Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
THE SELF IN INDIAN PHILOSOPHY.doc 1-142 лучший.doc
Скачиваний:
1
Добавлен:
01.07.2025
Размер:
2.82 Mб
Скачать

References

  1. Jlva-parayos ca svabhaviko' bhedah aupadhika's tu bheda.h—BSjR", 4.4.4.

  2. aupadhikam idam kartrtvam yavat upadhyanuvartate—ibid, 3. 4. 26; na svabhavikaih kartrtvam anirmoksa-pra-sangat"-upadhi-vasat kartrtvam upajayate...tad-vimuktas ca akarta iti—ibid, 2. 3. 40.

  3. abhinna-rupam svabhavikam aupadhikam tu bhinna-ruparn—ibid, 2.3.43.

  4. natma jayate.-uityatvat utpattih virudhyate—ibid, 2. 3. 17. upadhya- vacchinnasya anyabhutasya vacako'ysm ams'a-sabdah, prayuktalj,, yatha agner visphulingasya—BSB, 2. 3, 43.

  1. tasmat tadanVabhutasya jivasya avidya-kama-karmayogat tu sath- saritvam—BSB, 1.2.6.

  2. karta atma sastrartha-vat-tvat 'yajeta' 'upasTta* iti—ibid, 2. 3. 33; jnaty-svarupasya sarvada aparoksatvat—ibid, 2. 3. 18.

  3. visphulinga-nyayena 'vijnanam anandam brahma' 'satyam jnanam anantam brahma' iti. svabhavikam casya brahma-rupam aupadhi­ kam karat—ibid, 2. 3. 18.

  4. tasmad alokendriyadibhyo jnanam utpadyamanarh nirudhyamanam canyad atma-caitanyam canyat—BSB, quoted by Swami Prajnan- ananda in VedBntc-darsaner Itihas Vol. I.

  5. cf. tasya caitanyam dharmalj—BSB, 3. 2. 22.

10. na hi gupa-rahitam dravyam asti na dravya-rahito gunah— ibid, 3. 2. 2. 3.

  1. na svathavikam kartrtvam anirmoksa-prasangat. kartrtve tannim- ittam karma tatah sukha-duhkha-bhogah syat--ibid,2. 3. 40.

  1. karta r.tma sastranha-vat-tvat 'yajeta' 'upasita'iti...ii;V, 2. 3. 33.

  1. sariisari vasthayam tnuh atma iti na tu tadeva asya nijam rupam tat- tvam-asi iti brahmatmatvopadesat—ibid, 2. 3. 29.

  2. yatha haricandana-bindujj sarlraikadese nipatitah krtsnam sariram ahladayati tatheti—ibid, 2. 3. 23.

  3. hrdayayatanapel'sam anlyas-tvam jyayastvarh tu nijam rupam—BSB, 2.3.29 ; atma muktah sarvagatah—ibid, 4.4.15.

  1. na ca aupadhikam kartrtvam aparamarthikam—ibid, 2. 3. 40.

  1. abhasasya avastutvabhyupagamat avastunah easa-visanakalpasya acetanasja kutah bandhah mokjah va karmadhikarah Va—ibid, 2. 3. 50.

  1. svesve satire vartarrato yada karta bhokta ca tada kutah san- karah—ibid, 2. 3. 49.

  2. tattvam asi— Ch Up, 6. 8. 7 ; jnajnau dvav-ajau—sv Up., 1. 9.

  3. itas ca na sarlrah manomayah yasmat tasya kartrtvena upasakatvena vyapadesah karmatvena upasyatvena prapyatvena ca brahma vyapa- disyate—BSB, 1.2.4.

  4. kascit antaravasthitah yamayita ca antaryam! iti vyapadisyate-" sarva-bhnta-yamayitrtvam nama tasya dharmah—ibid, 1. 2. 18.

  1. sa ca bhinnabhinna-svarupah, abhinnarupam svabhavikam aupadhi­ kam tu bhinnarupam—ibid, 2. 3. 43.

  2. ya'ha ca bhagne ghate gha^akaso mahakasa eva bhavati— jiva-para- yoi ca svabhavikah abhedali, aupadhikas tu bhedah sa tan-nivntau nivartate—ibid, 4. 4. 4.

  1. srutih api nadi-drstantena imam artham jHapayati 'yatha nadyalj

syandamanah samudre'.-i'6/W, 1. 4. 20.

• I

•illlllllliii!

•Ilillllilillll

88

The Self in Indian Philosophy

  1. cf. paramatmanam pratipadya tena ekTbhntah tasmin brahmani mod- ante, na nirariikusarhmuktanamaTsvaryam-.paramesvara-dhlnam eva esam aisvar yam—BSB, 4. 4. 21 ; see ibid, 4. 4. 22. and B. K. Banerji, Bharatlya-darsane Muktivad, pp. 49-50.

  2. P. N. Srinivasachari, The Philosophy of Bhedabheda, p. 128.

  3. tat-tvam-asi aham brahmasmi payodake suddhe suddham asitum tadrsahi bhavati-yatha ca bhagne ghafce ghatakasah mahakasah eva bhavati—BSB, 4. 4. 4.

  4. muktah karaijatmanam prapya tadvad eva sarvajSafi srva-saktifc— ibid, 4.4.7 ; see ibid, 1.1.4, 4.4.7.8.

CHAPTER

13

THE SELF IN RAMANUJA-VEDANTA