalevaram | yað prayôti sa madbhôvaü yôti nôsty atra saüñayað ||
6.yaü yaü vôpi smaran bhôvaü tyajaty ante kalevaram | taü taü evaiti Kaunteya sadô tadbhôvabhôvitað ||
7.tasmôt sarveûu kôleûu môm anusmara yudhya ca | mayy arpitamanobuddhir môm evaiûyasy asaüñayað ||
217
8.abhyôsayogayuktena cetasô nônyagôminô | paramaü Puruûaü divyaü yôti Pôrthônucintayan ||
9.kaviü purôòam anuñôsitôram
aòor aòøyôüsam anusmared yað | sarvasya dhôtôram acintyarãpam
ôdityavaròaü tamasað parastôt ||
10. prayôòakôle manasôcalena bhaktyô yukto yogabalena caiva |
bhruvor madhye prôòam ôveñya samyak sa taü paraü Puruûam upaiti divyam ||
11. yad akûaraü vedavido vadanti viñanti yad yatayo vøtarôgôð |
yad icchanto brahmacaryaü caranti
tat te padaü saügraheòa pravakûye ||
12.sarvadvôrôòi saüyamya mano hêdi nirudhya ca | mãrdhny ôdhôyôtmanað prôòam ôsthito yogadhôraòôm ||
13.Om ity ekôkûaraü Brahma vyôharan môm anusmaran | yað prayôti tyajan dehaü sa yôti paramôü gatim ||
14.ananyacetôð satataü yo môü smarati nityañað | tasyôhaü sulabhað Pôrtha nityayuktasya yoginað ||
218
15.môm upetya punar janma duðkhôlayam añôñvatam | nôpnuvanti mahôtmônað saüsiddhiü paramôü gatôð ||
16.ô brahmabhuvanôl lokôð punar ôvartino ’rjuna | môm upetya tu Kaunteya punar janma na vidyate ||
17.sahasrayugaparyantam ahar yad Brahmaòo viduð | rôtriü yugasahasrôntôü te ’horôtravido janôð ||
18.avyaktôd vyaktayað sarvôð prabhavanty aharôgame | rôtryôgame praløyante tatraivôvyaktasaüjèake ||
19.bhãtagrômað sa evôyaü bhãtvô bhãtvô praløyate | rôtryôgame ’vañað Pôrtha prabhavaty aharôgame ||
20.paras tasmôt tu bhôvo ’nyo ’vyakto ’vyaktôt sanôtanað | yað sa sarveûu bhãteûu nañyatsu na vinañyati ||
21.avyakto ’kûara ity uktas tam ôhuð paramôü gatim | yaü prôpya na nivartante tad dhôma paramaü mama ||
22.Puruûað sa parað Pôrtha bhaktyô labhyas tv ananyayô | yasyôntaðsthôni bhãtôni yena sarvam idaü tatam ||
23.yatra kôle tv anôvêttim ôvêttiü caiva yoginað | prayôtô yônti taü kôlaü vakûyômi Bharataêûabha ||
24.agni jyotir ahað ñuklað ûaòmôsô uttarôyaòam | tatra prayôtô gacchanti Brahma Brahmavido janôð ||
219

25.dhãmo rôtris tathô kêûòað ûaòmôsô dakûiòôyanam | tatra côndramasaü jyotir yogø prôpya nivartate ||
26.ñuklakêûòe gatø hy ete jagatað ñôñvate mate | ekayô yôty anôvêttim anyayôvartate punað ||
27.naite sêtø Pôrtha jônaü yogø muhyati kañcana | tasmôt sarveûu kôleûu yogayukto bhavôrjuna ||
28.vedeûu yajèeûu tapaðsu caiva dôneûu yat puòyaphalaü pradiûåam |
atyeti tat sarvam idaü viditvô yogø paraü sthônam upaiti côdyam
||
iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde Akûarabrahmayogo nômôûåamo ’dhyôyað
220