Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

गत-सङ्गस्य मुक्तस्य ज्ञानावस्थित-चेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥

श्रीधरः : किं च गत-सङ्गस्येति । गत-सङ्गस्य निष्कामस्य रागादिभिर् मुक्तस्य | ज्ञानेऽवस्थितं चेतो यस्य तस्य । यज्ञाय परमेश्वरार्थं कर्माचरतः सतः समग्रं सवासनं कर्म प्रविलीयते । अकर्म-भावम् आपद्यते । अरूढ-योग-पक्षे यज्ञायेति । यज्ञाय यज्ञ-रक्षणार्थं लोक-संग्रहार्थम् एव कर्म कुर्वत इत्य् अर्थः ॥23॥

मधुसूदनः : त्यक्त-सर्व-परिग्रहस्य यदृच्छा-लाभ-सन्तुष्टस्य यतेर् यच्-छरीर-स्थिति-मात्र-प्रयोजनं भिक्षाटनादि-रूपं कर्म तत् कृत्वा न निबध्यत इत्य् उक्ते गृहस्थस्य ब्रह्म-विदो जनकादेर् यज्ञादि-रूपं यत् कर्म तद्-बन्ध-हेतुः स्याद् इति भवेत् कस्यचिद् आशङ्का ताम् अपनेतुं त्यक्त्वा कर्म-फलासङ्गम् इत्य् आदिनोक्तं विवृणोति गत-सङ्गस्येति । गत-सङ्गस्य फलासङ्ग-शून्यस्य मुक्तस्य कर्तृत्व-भोक्तृत्वाद्य्-अध्यास-शून्यस्य ज्ञानावस्थित-चेतसो निर्विकल्पक-ब्रह्मात्मैक्य-बोध एव स्थितं चित्तं यस्य तस्य स्थित-प्रज्ञस्येत्य् अर्थः । उत्तरोत्तर-विशेषणस्य पूर्व-पूर्व-हेतुत्वेनान्वयो द्रष्टव्यः । गत-सङ्गत्वं कुतो यतोऽध्यास-हीनत्वं तत् कुतो यतः स्थित-प्रज्ञत्वम् इति । ईदृशस्यापि प्रारब्ध-कर्म-वशाद् यज्ञाय यज्ञ-संरक्षणार्थं ज्योतिष्टोमादि-यज्ञे श्रेष्ठाचारत्वेन लोक-प्रवृत्त्य्-अर्थं यज्ञाय विष्णवे तत्-प्रीत्य्-अर्थम् इति वा । आचरतः कर्म यज्ञ-दानादिकं समग्रं सहाग्रेण फलेन विद्यत इति समग्रं प्रविलीयते प्रकर्षेण कारणोच्छेदेन तत्त्व-दर्शनाद् विलीयते विनश्यतीत्य् अर्थः ॥23॥

विश्वनाथः : यज्ञो वक्ष्यमाण-लक्षणस् तद्-अर्थं कर्माचरतस् तत् कर्म प्रविलीयते अकर्म-भावम् आपद्यत इत्य् अर्थः ॥23॥

बलदेवः : गत-सङ्गस्य निष्कामस्य राग-द्वेषादिभिर् मुक्तस्य स्वात्म-विषयक-ज्ञान-निविष्ट-मनसो यज्ञाय विष्णुं प्रसादयितुं तच्-चिन्तनम् आचरतः प्राचीनं बन्धकं कर्म समग्रं कृत्स्नं प्रविलीयते ॥23॥

(4.24)

ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना ॥

श्रीधरः : तद् एवं परमेश्वराराधन-लक्षणं कर्म ज्ञान-हेतुत्वेन बन्धकत्वाभावाद् अकर्मैव । आरुढावस्थायां तु अकर्त्रात्म-ज्ञानेन बाधितत्वात् स्वाभाविकम् अपि कर्म-कर्मैवेति कर्मण्य् अकर्म यः पश्येद् इत्य् अनेनोक्तः कर्म-प्रविलयः प्रपञ्चितः । इदानीं कर्मणि तद्-अङ्गेषु च ब्रह्मैवानुस्यूतं पश्यतः कर्म-प्रविलयम् आह ब्रह्मार्पणम् इति । अर्प्यतेऽनेनेत्य् अर्पणं स्रुव्-आदि । तद् अपि ब्रह्मैव । अर्प्यमाणं हविर् अपि घृतादिकं ब्रह्मैव । ब्रह्मैवाग्निः । तस्मिन् ब्रह्मणा कर्त्रा हुतं होमः । अग्निश् च कर्ता च क्रिया च ब्रह्मैवेत्य् अर्थः । एवं ब्रह्मण्य् एव कर्मात्मके समाधिश् चित्तैकाग्र्यं यस्य तेन ब्रह्मैव गन्तव्यं प्राप्यम् । न तु फलान्तरम् इत्य् अर्थः ॥24॥

मधुसूदनः : ननु क्रियमाणं कर्म फलम् अजनयित्वैव कुतो नश्यति ब्रह्म-बोधे तत्-कारणोच्छेदाद् इत्य् आह ब्रह्मार्पणम् इति । अनेक-कारक-साध्या हि यज्ञादि-क्रिया भवति । देवतोद्देशेन हि द्रव्य-त्यागो यागः । स एव त्यज्यमान-द्रव्यस्याग्नौ प्रक्षेपाद् धोम इत्य् उच्यते । तत्रोद्देश्या देवता सम्प्रदानं, त्यज्यमानं द्रव्यं हविः-शब्द-वाच्यं साक्षाद्-धात्व्-अर्थ-कर्म, तत् फलं तु स्वर्गादि व्यवहितं भावना-कर्म । एवं धारकत्वेन हविषोऽग्नौ प्रक्षेपे साधकतमतया जुह्वादि करणं प्रकाशकतया मन्त्रादीति करणम् अपि कारक-ज्ञापक-भेदेन द्विविधम् । एवं त्यागोऽग्नौ प्रक्षेपश् च द्वे क्रिये । तत्राद्यायां यजमानः कर्ता । प्रक्षेपे तु यजमान-परिक्रीतोऽध्वर्युः प्रक्षेपाधिकरणं चाग्निः । एवं देश-कालादिकम् अप्य् अधिकरणं सर्व-क्रिया-साधारणं द्रष्टव्यम् ।

तद् एवं सर्वेषां क्रिया-कारकादि-व्यवहाराणां ब्रह्म-ज्ञान-कल्पितानां रज्ज्व्-अज्ञान-कल्पितानां सर्प-धारा-दण्डादीनां रज्जु-तत्त्व-ज्ञानेनेव ब्रह्म-तत्त्व-ज्ञानेन बाधे बधितानुवृत्त्या क्रियाकारकादि-व्यव्हाराभासो दृश्यमानोऽपि दग्ध-पट-न्यायेन न फलाय कल्पत इत्य् अनेन श्लोकेन प्रतिपाद्यते । ब्रह्म-दृष्टिर् एव च सर्व-यज्ञात्मिकेति स्तूयते ।

तथा हि— अर्प्यतेऽनेनेति करण-व्युत्पत्त्यार्पणं जुह्वादि मन्त्रादि च । एवम् अर्प्यतेऽस्मा इति व्युत्पत्त्यार्पणं देवता-रूपं सम्प्रदानम् । एवम् अर्प्यतेऽस्मिन्न् इति व्युत्पत्त्यार्पणम् अधिकरणं देश-कालादि । तत् सर्वं ब्रह्मणि कल्पितत्वाद् ब्रह्मैव रज्जु-कल्पित-भुजङ्गवद् अधिष्ठान-व्यतिरेकेणासद् इत्य् अर्थः । एवं हविस्-त्याग-प्रक्षेप-क्रिययोः साक्षात् कर्म कारकं तद् अपि ब्रह्मैव । एवं यत्र प्रक्षिप्यतेऽग्नौ सोऽपि ब्रह्मैव । ब्रह्माग्नाव् इति समस्तं पदम् । तथा येन कर्त्रा यजमानेनाध्वर्युणा च त्यज्यते प्रक्षिप्यते च तद् उभयम् अपि कर्तृ-कारकं कर्तरि विहितया तृतीययानूद्य ब्रह्मेति निधीयए ब्रह्मणेति । एवं हुतम् इति हवनं त्याग-क्रिया प्रक्षेप-क्रिया च तद् अपि ब्रह्मैव । तथा येन हवनेन यद् गन्तव्यं स्वर्गादि व्यवहितं कर्म तद् अपि ब्रह्मैव । अत्रत्य एव-कारः सर्वत्र सम्बध्यते । हुतम् इत्य् अत्रापीत एव ब्रह्मेत्य् अनुषज्यते । व्यवधानाभावात् साकाङ्क्षत्वाच् च चित्-पतिस् त्वा पुनातु इत्य् आदाव् अच्छिद्रेणेत्यादि-पर-वाक्य-शेषवत् ।

अनेन रूपेण कर्मणि समाधिर् ब्रह्म-ज्ञानं यस्य स कर्म-समाधिस् तेन ब्रह्म-विदा कर्मानुष्ठात्रापि ब्रह्म परमानन्दाद्वयं गन्तव्यम् इत्य् अनुषज्यते । साकाङ्क्षत्वाद् अव्यवधानाच् च या ते अग्ने रजाशयेत्य् आदौ तनूर् वर्षिष्ठेयादि-पूर्व-वाक्य-शेषवत् ।

अथवार्प्यतेऽस्मै फलायेति व्युत्पत्त्यार्पण-पदेनैव स्वर्गादि-फलम् अपि ग्राह्यम् । तथा च ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना इत्य् उत्तरार्धं ज्ञान-फल-कथनायैवेति समञ्जसम् । अस्मिन् पक्षे ब्रह्म-कर्म-समाधिनेत्य् एकं वा पदम् । पूर्वं ब्रह्म-पदं हुतम् इत्य् अनेन सम्बध्यते चरमं गन्तव्य-पदेनेति भिन्नं वा पदम् । एवं च नानुषङ्ग-द्वय-क्लेश इति द्रष्टव्यम् । ब्रह्म गन्तव्यम् इत्य् अभेदेनैव तत्-प्राप्तिर् उपचारात् । अत एव न स्वर्गादि तुच्छ-फलं तेन गन्तव्यं विद्ययाविद्यक-कारक-व्यवहारोच्छेदात् । तद् उक्तं वार्तिक-कृद्भिः—

कारक-व्यवहारे हि शुद्धं वस्तु न वीक्ष्यते ।

शुद्धे वस्तुनि सिद्धे च कारक-व्यावृत्तिः कुतः ॥ इति ।

अर्पणादि-कारक-स्वरुपानुपमर्देनैव तत्र नामादाव् इव ब्रह्म-दृष्टिः क्षिप्यते सम्पन्-मात्रेण फल-विशेषायेति केषांचिद् व्याख्यानं भाष्यकृद्भिर् एव निराकृतम् उपक्रमादि-विरोधाद् ब्रह्म-विद्या-करणे सम्पन्-मात्रस्याप्रसक्तत्वाद् इत्य् आदि युक्तिभिः ॥24॥

विश्वनाथः :. यज्ञायाचरत इत्य् उक्तम् । स यज्ञ एव कीदृशः ? इत्य् अपेक्षायाम् आह ब्रह्मेति | अर्प्यतेऽनेनेत्य् अर्पणं जुह्व्-आदि । तद् अपि ब्रह्मैव । अर्प्यमाणं हविर् अपि ब्रह्मैव । ब्रह्मैवाग्नाव् इति हवनाधिकरणम् अग्निर् अपि ब्रह्मैव । एवं विवेकतवता पुंसा ब्रह्मैव गन्तव्यं, न तु फलान्तरम् । कुतः ? ब्रह्मात्मकं यत् कर्म तत्रैव समाधिश् चित्तैकाग्र्यं यस्य तेन ॥24॥

बलदेवः : एवं विविक्त-जीवात्मानुसन्धि-गर्भतया स्व-विहितस्य कर्मणो ज्ञानाकारताम् अभिधाय साङ्गस्य तस्य परात्म-रूपतानुसन्धिना तद्-आकारताम् आह ब्रह्मार्पणम् इति । अर्प्यतेऽनेनात्मैवेति व्युत्पत्तेर् अर्पणं स्रुवं मन्त्राधिदैवतं चेन्द्रादि तत् तच् च ब्रह्मैव । अर्प्यमाणं हविश् चाज्यादि तद् अपि ब्रह्मैव । तच् च हविर् होमाधारेऽग्नौ ब्रह्मणि यजमानेनाध्वर्युणा च ब्रह्मणा हुतं त्यक्तं प्रक्षिप्तं च । अग्निर् यजमानोऽध्वर्युश् च ब्रह्मैवेत्य् अर्थः । ब्रह्माग्नाव् इत्य् अत्र णि-कार-लोपश् छान्दसः । न च समस्तं पदम् इति वाच्यम् । अग्नौ ब्रह्म-दृष्टेर् विधेयत्वाद् इत्थं च ब्रह्म-रूपे साङ्गे कर्मणि समाधिश् चित्तैकाग्र्यं यस्य तेन मुमुक्षुणा ब्रह्मैव गन्तव्यं स्व-स्वरूपं पर-स्वरूपं च लभ्यम् अवलोक्यम् इत्य् अर्थः । विज्ञानं ब्रह्म चेद् वेद इत्य् आदौ जीवे ब्रह्म-शब्दः । विज्ञानम् आनन्दं ब्रह्म इत्य् आदौ परमात्मनि च ब्रह्मार्पणत्वादि-गुण-योगान् नास्य प्रकरणस्य पौनरुक्तम् । स्रुव्-आदीनां ब्रह्मत्वं तद्-आयत्त-वृत्तिकत्वात् तद्-वाप्यत्वाच् च इति व्याख्यातारः । तादृशतयानुसन्धितं कर्म-ज्ञानाकारं सत् तद् अवलोकनाय कल्प्यते ॥24॥

(4.25)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]