Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

यथैधांसि समिद्धोऽग्निर् भस्मसात् कुरुतेऽर्जुन । ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥

श्रीधरः : समुद्रवत् स्थितस्यैव पापस्यातिलङ्घन-मात्रं, न तु पापस्य नाशः । इति भ्रान्तिं दृष्टान्तेन वारयन्न् आह यथैधांसीति । एधांसि काष्ठानि प्रदीप्तोऽग्निर् यथा भस्मीभावं नयति तथात्म-ज्ञानम् आपन्नो मुमुक्षुः कालेन महतात्मनि विन्दति लभत इत्य् अर्थः ॥37॥

मधुसूदनः : ननु समुद्रवत् तरणे कर्मणां नाशो न स्याद् इत्य् आशङ्क्य दृष्टान्तरम् आह यथैधांसीति । यथैधांसि काष्ठानि समिद्धः प्रज्वलितोऽग्निर् भस्मसात् कुरुते भस्मीभावं नयति हेऽर्जुन ज्ञानाग्निः सर्व-कर्माणि पापानि पुण्यानि चाविशेषेण प्रारब्ध-फल-भिन्नानि भस्मसात् कुरुते तथा तत्-कारणाज्ञान-विनाशेन विनाशयतीत्य् अर्थः । तथा च श्रुतिः—

भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ [mu.u. 2.2.8] इति ।

तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ तद्-व्यपदेशात् । इतरस्याप्य् एवम् असंश्लेषः पाते तु [वे.सू. 4.1.13-14] इति च सूत्रे । अनारब्धे पुण्य-पापे नश्यत एवेत्य् अत्र सूत्रम् अनारब्ध-कार्य एव तु पूर्वे तद्-अवधेः [वे.सू. 4.1.15] इति । ज्ञानोत्पादक-देहारम्भकाणां तु तद्-देहान्त एव विनाशः । तस्य तावद् एव चिरं यावन् न विमोक्ष्ये [chä.u. 6.14.2] इति श्रुतेः । भोगेन त्व् इतरे क्षपयित्वा सम्पद्यते [वे.सू. 4.1.19] इति सूत्राच् च | आधिकारिकाणां तु यान्य् एव ज्ञानोत्पादक-देहारम्भकाणि तान्य् एव देहान्तरारम्भकाण्य् अपि । यथा वसिष्टापान्तर-तमः-प्रभृतीनाम् । तथा च सूत्रं यावद्-अधिकारम् अवस्थितिर् आधिकारिकाणाम् [वे.सू. 3.3.32] इति । अधिकारोऽनेक-देहारम्भकं बलवत्-प्रारब्ध-फलं कर्म । तच् चोपासकानाम् एव नान्येषां । अनारब्ध-फलानि नश्यन्ति आरब्ध-फलानि तु यावद्-भोग-समाप्ति तिष्ठन्ति । भोगश् चैकेन देहेनानेकेन वेति न विशेषः । विस्तरस् त्व् आकर द्रष्टव्यः ॥37॥

विश्वनाथः : शुद्धान्तःकरणस्योत्पन्नं तु प्रारब्ध-भिन्नं कर्म-मात्रं विनाशयतीति स-दृष्टान्तम् आह यथेति । समिद्धः प्रज्वलितः ॥37॥

बलदेवः : ब्रह्म-विद्यया पाप-कर्माणि नश्यन्तीत्य् उक्तम् । इदानीं पुण्य-कर्माण्य् अपि नश्यन्तीत्य् आह यथेति । एधांसि काष्ठानि समिद्धः प्रज्वलितोऽग्निर् यथा भस्मसात् कुरुते, तथा ज्ञानाग्निः स्व-परात्मानुभव-वह्निः सर्वाणि कर्माणि पुण्यानि पापानि च प्रारब्धेतराणि भस्मसात् कुरुते । तत्र सञ्चितानि प्रारब्धेतराणीपीकतुलवन् निर्दहति क्रियमाणानि पद्म-पत्राम्बु-बिन्दुवद् विशेषयति प्रारब्धानि तु तत्-प्रभावेनातिजीर्णान्य् अपि सत्-पथ-प्रचारार्थया हरेर् इच्छयैवात्मानुभविन्य् अवस्थापयतीति । श्रुतिश् च—उभे उहैवैष एते तरत्य् अमृतः साध्वसाधुनी इति । एष ब्रह्मानुभवी उभे संचित्य क्रियमाणे एते साध्वसाधुनी पुण्य-पापे कर्मणी तरति क्रामतीत्य् अर्थः । एवम् आह सूत्रकारः—तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ तद्-व्यपदेशात् [वे.सू. 4.1.13] इत्य् आदिभिः ॥37॥

(4.38)

न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते । तत् स्वयं योग-संसिद्धः कालेनात्मनि विन्दति ॥

श्रीधरः : तत्र हेतुम् आह न हीति । पवित्रं शुद्धि-करम् । इह तपो-योगादिषु मध्ये ज्ञान-तुल्यं नास्त्य् एव । तर्हि सर्वेऽपि किम् इत्य् आत्म-ज्ञानम् एव नाभ्यसन्त इति ? अत आह तत् स्वयम् इति सार्धेन । तद् आत्मनि विषये ज्ञानं कालेन महता कर्म-योगेन संसिद्धो योग्यतां प्राप्तः सन् स्वयम् एवानायासेन लभते । न तु कर्म-योगं विनेत्य् अर्थः ॥38॥

मधुसूदनः : यस्माद् एवं तस्मात् न हीति । न हि ज्ञानेन सदृशं पवित्रम् पावनं शुद्धि-करम् अन्यद् इह वेदे लोक-व्यवहारे वा विद्यते, ज्ञान-भिन्नस्य अज्ञानानिवर्तकत्वेन समूल-पाप-निवर्तकत्वाभावात् कारण-सद्-भावेन पुनः पापोदयाच् च । ज्ञानेन त्व् अज्ञान-निवृत्त्या समूल-पाप-निवृत्तिर् इति तत्-समम् अन्यच् च विद्यते ।

तद् आत्म-विषयं ज्ञानं सर्वेषां किम् इति झटिति नोत्पद्यते ? तत्राह तज् ज्ञानं कालेन महता योग-संसिद्धो योगेन पूर्वोक्त-कर्म-योगेन संसिद्धः संस्कृतो योग्यताम् आपन्नः स्वयम् आत्मन्य् अन्तः-करणे विन्दति लभते न तु योगयताम् आपन्नोऽन्य-दत्तं स्व-निष्ठतया न वा पर-निष्ठं स्वीयतया विन्दतीत्य् अर्थः ॥38॥

विश्वनाथः : इह तपो-योगादि-युक्तेषु मध्ये ज्ञानेन सदृशं पवित्रं किम् अपि नास्ति । तज् ज्ञानं न सर्व-सुलभम् । किन्तु योगेन निष्काम-कर्म-योगेन सम्यक् सिद्ध एव, न त्व् अपरिपक्वः । सोऽपि कालेनैव, न तु सद्यः । आत्मनि स्वस्मिन् स्वयं प्राप्तं विन्दति | न तु सन्न्यास-ग्रहण-मात्रेणैवेति भावः ॥38॥

बलदेवः : न हीति । हि यतो ज्ञानेन सदृशं पवित्रं शुद्धि-करं तपस् तीर्थाटनादिकं नास्ति । अतस् तत् सर्व-पाप-नाशकं तज् ज्ञानं न सर्व-सुलभं, किन्तु योगेन निष्काम-कर्मणा संसिद्धः परिपक्व एव कालेनैव, न तु सद्यः । आत्मनि स्वस्मिन् स्वयं लब्धं विन्दति । न तु पारिव्राज्य-ग्रहण-मात्रेणेति ॥38॥

(4.39)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]