Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥

श्रीधरः : कर्म-यज्ञाज् ज्ञान-यज्ञस् तु श्रेष्ठ इत्य् आह श्रेयान् इति । द्रव्य-मयाद् अनात्म-व्यापार-जन्याद् दैवादि-यज्ञाज् ज्ञान-यज्ञः श्रेयान् श्रेष्ठः । यद्यपि ज्ञान-यज्ञस्यापि मनो-व्यापाराधीनत्वम् अस्त्य् एव तथाप्य् आत्म-स्वरूपस्य ज्ञानस्य मनः-परिणामे ऽभिव्यक्ति-मात्रम् । न तज्-जन्यत्वम् इति द्रव्य-मयाद् विशेषः । श्रेष्ठत्वे हेतुः—सर्वं कर्माखिलं फल-सहितं ज्ञाने परिसमाप्यते । अन्तर्भवतीत्य् अर्थः । सर्वं तद् अभिसमेति यत् किं च प्रजाः साधु कुर्वन्तीति श्रुतेः ॥33॥

मधुसूदनः : सर्वेषां तुल्यवन् निर्देशात्म-कर्म-ज्ञानयोः साम्य-प्राप्ताव् आह श्रेयान् इति । श्रेयान् प्रशस्यतरः साक्षान् मोक्ष-फलत्वात् । द्रव्य-मयात् तद्-उपलक्षिताज् ज्ञान-शून्यात् सर्वस्माद् अपि यज्ञात् संसार-फलाज् ज्ञान-यज्ञ एक एव । हे परन्तप ! कस्माद् एवम् ? यस्मात् सर्वं कर्मेष्टि-पशु-सोम-चयन-रूपं श्रौतम् अखिलं निरवशेषं स्मार्तम् उपासनादि-रूपं च यत् कर्म तज्-ज्ञाने ब्रह्मात्मैक्य-साक्षात्कारे समाप्यते प्रतिबन्ध-क्षय-द्वारेण पर्यवस्यति । तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दाने तपसानाशकेन इति धर्मेन पापम् अपनुदति इति च श्रुतेः । सर्वापेक्षा च यज्ञादि-श्रुतेर् अश्ववत् [वे.सू. 3.4.26] इति न्यायाच् चेत्य् अर्थः ॥33॥

विश्वनाथः : तेषां मध्ये ब्रह्मार्पणं ब्रह्म-हविर् इति लक्षणाद् अपि द्रव्य-मयाद् यज्ञाद् ब्रह्माग्नाव् इत्य् अनेनोक्तो ज्ञान-यज्ञः श्रेयान् । कुतः ? ज्ञाने सति सर्वं कर्माखिलम् अव्यर्थं सत् परिसमाप्यते समाप्तीभवति । ज्ञानानन्तरं कर्म न तिष्ठतीत्य् अर्थः ॥33॥

बलदेवः : उक्ताः कर्म-योगा विविक्तात्मानुसन्धि-गर्भत्वाद् अरण्याद् इव उभय-रूपास् तेषु ज्ञान-रूपं संस्तौति श्रेयान् इति । द्विरूपे कर्मणि कर्म-द्रव्य-भयाद् अंशाज् ज्ञान-मयोऽंशः श्रेयान् प्रशस्तरः । द्रव्य-मयाद् इत्य् उपलक्षणाम् इन्दिर्य-संयमादीनां तेषां तद्-उपायत्वात् । एतद् विवृणोति— हे पार्थ ! ज्ञाने सति सर्वं कर्माखिलं साङ्गं परिसमाप्यते निवृत्तिम् एति फले जाते साधन-निवृत्तेर् दर्शनात् ॥33॥

(4.34)

तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः ॥

श्रीधरः : एवम्भूतात्म-ज्ञाने साधनम् आह तद् इति । तद् तज् ज्ञानं विद्धि जानीहि प्राप्नुहीत्य् अर्थः । ज्ञानिनां प्रणिपातेन दण्डवन्-नमस्कारेण । ततः परिप्रश्नेन | कुतोऽयं मे संसारः ? कथं वा निवर्तेत ? इति परिप्रश्नेन । सेवया गुरु-शुश्रूषया च | ज्ञानिनः शास्त्रज्ञाः । तत्त्व-दर्शिनोऽपरोक्षानुभव-सम्पन्नाश् च । ते तुभ्यं ज्ञानम् उपदेशेन सम्पादयिष्यन्ति ॥34॥

मधुसूदनः : एतादृश-ज्ञान-प्राप्तौ कोऽतिप्रत्यासन्न उपाय इत्य् उच्यते तद् विद्धीति । तत्-सर्व-कर्म-फल-भूतं ज्ञानं विद्धि लभस्व आचार्यानभिगम्य तेषां प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातो दीर्घ-नमस्कारस् तेन कोऽहं कथं बद्धोऽस्मि केनोपायेन मुच्येयम् इत्य् आदि परिप्रश्नेन बहु-विषयेण प्रश्नेन । सेवया सर्व-भावेन तद्-अनुकूल-कारितया । एवं भक्ति-श्रद्धातिशय-पूर्वकेणावनति-विशेषेणाभिमुखाः सन्त उपदेक्ष्यन्त्य् उपदेशेन सम्पादयिष्यन्ति ते तुभ्यं ज्ञानं परमात्म-विषयं साक्षान् मोक्ष-फलं ज्ञानिनः पद-वाक्य-न्यायादिमान-निपुणास् तत्त्व-दर्शिनः कृत-साक्षात्काराः । साक्षात्कारवद्भिर् उपदिष्टम् एव ज्ञानं फल-पर्यवसायि न तु तद्-रहितैः पद-वाक्य-न्यायादिमान-निपुणैर् अपीति भगवतो मतम् । तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् [mu.u. 1.1.12] इति श्रुति-संवादि । तत्रापि श्रोत्रियम् अधीत-वेदं ब्रह्म-निष्ठं कृत-ब्रह्म-साक्षात्कारम् इति व्याख्यानात् । बहु-वचनं चेदम् आचार्य-विषयम् एकस्मिन्न् अपि गौरवातिशयार्थं न तु बहुत्व-विवक्षया । एकस्माद् एव तत्त्व-साक्षात्कारवत आचार्यात् तत्त्व-ज्ञानोदये सत्याचार्यान्तर-गमनस्य तद्-अर्थम् अयोगाद् इति द्रष्टव्यम् ॥34॥

विश्वनाथः : तज्-ज्ञान-प्राप्तये प्रकारम् आह तद् इति । प्रणिपातेन ज्ञानोपदेष्टरि गुरौ दण्डवन्-नमस्कारेण । भगवन् ! कुतोऽयं मे संसारः ? कथं निवर्तिष्यते ? इति परिप्रश्नेन च । सेवया तत्-परिचर्यया च । तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् [mu.u. 1.1.12] इति श्रुतेः ॥34॥

बलदेवः : एवं जीव-स्वरूप-ज्ञानं तत्-साधनं च साङ्गम् उपदिश्य पर-स्वरूपोपासन-ज्ञानम् उपद्शन् सत्-प्रसङ्ग-लभ्यत्वं तस्याह तद् इति । यद् अर्थं तद् उभयं मया तवोपदिष्टं अविनाशि तु तद् विद्धि [गीता 2.17] इत्य् आदिना तत् परात्म-सम्बन्धि-ज्ञानं प्रणिपातादिभिः प्रसादितेभ्यो ज्ञानिभ्यः सद्भ्यस् त्वम् अवगत-स्व-स्वरूपो विद्धि प्राप्नुहि । तत्र प्रणिपातो दण्डवत्-प्रणतिः । सेवा भृत्यवत् तेषां परिचर्या । परिप्रश्नः तत्-स्वरूप-तद्-गुण-तद्-विभूति-विषयको विविधः प्रश्नः ।

ननूदासीनास् ते न वक्ष्यन्तीति चेत् तत्राह उपेति । ते ज्ञानिनोऽधिगत-स्वरूपात्मानः प्रणिपातादिना तज्-जिज्ञासुताम् आलक्ष्य ते तुभ्यं तादृशाय तत्-सम्बन्धि ज्ञानम् उपदेक्ष्यन्ति तत्त्व-दर्शिनस् तज्-ज्ञान-प्रचारकाः कारुणिका इति यावत् ।

नन्व् अत्र तद् इति जीव-ज्ञानं वाच्यं प्रकृतत्वाद् इति चेन्, न । न त्व् एवाहं जातु नासं [गीता 2.12], युक्त आसीत मत्-परः [गीता 2.61], अजोऽपि सन्न् अव्ययात्मा [गीता 4.6] इत्य्-आदिना परात्मनोऽप्य् अप्राकृतत्वात् । एवम् आह सूत्रकारः—अन्यार्थश् च परामर्शः [वे.सू. 1.3.20] इति | अन्यथा श्रुति-सूत्रार्थ-संवादिनोऽग्रिमस्य ज्ञान-महिम्नो विरोधः स्याद् उक्तम् एव सुष्ठु ॥34॥

(4.35)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]