Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । सर्वेऽप्य् एते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः ॥

श्रीधरः : तद् एवम् उक्तानां द्वादशानां यज्ञ-विदां फलम् आह सर्वेऽपीति । यज्ञान् विन्दन्ति लभन्त इति यज्ञ-विदः । यज्ञ-ज्ञा इति वा । यज्ञैः क्षयितं नाशितं कल्मषं यैस् ते ॥30॥

मधुसूदनः : तद् एवम् उक्तानां द्वादशधा यज्ञ-विदां फलम् आह सर्वेऽपीति । यज्ञान् विदन्ति जानन्ति विन्दन्ति लभन्ते वेति यज्ञ-विदो यज्ञानां ज्ञातारः कर्तारश् च । यज्ञैः पूर्वोक्तैः क्षपितं नाशितं कल्मषं पापं येषां ते यज्ञ-क्षपित-कल्मषाः । यज्ञान् कृत्वावशिष्टे कालेऽन्नम् अमृत-शब्द-वाच्यं भुञ्जत इति यज्ञ-शिष्टामृत-भुजः । ते सर्वेऽपि सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण यान्ति ब्रह्म सनातनं नित्यं संसारान् मुच्यन्त इत्य् अर्थः ॥30॥

विश्वनाथः : सर्वेऽप्य् एते यज्ञ-विद उक्त-लक्षणान् यज्ञान् विन्दमानाः सन्तो ज्ञान-द्वारा ब्रह्म यान्ति । अत्राननुसंहितं फलम् आह यज्ञ-शिष्टं यज्ञावशिष्टं यद् अमृतं भोगैश्वर्य-सिद्ध्य्-आदिकं तद् भुञ्जत इति ॥30॥

बलदेवः : एते खल्व् इन्दिर्य-विजय-कामाः सर्वेऽपीति यज्ञ-विदः । पूर्वोक्तान् देवादि-यज्ञान् विन्दमाना तैर् एव यज्ञैः क्षपित-कल्मषाः ॥30॥

(4.31)

यज्ञ-शिष्टामृत-भुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्य् अयज्ञस्य कुतोऽन्यः कुरु-सत्तम ॥

श्रीधरः : यज्ञ-शिष्टामृत-भुज इति । यज्ञान् कृत्वा अवशिष्टे कालेऽनिषिद्धम् अन्नम् अमृत-रूपं भुञ्जत इति तथा । ते सनातनं नित्यं ब्रह्म ज्ञान-द्वारेण प्राप्नुवन्ति । तद्-अकरणे दोषम् आह नायम् इति । अयम् अल्प-सुखोऽपि मनुष्य-लोकोऽयज्ञस्य यज्ञानुष्ठान-रहितस्य नास्ति । कुतोऽन्यो बहु-सुखः पर-लोकः । अतो यज्ञाः सर्वथा कर्तव्या इत्य् अर्थः ॥31॥

मधुसूदनः : एवम् अन्वये गुणम् उक्त्वा व्यतिरेके दोषम् आह येज्ञेत्य् अर्धेन । उक्तानां यज्ञानां मध्येऽन्यतमोऽपि यज्ञो यस्य नास्ति सोऽयज्ञस् तस्यायम् अल्प-सुखोऽपि मनुष्य-लोको नास्ति सर्व-निन्द्यत्वात् । कुतोऽन्यो विशिष्ट-साधन-साध्यः पर-लोको हे कुरु-सत्तम ॥31॥

विश्वनाथः : तथानुसंहितं फलम् आह ब्रह्म यान्तीति । तद्-अकरणे प्रत्यवायम् आह नायम् इति । अयम् अल्प-सुखो मनुष-लोकोऽपि नास्ति । कुतोऽन्यो देवादि-लोकस् तेन प्राप्तव्य इत्य् अर्थः ॥31॥

बलदेवः : अननुसंहितं फलम् आह यज्ञ-शिष्टेति । यज्ञ-शिष्टं यद् अमृतम् अन्नादि भोगैश्वर्य-सिद्ध्य्-आदि च तद्-भुञ्जानाः । अनुसंहितं फलम् आह यान्तीति । तत्-साध्येन ज्ञानेन ब्रह्मेति प्राग्वत् ॥30॥

(4.32)

एवं बहु-विधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥

श्रीधरः : ज्ञान-यज्ञं स्तोतुम् उक्तान् यज्ञान् उपसंहरति एवं बहु-विधा इति । ब्रह्मणो वेदस्य मुखे वितताः । वेदेन साक्षाद्-विहिता इत्य् अर्थः । तथापि तान् सर्वान् वाङ्-मनः-काय-कर्म-जनितान् आत्म-स्वरूप-संस्पर्श-रहितान् विद्धि जानीहि । आत्मनः कर्मागोचरत्वात् । एवं ज्ञात्वा ज्ञान-निष्ठः सन् संसाराद् विमुक्तो भविष्यसि ॥32॥

मधुसूदनः : किं त्वया स्वोत्प्रेक्षा-मात्रेणैवम् उच्यते न हि वेद एवात्र प्रमाणम् इत्य् आह एवम् इति । एवं यथोक्ता बहु-विधा बहु-प्रकारा यज्ञाः सर्व-वैदिक-श्रेयः-साधन-रूपा वितता विस्तृता ब्रह्मणो वेदस्य मुखे द्वारे वेद-द्वारेणैवैतेऽवगता इत्य् अर्थः । वेद-वाक्यानि तु प्रत्येकं विस्तर-भयान् नोदाह्रियन्ते । कर्मजान् कायिक-वाचिक-मानस-कर्मोद्भवान् विद्धि जानीहि तान् सर्वान् यज्ञान् नात्मजान् । निर्व्यापारो ह्य् आत्मा न तद्-व्यापारा एते किन्तु निर्व्यापारोऽहम् उदासीन इत्य् एवं ज्ञात्वा विमोक्ष्यसेऽस्मात् संसार-बन्धनाद् इति शेषः ॥32॥

विश्वनाथः : ब्रह्मणो वेदस्य मुखेन वेदेन स्वमुखेनैव स्पष्टम् उक्ता इत्य् अर्थः | कर्मजान् वाङ्-मनः-काय-कर्म-जनितान् ॥32॥

बलदेवः : एवम् इति । ब्रह्मणो वेदस्य मुखे वितताः । विविक्तात्म-प्राप्त्य्-उपायतया स्व-मुखेनैव तेन स्फुटम् उक्ताः । कर्मजान् वाङ्-मनः-काय-कर्म-जनितान् इत्य् अर्थः | एवं ज्ञात्वा तद्-उपायतया तेनोक्तान् तान् अवबुध्यानुष्ठाय तद्-उत्पन्न-विज्ञानेनावलोकितात्म-द्वयः संसाराद् विमोक्ष्यसे ॥32॥

(4.33)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]