Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः ॥

श्रीधरः : किं च अपाने इति । अपानेऽधो-वृत्तौ प्राणम् ऊर्ध्व-वृत्तिं पूरकेण जुह्वति । पूरक-काले प्राणम् अपानेनैकीकुर्वन्ति । तथा कुम्भकेन प्राणापानयोर् ऊर्ध्वाधो-गती रुद्ध्वा रेचक-कालेऽपानं प्राणे जुह्वति । एवं पूरक-कुम्भक-रेचकैः प्राणायाम-परायणा अपर इत्य् अर्थः । किं च अपर इति । अपरे त्व् आहार-सङ्कोचम् अभ्यस्यन्तः स्वयम् एव जीर्यमाणेष्व् इन्द्रियेषु तत्-तद्-इन्द्रिय-वृत्ति-लयं भावयन्तीत्य् अर्थः ।

यद् वा— अपाने जुह्वति प्राणं प्राणेऽपानं तथापर इत्य् अनेन पूरक-रेचकयोर् आवर्तमानयोर् हंसः सोऽहम् इत्य् अनुलोमतः प्रतिलोमतश् च अभिव्यज्यमानेनाजपा-मन्त्रेण तत्-त्त्वं-पदार्थैक्यं व्यतीहारेण भावयन्तीत्य् अर्थः । तद् उक्तं योग-शास्त्रे—

स-कारेण बहिर् याति हं-कारेण विशेत् पुनः ।

प्राणस् तत्र स एवाहं हंस इत्य् अनुचिन्तयेत् ॥ इति ।

प्राणापान-गती रुद्ध्वेत्य् अनेन तु श्लोकेन प्राणायाम-यज्ञा अपरैः कथ्यन्ते । तत्रायम् अर्थः— द्वौ भागौ पूरयेद् अन्नैर् जलेनैकं प्रपूरयेत् । प्रचारार्थं चतुर्थम् अवशेषयेद् इति । एवम् आदि-वचनोक्तो नियत आहारो येषां ते । कुम्भकेन प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः सन्तः प्राणान् इन्द्रियाणि प्राणेषु जुह्वति । कुम्भके हि सर्वे प्राणा एकीभवन्तीति तत्रैव लयमानेष्व् इन्द्रियेषु होमं भावयन्तीत्य् अर्थः । तद् उक्तं योग-शास्त्रे—

यथा यथा सदाभ्यासान् मनसः स्थिरता भवेत् ।

वायु-वाक्-काय-दृष्टीनां स्थिरता च तथा तथा ॥ इति ॥29॥

मधुसूदनः : प्राणायामयज्ञम् आह सार्धेन—अपान इति । अपानेऽपान-वृत्तौ जुह्वति प्रक्षिपन्ति प्राण-वृत्तिम् । बाह्यवायोः शरीराभ्यन्तर-प्रवेशेन पूरकाख्यः प्राणायामः कुर्वन्तीत्य् अर्थः । प्राणोऽपानः तथाऽपरे जुह्वति शारीर-वायोर् बहिर्-निर्गमनेन रेचकाख्यः प्राणायामः कुर्वन्तीत्य् अर्थः । पूरक-रेचक-कथनेन च तद्-अविनाभूतो द्विविधः कुम्भकोऽपि कथित एव । यथा-शक्ति वायुम् आपूर्यानन्तरः श्वास-प्रश्वास-निरोधः क्रियमाणोऽन्तः-कुम्भकः । यथा-शक्ति सर्वः वायुः विरिच्यानन्तरः क्रियमाणो बहिः कुम्भकः ।

एतत्-प्राणायाम-त्रयानुवाद-पूर्वकः चतुर्थः कुम्भकम् आह—प्राणापान-गती मुख-नासिकाभ्याम् आन्तरस्य वायोर् बहिर् निर्गमः श्वासः प्राणस्य गतिः । बहिर्-निर्गतस्यान्तः-प्रवेशः प्रश्वासोऽपानस्य गतिः । तत्र पूरके प्राण-गति-निरोधः, रेचकेऽपान-गति-निरोधः, कुम्भके तूभय-गति-निरोध इति क्रमेण युगपच् च श्वास-प्रस्वासाख्ये प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः सन्तोऽपरे पूर्व-विलक्षणानियताहाराः आहार-नियमादि-योग-साधन-विशिष्टाः प्राणेषु बाह्याभ्यन्तर-कुम्भकाभ्यास-निगृहीतेषु प्राणान् ज्ञानेन्द्रिय-कर्मर्मेन्द्रिय-रूपान् जुह्वति, चतुर्थ-कुम्भकाभ्यासेन विलापयन्तीत्य् अर्थः ।

तद् एतत् सर्वं भगवता पतञ्जलिना सङ्क्षेप-विस्तराभ्यां सूत्रितम् । तत्र सःक्षेपसूत्रम्—तस्मिन् सति श्वास-प्रश्वासयोर् गति-विच्छेदः प्राणायामः [यो.सू. 2.49] इति । तस्मिन्न् आसने स्थिरे सति प्राणायामोऽनुष्ठेयः । कीदृशः ? श्वास-प्रश्वासयोर् गति-विच्छेद-लक्षणः श्वास-प्रश्वासयोः प्राणापान-धर्मयोर् या गतिः पुरुष-प्रयत्नम् अन्तरेण स्वाभाविक-प्रवहणः क्रमेण युगपच् च पुरुष-प्रयत्न-विशेषेण तस्या विच्छेदो निरोध एव लक्षणः स्वरूपः यस्य स तथेति ।

एतद् एव विवृणोति—बाह्याभ्यन्तर-स्तम्भ-वृत्तिः देश-काल-संख्याभिः परिदृष्टो दीर्घ-सूक्ष्मः [यो.सू. 2.50] इति । बाह्य-गति-निरोध-रूपत्वाद् बाह्य-वृत्तिः पूरकः । आन्तर-गति-निरोध-रूपत्वाद् आन्तर-वृत्ती रेचकः । कैश्चित् तु बाह्य-शब्देन रेचकः आन्तर-शब्देन च पूरको व्याख्यातः । युगपद् उभय-गति-निरोध-स्तम्भस् तद्-वृत्तिः कुम्भकः । तद् उक्तं—यत्रोभयोः श्वास-प्रश्वासयोः सकृद् एव विधारकात् प्रयत्नाद् भावो भवति, न पुनः पूर्ववद् आपूरण-प्रयत्नौघ-विधारणः । नापि रेचन-प्रयत्नौघ-विधारणः, किन्तु यथा तप्त उपले निहितं जलं परिशुष्यत् सर्वतः सङ्कोचम् आपद्यते । एवम् अयम् अपि मारुतो वहन-शीलो बलवद्-विधारक-प्रयत्नावरुद्ध-क्रियः शरीर एव सूक्ष्म-भूतोऽवतिष्ठते, न तु पूरयति । येन पूरकः, न तु रेचयति येन रेचक इति ।

त्रिविधोऽयं प्राणायामो देशेन कालेन सङ्ख्यया च परीक्षितो दीर्घ-सूक्ष्म-संज्ञो भवति । यथा घनी-भूत-स्तूल-पिण्डः प्रसार्यमाणो विरलतया दीर्घः सूक्ष्मश् च भवति, तथा प्राणोऽपि देश-काल-सङ्ख्याधिक्येनाभ्यस्यमानो दीर्घो दुर्लक्ष्यतया सूक्ष्मोऽपि सम्पद्यते । तथा हि—हृदयान् निर्गत्य नासाग्र-संमुखे द्वादशाङ्गुल-पर्यन्ते देशे श्वासः समाप्यते । तत एव च परावृत्त्य हृदय-पर्यन्तः प्रविशतीति स्वाभाविकी प्राणापानयोर् गतिः । अभ्यासेन तु क्रमेण नाभेर् आधार-द्वारा निर्गच्छति । नासान्तश् चतुर्विंशत्य्-अङ्गुल-पर्यन्ते षट्त्रिंशद्-अङ्गुल-पर्यन्ते वा देशे समाप्यते । एवं प्रवेशोऽपि तावान् अवगन्तव्यः । तत्र बाह्य-देश-व्याप्तिर् निर्वाते देशे इषीकादि-सूक्ष्म-तूल-क्रिययाऽनुमातव्या । अन्तर् अपि पिपीलिका-स्पर्श-सदृशेन स्पर्शेनानुमातव्या । सेयं देश-परीक्षा ।

तथा निमेष-क्रियावच्छिन्नस्य कालस्य चतुर्थो भागः क्षणस् तेषाम् इयत्ताऽवधारणीया । स्व-जानु-मण्डलं पाणिना त्रिः परामृश्य छोटिकावच्छिन्नः कालो मात्रा । ताभिः षट्त्रिंशता-मात्राभिः प्रथम उद्धातो मन्दः, स एव द्विगुणीकृतो द्वितीयो मध्यः, स एव त्रिगुणीकृतस् तृतीयस् तीव्र इति । नाभि-मूलात् प्रेरितस्य वायोर् विरिच्यमानस्य शिरस्य् अभिहननम् उद्धात इत्य् उच्यते । सेयं काल-परीक्षा ।

सङ्ख्या-परीक्षा च प्रणव-जपावृत्ति-भेदेन वा सङ्ख्या-परीक्षा श्वास-प्रवेश-गणनया वा । काल-सङ्ख्ययोः कथञ्चिद् भेद-विवक्षया पृथग्-उपन्यासः । यद्यपि कुम्भके देश-व्याप्तिर् नावगम्यते, तथापि काल-सङ्ख्या-व्याप्तिर् अवगम्यत एव । स खल्व् अयं प्रत्यहम् अभ्यस्तो दिवस-पक्ष-मासादि-क्रमेण देश-काल-प्रचय-व्यापितया दीर्घः परम-नैपुण्य-समधिगमनीयतया च सूक्ष्म इति निरूपितस् त्रिविधः प्राणायामः ।

चतुर्थं फलभूतं सूत्रयति स्म—बाह्याभ्यन्तर-विषयाक्षेपी चतुर्थः [यो.सू. 2.51] इति । बाह्य-विषयः श्वासो रेचकः । अभ्यन्तर-विषयः प्रश्वासः पूरकः । वैपरीत्यं वा । ताव् उभाव् अपेक्ष्य सकृद् बलवद्-विधारक-प्रयत्न-वशाद् भवति बाह्याभ्यन्तर-भेदन द्विविधस् तृतीयः कुम्भकः । ताव् उभाव् अनपेक्ष्यैव केवल-कुम्भकाभ्यास-पाटवेनासकृत् तत्-तत्-प्रयत्न-वशाद् भवति चतुर्थः कुम्भकः । तथा च बाह्याभ्यन्तर-विषयाक्षेपीति तद्-अनपेक्ष इत्य् अर्थः ।

अन्या व्याख्या—बाह्यो विषयो द्वादशान्तादिर् आभ्यन्तरो विषयो हृदय-नाभि-चक्रादिः । तौ द्वौ विषयाव् आक्षिप्य पर्यालोच्य यः स्तम्भ-रूपो गति-विच्छेदः, स चतुर्थः प्राणायाम इति | तृतीयस् तु बाह्याभ्यन्तरौ विषयाव् अपर्यालोच्यैव सहसा भवतीति विशेषः । एतादृशश् चतुर्विधः प्राणायामे अपाने जुह्वति प्राणम् इत्य्-आदिना सार्धेन श्लोकेन दर्शितः ॥29॥

विश्वनाथः : अपरे प्राणायाम-निष्ठाः अपानेऽधो-वृत्तौ प्राणम् ऊर्ध्व-वृत्तं जुह्वति पूरक-काले प्राणम् अपानेनैकीकुर्वन्ति । तथा रेचक-कालेऽपानं प्राणे जुह्वति । कुम्भक-काले प्राणापानयोर् गती रुद्ध्वा प्राणायाम-परायणा भवन्ति । अपरे इन्द्रिय-जय-कामाः । नियताहारा अल्पाहाराः प्राणेष्व् आहार-सङ्कोचनेनैव जीव्यमानेषु प्राणान् इन्द्रियाणि जुह्वति । इन्द्रियाणां प्राणाधीन-वृत्तित्वात् प्राण-दौर्बल्ये सति स्वयम् एव स्व-स्व-विषय-ग्रहणासमर्थानीन्द्रियाणि प्राणेष्व् एवाल्पीयन्त इत्य् अर्थः ॥29॥

बलदेवः : किं चापाने इति । तथापरे प्राणायाम- परायणास् ते त्रिधा अधो-वृत्ताव् अपाने प्राणम् ऊर्ध्व-वृत्तिं जुह्वति । पूरकेण प्राणम् अपानेन सहइकीकुर्वन्ति । तथा प्राणेऽपानं जुह्वति रेचकेनापानं प्राणेन सहइकीकृत्य बहिर् निर्गमयन्ति । यथा प्राणापानयोर् गती श्वास-प्रश्वासौ कुम्भकेन रुद्ध्वा वर्तन्त इति । आन्तरस्य वायोर् नासास्येन बहिर् निर्गमः श्वासः प्राणस्य गतिः । विनिर्गतस्य तस्यान्तः-प्रवेशः प्रश्वासोऽपानस्य गतिः । तयोर् निरोधः कुम्भकः स द्विविधः वायुम् आपूर्य श्वास-प्रश्वासयोर् निरोधोऽन्तः-कुम्भकः । वायुं विरेच्य तयोर् निरोधो भैः कुम्भकः । अपरे नित्यताहाराः भोजन-saìkocaam अभ्यस्यन्तः प्राणान् इन्द्रियाणि प्राणेषु जुह्वति । तेष्व् अल्पाहारेण जीर्यमाणेषु तद्-आयत्त-वृत्तिकानि तानि विषय-ग्रहणाक्षमाणि तप्तायोनिषिक्तोद-बिन्दुवत् तेष्व् एव विलीयन्ते ॥29॥

(4.30)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]