Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः । निमित्तानि च पश्यामि विपरीतानि केशव ॥

श्रीधरः : अपि च न शक्नोमीत्य् आदि । विपरीतानि निमित्तानि अनिष्ट-सूचकानि शकुनानि पश्यामि ॥30॥

मधुसूदनः : अवस्थातुं शरीरं धारयितुं च न शक्नोमीत्य् अनेन मूर्च्छा सूच्यते । तत्र हेतुः—मम मनो भ्रमतीवेति भ्रमण-कर्तृ-सादृश्यं नाम मनसः कश्चिद् विकार-विशेषो मूर्च्छायाः पूर्वावस्था । चौ हेतौ । यत एवम् अतो नावस्थातुं शक्नोमीत्य् अर्थः । पुनर् अप्य् अवस्थानासामर्थ्ये कारणम् आह—निमित्तानि च सूचकतया आसन्न-दुःखस्य विपरीतानि वाम-नेत्र-स्फुरणादीनि पश्याम्य् अनुभवामि । अतोऽपि नावस्थातुं शक्नोमीत्य् अर्थः । अहम् अनात्म-वित्त्वेन दुःखित्वाच् छोक-निबन्धनं क्लेशम् अनुभवामि, त्वं तु सदानन्द-रूपत्वाच् छोकासंसर्गीति कृष्ण-पदेन सूचितम् । अतः स्वजन-दर्शने तुल्येऽपि शोकासंसर्गित्व-लक्षणाद् विशेषात् त्वं माम् अशोकं कुर्व् इति भावः ।

केशव-पदेन च तत्-करण-सामर्थ्यम् । को ब्रह्मा सृष्टि-कर्ता, ईशो रूद्रः संहर्ता, तौ वात्यनुकम्प्यतया गच्छतीति तद्-व्युत्पत्तेः । भक्त-दुःख-कर्षित्वं वा कृष्ण-पदेनोक्तम् । केशव-पदेन च केश्य्-आदि-दुष्ट-दैत्य-निबर्हणेन सर्वदा भक्तान् पालयसीत्य् अतो माम् अपि शोक-निवारणेन पालयिष्यसीति सूचितम् । ॥30॥

विश्वनाथः : विपरीतानि निमित्तानि धन-निमित्तकोऽयम् अत्र मे वास इतिवन् निमित्त-शब्दोऽयं प्रयोजन-वाची । ततश् च युद्धे विजयिनो मम राज्य-लाभात् सुखं न भविष्यति, किन्तु तद्-विपरीतम् अनुताप-दुःखम् एव भावीत्य् अर्थः ॥30॥

बलदेवः : अपि चेति अवस्थातुं स्थिरो भवितुं मनो भ्रम्तीव चेति दौर्बल्य-मूर्च्छयोर् उदयः । निमित्तानि फलान्य् अत्र युद्धे विपरीतानि पश्यामि । विजयिनो मे राज्य-प्राप्तिर् आनन्दो न भविष्यति किन्तु तद्-विपरीतोऽनुताप एव भावीति । निमित्त-शब्दः फल-वाची कस्मै निमित्तायात्र वससि इत्य् आदौ तथा प्रतीतेः ॥30॥

(1.31)

न च श्रेयोऽनुपश्यामि हत्वा स्वजनम् आहवे । न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥

श्रीधरः : किं च न चेत्य् आदि । आहवे युद्धे स्वजनं हत्वा श्रेयः फलं न पश्यामि । विजयादिकं फलं किं न पश्यसीति चेत् तत्राह न काङ्क्ष इति ॥31॥

मधुसूदनः : एवं लिङ्ग-द्वारेण समीचीन-प्रवृत्ति-हेतु-भूत-तत्त्व-ज्ञान-प्रतिबन्धकी-भूतं शोकम् उक्त्वा, सम्प्रति तत्-कारितां विपरीत-प्रवृत्ति-हेतु-भूतां विपरीत-बुद्धिं दर्शयति—न चेति । श्रेयः पुरूषार्थं दृष्टम् अदृष्टं वा बहु-विचारणाद् अनु पश्चाद् अपि न पश्यामि । अस्वजनम् अपि युद्धे हत्वा श्रेयो न पश्यामि ।

द्वाव् इमौ पुरुषौ लोके सूर्य-मण्डल-भेदिनौ ।

परिव्राड् योग-युक्तश् च रणे चाभिमुखे हतः ॥

इत्य्-आदिना हतस्यैव श्रेयो-विशेषाभिधानाद् धन्तुस् तु न किंचित् सुकृतम् । एवम् अस्वजन-वधेऽपि श्रेयसोऽभावे स्वजन-वधे सुतरां तद्-अभाव इति ज्ञापयितुं स्वजनम् इत्य् उक्तम् । एवम् अनाहव-वधे श्रेयो नास्तीति सिद्ध-साधन-वारणायाहव इत्य् उक्तम् ।

ननु मा भूद् अदृष्टं प्रयोजनं दृष्ट-प्रयोजनम् इति तु विजयो राज्यं सुखानि च निर्विवादानीत्य् आह—न काङ्क्ष इति । फलाकाङ्क्षा ह्य् उपाय-प्रवृत्तौ कारणम् । अतस् तद्-आकाङ्क्षाया अभावात् तद्-उपाये युद्धे भोजनेच्छा-विरहिण इव पाकादौ मम प्रवृत्तिर् अनुपपन्नेत्य् अर्थः ॥32॥

विश्वनाथः : श्रेयो न पश्यामीति ।

द्वाव् इमौ पुरुषौ लोके सूर्य-मण्डल-भेदिनौ ।

परिव्राड् योग-युक्तश् च रणे चाभिमुखे हतः ॥

इत्य्-आदिना हतस्यैव श्रेयो-विधानात् । हन्तुस् तु न किम् अप् सुकृतम् । नन दृष्टं फलं यशो राज्यं वर्तते युद्धस्येत्य् अत आह न काङ्क्ष इति ॥31॥

बलदेवः : एवं तत्त्व-ज्ञान-प्रतिकूलं शोकम् उक्त्वा तत्-प्रतिकूलां विपरीत-बुद्धिम् आह न चेति । आहवे स्वजनं हत्वा श्रेयो नैव पश्यामीति ।

द्वाव् इमौ पुरुषौ लोके सूर्य-मण्डल-भेदिनौ ।

परिव्राड् योग-युक्तश् च रणे चाभिमुखे हतः ॥

इत्य्-आदिना हतस्य श्रेयः-स्मरणात् हन्तुर् मे न किञ्चिच् छ्रेयः । अस्वजनम् इति वा च्छेदः अस्वजन-वधेऽपि श्रेयसोऽभावात् स्वजन-वधे पुनः कुतस्तरां तद् इत्य् अर्थः ।

ननु यशो-राज्य-लाभो दृष्टं फलम् अस्तीति चेत् तत्राह न काङ्क्ष इति । राज्यादि-स्पृहा-विरहाद् उपाये विजये मम प्रवृत्तिर् न युक्ता, रन्धने यथा भोजनेछा-विरहिणः । तस्माद् अरण्य-निवसनम् एवास्माकं श्लाघ्य-जीवनत्वं भावीति ॥31॥

(1.32-35)

किं नो राज्येन गोविन्द किं भोगैर् जीवितेन वा ।

येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ॥

त इमेऽवस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च ।

आचार्याः पितरः पुत्रास् तथैव च पितामहाः ॥

मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस् तथा ।

एतान् न हन्तुम् इच्छामि घ्नतोऽपि मधुसूदन ॥

अपि त्रैलोक्य-राज्यस्य हेतोः किं नु मही-कृते ।

निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज् जनार्दन ॥

श्रीधरः : एतद् एव प्रपञ्चयति—किं नो राज्येन इत्य्-आदि सार्ध-द्वयेन । त इमे इति । यद्-अर्थम् अस्माकं राज्यादिकम् अपेक्षितम् ते एते प्राण-धनानि त्यक्त्वा त्यागम् अङ्गीकृत्य युद्धार्थम् अवस्थिताः । अतः किम् अस्माकं राज्यादिभिः कृत्यम् इत्य् अर्थः ।

ननु यदि कृपया त्वम् एतान् न हंसि तर्हि त्वाम् एते राज्य-लोभेन हनिष्यन्त्य् एव । अतस् त्वम् एवैतान् हत्वा राज्यं भुङ्क्ष्वेति । तत्राह एतान् इत्य्-आदि सार्धेन । घ्नतोऽपि अस्मान् मारयतोऽपि एतान् । अपीति । त्रैलोक्य-राज्यस्यापि हेतोः तत्-प्राप्त्य्-अर्थम् अपि हन्तुं नेच्छामि । किं पुनर् महीमात्र-प्राप्तय इत्य् अर्थः ॥32-35॥

मधुसूदनः : कुतः पुनर् इतर-पुरुषैर् इष्यमाणेषु तेषु तवानिच्छेत्य् अत आह—किं न इति । भोगैः सुखैर् जीवितेन जीवत-साधनेन विजयेनेत्य् अर्थः । विना राज्यं भोगान् कौरव-विजयं च वने विवसताम् अस्माकं तेनैव जगति श्लाघनीय-जीवितानां किम् एभिर् आकाङ्क्षितैर् इति भावः । गो-शब्द-वाच्यानीन्द्रियाण्य् अधिष्ठानतया नित्यं प्राप्तत्वम् एव ममैहिक-फल-विरागं जानामीति सूचयन् बोधयति—गोविन्देति ।

rдjyдdйnдm дkсepe hetum дha—yeсдm iti | etena svasya vairдgye’pi svйyдnдm arthe yatanйyam ity apдstam | ekдkino hi rдjyдdy-anapekсitam eva | yeсда tu bandhьnда arthe tad apekсitaа ta ete prдлдn prдлдзда dhanдni dhanдзда ca tyaktvд yuddhe’vasthitд iti na svдrtho vдyaа prayatna iti bhдvaщ | bhoga-зabdaщ pьrvatra sukha-paratayд nirviсцo’py atra pеthak-sukha-grahaлдt sukha-sдdhana-viсaya-paraщ | prдлa-dhana-зabdau tu tad-дзд-lakсakau | sva-prдлa-tyдge’pi sva-bandhьnдm upabhogдya dhanдзд sambhaved iti tad-vдraлдya pеthag-dhana-grahaлam ||

येषाम् अर्थे राज्याद्य्-अपेक्षितं तेऽत्र नागता इत्य् आशङ्क्य तान् विशिनष्टि—येषाम् इति । स्पष्टम् ॥

ननु यदि कृपया त्वम् एतान् न हंसि, तर्हि त्वाम् एते राज्य-लोभेन हनिष्यन्त्य् एव । अतस् त्वम् एवैतान् हत्वा राज्यं भुङ्क्ष्व । इत्य् अत आह—एतान् नेति । त्रैलोक्य-राज्यस्यापि हेतोः तत्-प्राप्त्य्-अर्थम् अपि, अस्मान् घ्नतोऽप्य् एतान् न हन्तुम् इच्छामि । इच्छाम् अपि न कुर्याम्, अहं किं पुनर् हन्याम् ? महीमात्र-प्राप्तये तु न हन्याम् इति किम् उ वक्तव्यम् इत्य् अर्थः । मधुसूदनेति सम्बोधयन् वैदिक-मार्ग-प्रवर्तकत्वं भगवतः सूचयति ॥

नन्व् अन्यान् विहाय धार्तराष्ट्रा एव हन्तव्याः । तेषाम् अत्यन्त-क्रूरतर-तत्-तद्-दुःख-दातॄणां वधे प्रीति-सम्भवाद् इत्य् अत आह—निहत्येति । धार्तराष्ट्रान् दुर्योधनादीन् भ्रातॄन् निहत्य स्थितानाम् अस्माकं का प्रीतिः स्यात् ? न कापीत्य् अर्थः । न हि मूढ-जनोचित-क्षण-मात्र-वर्ति-सुखाभास-लोभेन चिरतर-नरक-यातना-हेतुर् बन्धु-वधोऽस्माकं युक्त इति भावः । जनार्दनेति सम्बोधनेन यदि वध्या एते, तर्हि त्वम् एवैताञ् जहि, प्रलये सर्व-जन-हिंसकत्वेऽपि सर्व-पापासंसर्गित्वाद् इति सूचयति ॥32-35॥

विश्वनाथः : न व्याख्यातम्.

baladevaù : govindeti | gдщ sarvendriya-vеttйщ vindasйti tvam eva me manogataа pratйhйty arthaщ | rдjyдdy-anдkдмkсдyда hetum дha yeсдm iti | prдлдn prдлдзда dhanдni9 dhanдздm iti laksaлayд bodhyam | sva-prдлa-vyaye’pi sva-bandhu-sukhдrthд rдjya-spеhд syдt teсдm apy atra nдзa-prдpter apдrthaiva yuddhe pravеttir iti bhдvaщ |

ननु त्वं चेत् कारुणिकस् एतान् न हन्यास् तर्हि ते स्व-राज्यं निष्कण्टकं कर्तुं त्वाम् एव हन्युर् इति चेत् तत्राः एतान् इति । मां घ्नतोऽपि हिंसतोऽप्य् एतान् हन्तुम् अहं नेच्छामि । त्रैलोक्य-राज्यस्य प्राप्तयेऽपि किं पुनर् भू-मात्रस्य ।

नन्व् अन्वयान् हित्वा धृतराष्ट्र-पुत्रा एव हन्तव्या, बहु-दुःख-दातॄणां तेषां घाते सुख-सम्भवाद् इति चेत् तत्राह निहत्येति । धार्तराष्ट्रान् दुर्योधनादीन् निहत्य स्थितानां नः पाण्डावानां का प्रीतिः प्रसन्नता स्यान् न कापीति अचिर-सुखाभास-स्पृहया चिरतर-नरक-हेतु-भ्राऋहो न योग्य इति भावः । हे जनार्दनेति यद्य् एते हन्तव्यास् तर्हि भूभारापहारी त्वम् एव तान् हहि परेशस्य ते पाप-गन्ध-सम्बन्धो न भवेद् इति व्यज्यते ॥32-35॥

(1.36)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]