Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे । आत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते ॥

श्रीधरः : किं च सर्वाणीति । अपरे ध्यान-निष्ठाः । बुद्धीन्द्रियाणां श्रोत्रादीनां कर्माणि श्रवण-दर्शनादीनि । कर्मेन्द्रियाणां वाक्-पाण्य्-आदीनां कर्माणि वचनोपादानादीनि । प्राणानां च दशानां कर्माणि । प्राणस्य बहिर् गमनम् । अपानस्याधो-नयनम् । व्यानस्य व्यानयनम् आकुञ्चन-प्रसारणादि । समानस्याशितपीतादीनां समुन्नयनम् । उदानस्योर्ध्व-नयनम्—

उद्गारे नाग आख्यातः कूर्मस् तून्मीलने स्मृतः ।

कृकरः क्षुत्-करो ज्ञेयो देवदत्तो विजृम्भणे ।

न जहाति मृते क्वापि सर्व-व्यापी धनञ्जयः ॥ [घेरण्ड-संहिता 5.64|

इत्य् एवं रूपाणि जुह्वति । आत्मनि संयमो ध्यानैकाग्र्यम् । स एव योगः । स एवाग्निः । तस्मिन् ज्ञानेन ध्येय-विषयेण दीपिते प्रज्वलिते ध्येयं सम्यग् ज्ञात्वा तस्मिन् मनः संयम्य तानि सर्वाणि कर्माण्य् उपरमयन्तीत्य् अर्थः ॥27॥

मधुसूदनः : तद् अनन्यत्वम् आरम्भण-शब्दादिभ्यः [वे.सू. 2.1.14] अपरे शुद्ध-त्वं-पदार्थ-विज्ञाः । सर्वाणीन्द्रियाणि तत्-कर्माणि श्रवण-दर्शनानि सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे आत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते ॥27॥

विश्वनाथः : अपरे शुद्ध-त्वं-पदार्थ-विज्ञाः । सर्वाणीन्द्रियाणि तत्-कर्माणि श्रवण-दर्शनादीनि च । प्राण-कर्माणि दश-प्राणास् तत्-कर्माणि च । प्राणस्य बहिर् गमनम् । अपानस्याधो-नयनम् । समानस्य भुक्त-पीतादीनां समीकरणम् । उदानस्योच्चैर् नयनम् । व्यानस्य विष्वक्-नयनम् ।

उद्गारे नाग आख्यातः कूर्मस् तून्मीलने स्मृतः ।

कृकरः क्षुत्-करो ज्ञेयो देवदत्तो विजृम्भणे ।

न जहाति मृते क्वापि सर्वव्यापी धनंजयः ॥ [घेरण्ड-संहिता 5.64|

ity evaа daзa-prдлдs tat-karmдлi | дtmanas tvaа-padдrthasya saаyamaщ зuddhir evдgnis tasmin juhvati | mano-buddhy-дdйndriyдлi daзa-prдлдаз ca pravilдpayanti | ekaщ pratyag дtmaivдsti, nдnye mana дdдya iti bhдvayantйty arthaщ ||27||

बलदेवः : सर्वाणीति । अपरे इन्द्रिय-कर्माणि प्राण-कर्माणि चात्म-संयम-योगाग्नौ च जुह्वति । आत्मनो मनसः संयमः स एव योगस् तस्मिन्न् अग्नित्वेन भाविते जुह्वति । मनसा इन्द्रियाणां प्राणानां च कर्म-प्रवणतां निवारयितुं प्रयतन्ते । इन्द्रियाणां श्रोत्रादीनां कर्माणि शब्द-ग्रहणादीनि प्राण-कर्माणि प्राणस्य बहिर्-गमनं कर्म, अपानस्याधोगमनं, व्यानस्य निखिल-देह-व्यापनम् आकुञ्चन-प्रसारणादि, समानस्याशित-पीतादि-समीकरणम्, उदानस्योर्ध्व-नयनं चेत्य् एवं बोध्यानि सर्वाणि सामस्त्येन ज्ञान-दीपिते आत्मानुसन्धानोज्ज्वलिते ॥27॥

(4.28)

द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे । स्वाध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः ॥

श्रीधरः : द्रव्य-यज्ञा इत्य् आदि । द्रव्य-दानम् एव यज्ञो येषां ते द्रव्य-यज्ञाः । कृच्छ्र-चान्द्रायणादि तप एव यज्ञो येषां ते एव यज्ञो येषां ते तपो-यज्ञाः । योगोऽष्टाङ्ग एव यज्ञो येषां ते योग-यज्ञाः । स्वाध्यायेन वेदेन श्रवण-मननादिना यत् तद् अर्थ-ज्ञानं तद् एव यज्ञो येषां ते स्वाध्याय-ज्ञान-यज्ञाः । यद् वा वेद-पाठ-यज्ञास् तद्-अर्थ-ज्ञान-यज्ञाश् चेति द्विविधाः । यतयः प्रयत्न-शीलाः । सम्यक् शितं तीक्ष्णीकृतं व्रतं येषां ते ॥28॥

मधुसूदनः : द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे स्वाध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः ॥28॥

विश्वनाथः : द्रव्य-दानम् एव यज्ञो येषां ते द्रव्य-यज्ञाः । तपः कृच्छ्र-चान्द्रायणाद्य् एव यज्ञो येषां ते तपो-यज्ञाः । योगोऽष्टाङ्ग एव यज्ञो येषां ते योग-यज्ञाः । स्वाध्यायो वेदस्य पाठस् तद्-अर्थस्य ज्ञानं च यज्ञो येषां ते । यतयो यत्न-पराः । सर्व एते सम्यक् शितं तीक्ष्णीकृतं व्रतं येषां ते ॥28॥

बलदेवः : द्रव्येति । केचित् कर्म-योगिनो द्रव्य-यज्ञा अन्नादि-दान-पराः । केचित् तपो-यज्ञाः कृच्छ्र-चान्द्रायणादि-व्रत-पराः । केचित् स्वाध्याय-ज्ञान-यज्ञा वेदाभ्यास-परास् तद्-अर्थाभ्यास-पराश् च । यतयस् तत्र प्रयत्न-शीलाः । संशित-व्रतास् तीक्ष्ण-तत्-तद्-आचरणाः ॥28॥

(4.29)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]