Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत् ॥

श्रीधरः : तद् एवं कर्मादीनां दुर्विज्ञेयत्वं दर्शयन्न् आह कर्मणीति । परमेश्वराराधन-लक्षणे कर्मणि कर्म-विषये अकर्म कर्मेदं न भवतीति यः पश्येत् । तस्य ज्ञान-हेतुत्वेन बन्धकत्वाभावात् । अकर्मणि च विहिताकरणे कर्म यः पश्येत् प्रत्यवायोत्पादकत्वेन बन्ध-हेतुत्वात् । मनुष्येषु कर्म कुर्वाणेषु स बुद्धिमान् व्यवसायात्मक-बुद्धिमत्त्वाच् छ्रेष्ठः । तं स्तौति स युक्तो योगी । तेन कर्मणा ज्ञान-योगावाप्तेः । स एव कृत्स्न-कर्म-कर्ता च । सर्वतः सम्प्लुतोदक-स्थानीये च तस्मिन् कर्मणि सर्व-कर्म-फलानाम् अन्तर्भावात् तद् एवम् आरुरुक्षोः कर्म-योगाधिकारावस्थायां न कर्मणाम् अनारम्भाद् इत्य् आदिनोक्त एव कर्म-योगः स्पष्टीकृतः । तत्-प्रपञ्च-रूपत्वाच् चास्य प्रकरणस्य न पौनरुक्त्य-दोषः । अनेनैव योगारूढावस्थायां यस् त्व् आत्म-रतिर् एव स्याद् इत्य् आदिना यः कर्मानुपयोग उक्तस् तस्याप्य् अर्थात् प्रपञ्चः कृतो वेदितव्यः । यद् आरुरुक्षोर् अपि कर्म बन्धकं न भवति तद्-आरूढस्य कुतो बन्धकं स्यात् इत्य् अत्रापि श्लोको युज्यते ।

यद् वा, कर्मणि देहेन्द्रियादि-व्यापारे वर्तमानेऽप्य् आत्मनो देहादि-व्यतिरेकानुभवेन अकर्म स्वाभाविकं निअष्कर्म्यम् एव यः पश्येत् तथा अकर्मणि च ज्ञान-रहिते दुःख-बुद्ध्या कर्मणां त्यागे कर्म यः पश्येत् तस्य प्रयत्न-साध्यत्वेन मिथ्याचारत्वात् । तद् उक्तं कर्मेन्द्रियाणि संयम्येत्य् आदिना । य एवम्भूतः स तु सर्वेषु मनुष्येषु बुद्धिमान् पण्डितः । तत्र हेतुः— यतः कृत्स्नानि सर्वाणि यदृच्छया प्राप्तान्य् आहारादीनि कर्माणि कुर्वन्न् अपि स युक्त एव अकर्त्रात्म-ज्ञानेन समाधिस्थ एवेत्य् अर्थः । अनेननैव ज्ञानिनः स्वभावाद् आपन्नं कलञ्ज-भक्षणादिकं न दोषाय । अज्ञस्य तु रागतः कृतं दोषाय इति विकर्मणोऽपि तत्त्वं निरूपितं द्रष्टव्यम् ॥18॥

madhusüdanaù : kйdезaа tarhi karmдdйnда tattvam iti tad дha karmaлйti | karmaлi dehendriyдdi-vyдpдre vihite pratiсiddhe cдhaа karomйti dharmy-adhyдsenдtmany дropit## | nau-sthenдcalatsu taцastha-vеkсдdiсu samдropite calana ivдkartдtma-svarьpдlocanena vastutaщ karmдbhдvaа taцastha-vеkсдdiсv iva yaщ paзyet paзyati | tathд dehendriyдdiсu triguлa-mдyд-pariлдmatvena sarvadд savyдpдreсu nirvyдpдras tьслйа sukham дsa ity abhimдnena samдropite’karmaлi vyдpдroparame dьrastha-cakсuщ-saаnikесцa-puruсeсu gacchatsv apy agamana iva sarvadд sa-vyдpдra-dehendriyдdi-svarьpa-paryдlocanena vastu-gatyд karma nivеttyдkhya-prayatna-rьpaа vyдpдraа yaщ paзyed udдhеta-puruсeсu gamanam iva | audдsйnyдvasthдyдm apy udдsйno’ham дsa ity abhimдna eva karma | etдdезaщ paramдrtha-darзй sa buddhimдn ity дdinд buddhimattva-yoga-yuktatva-sarva-karma-kеttvais tribhir dharmaiщ stьyate |

अत्र प्रथम-पादेन कर्म-विकर्मणोस् तत्त्वं कर्म-शब्दस्य विहित-प्रतिषिद्ध-परत्वात् । द्वितीय-पादेन चाकर्मणस् तत्त्वं दर्शितम् इति द्रष्टव्यम् । तत्र यत् त्वं मन्यसे कर्मणो बन्ध-हेतुत्वात् तूष्णीम् एव मया सुखेन स्थातव्यम् इति तन् मृषा । असति कर्तृत्वाभिमाने विहितस्य प्रतिषिद्धस्य वा कर्मणो बन्ध-हेतुत्वाभावात् । तथा च व्याख्यातं न मां कर्माणि लिम्पन्ति [गीता 4.14] इत्य् आदिना । सतिच कर्तृत्वाभिमाने तूष्णीम् अहम् आस इत्य् औदासीन्याभिमानात्मकं यत् कर्म तद् अपि बन्ध-हेतुर् एव वस्तु-तत्त्वापरिज्ञानात् । तस्मात् कर्म-विकर्माकर्मणां तत्त्वम् ईदृशं ज्ञात्वा विकर्माकर्मणी परित्यज्य कर्तृत्वाभिमान-फलाभिसन्धि-हानेन विहितं कर्मैव कुर्व् इत्य् अभिप्रायः |

अपरा व्याख्या कर्मणि ज्ञान-कर्मणि दृश्ये जडे सद्-रूपेण स्फुरण-रूपेण चानुस्यूतं सर्व-भ्रमाधिष्ठानम् अकर्मावेद्यं स्व-प्रकाश-चैतन्यं परमार्थ-दृष्ट्या यः पश्येत् । तथाकर्मणि च स्व-प्रकाशे दृग्-वस्तुनि कल्पितं कर्म दृश्यं माया-मयं न परमार्थ-सत् । दृग्-दृश्ययोः सम्बन्धानुपपत्तेः—

यस् तु सर्वाणि भूतानि आत्मन्य् एवानुपश्यति ।

सर्व-भूतेषु चात्मानं ततो न विजुगुप्सते ॥ [é.u. 6] इति श्रुतेः ।

एवं परस्पराध्यासेऽपि शुद्धं वस्तु यः पश्यति मनुष्येषु मध्ये स एव बुद्धिमान् नान्यः । अस्य परमार्थ-दर्शित्वाद् अन्यस्य चापरमार्थ-दर्शित्वात् । स च बुद्धि-साधन-योग्य-युक्तोऽन्तः-करण-शुद्ध्य्-ऐकाग्र-चित्तः । अतः स एवान्तःकरण-शुद्धि-साधन-कृत्स्न-कर्म-कृद् इति वास्तव-धर्मैर् एव स्तूयते । यस्माद् एवं तस्मात् त्वम् अपि परमार्थ-दर्शी भव तावतैव कृत्स्न-कर्म-कारित्वोपपत्तेर् इत्य् अभिप्रायः ।

अतो यद् उक्तं यज् ज्ञात्वा मोक्ष्यसेऽशुभाद् इति । यच् चोक्तं कर्मादीनां तत्त्वं बोद्धव्यम् अस्तीति स बुद्धिमान् इत्य् आदि-स्तुतिश् च । तत् सर्वं परमार्थ-दर्शने संगच्छते । अन्य-ज्ञानाद् अशुभात् संसारान् मोक्षानुपपत्तेः । अतत्त्वं चान्यन् न बोद्धव्यं न वा यज्-ज्ञाने बुद्धिमत्त्वम् इति युक्तैव परमार्थ-दर्शिनां व्याख्या ।

यत् तु व्याख्यानं कर्मणि नित्ये परमेश्वरार्थेऽनुष्ठीयमाने बन्ध-हेतुत्वाभावाद् अकर्मेदम् इति यः पश्येत् । तथाकर्मणि च नित्य-कर्माकरणे प्रत्यवाय-हेतुत्वेन कर्मेदम् इति यः पश्येत् स बुद्धिमान् इत्य् आदि तद् असङ्गतम् एव । नित्य-कर्मण्य् अकर्मेदम् इति ज्ञानस्याशुभ-मोक्ष-हेतुत्वाभावात्, मिथ्याज्ञानत्वेन तस्यिवाशुभत्वाच् च । न चैतादृशं मिथ्या-ज्ञानं बोद्धव्यं तत्त्वं नाप्य् एतादृश-ज्ञाने बुद्धिमत्त्वादि-स्तुत्य्-उपपत्तिर् भ्रान्तित्वात् । नित्य-कर्मानुष्ठानं हि स्वरूपतोऽन्तःकरण-शुद्धि-द्वारोपयुज्यते न तत्राकर्म-बुद्धिः कुत्राप्य् उपयुज्यते शास्त्रेण नामादिषु ब्रह्म-दृष्टिवद् अविहितत्वात् । नापीदम् एव वाक्यं तद्-विधायकम् उपक्रमादि-विरोधस्योक्तेः । एवं नित्य-कर्माकरणम् अपि स्वरूपतो नित्य-कर्म-विरुद्ध-कर्म-लक्षकतयोपयुज्यते न तु तत्र कर्म-दृष्टिः क्वाप्य् उपयुज्यते । नापि नित्य-कर्माकरणात् प्रत्यवायः । अभावाद् भावोत्पत्त्य्-अयोगात् । अन्यथा तद्-अविशेषेण सर्वदा कार्योत्पत्ति-प्रसङ्गात् । भावार्थाः कर्म-शब्दास् तेभ्यः क्रिया प्रतीयेतैष ह्य् अर्थो विधीयत इति न्यायेन भावार्थस्यैवापूर्व-जनकत्वात् । अतिरात्रे षोडशिनं न गृह्णाति इत्य् आदाव् अपि सङ्कल्प-विशेषस्यैवापूर्व-जनकत्वाभ्युपगमात् । नेक्षेतोद्यन्तम् आदित्यम् इत्य् आदि-प्रजापति-व्रतवत् । अतो नित्य-कर्मानुष्ठानार्हे काले तद्-विरुद्धतया यद्-उपवेशनादि कर्म तद् एव नित्य-कर्माकरणोपलक्षितं प्रत्यवाय-हेतुर् इति वैदिकानां सिद्धान्तः । अतएवाकुर्वन् विहितं कर्मेत्य् अत्र लक्षणार्थे शता व्याख्यातः । लक्षण-हेत्वोः क्रियाया इत्य् अविशेष-स्मरणेऽप्य् अत्र हेतुत्वानुपपत्तेः । तस्मान् मिथ्या-दर्शनापनोदे प्रस्तुते मिथ्या-दर्शन-व्याख्यानं न शोभतेतराम् । नापि नित्यानुष्ठान-परम् एवैतद् वाक्यं नित्यानि कुर्याद् इत्य् अर्थे कर्मण्य् अकर्म यः पश्येद् इत्य् आदि तद्-अबोधकरं वाक्यं प्रयुञ्जानस्य भगवतः प्रतारकत्वापत्तेर् इत्य् आदि भाष्य एव विस्तरेण व्याख्यातम् इत्य् उपरम्यते ॥18॥

विश्वनाथः : तत्र कर्माकर्मणोस् तत्त्व-बोधम् आह कर्मणीति । शुद्धान्तः-करणस्य ज्ञानवत्त्वेऽपि जनकादेर् इवाकृत-सन्न्यासस्य कर्मण्य् अनुष्ठीयमाने निष्काम-कर्म-योगे अकर्म । कर्मेदं न भवतीति यः पश्येत् तत्-कर्मणो बन्धकत्वाभावात् इति भावः । तथाशुद्धान्तःकरणस्य ज्ञानाभावेऽपि शास्त्रज्ञत्वात् ज्ञान-वावदूकस्य सन्न्यासिनोऽकर्मणि कर्माकरणे कर्म पश्येत् दुर्गति-प्रापकं कर्म-बन्धम् एवोपलभते । स एव बुद्धिमान् । स तु कृत्स्न-कर्माण्य् एव करोति, न तु तस्य ज्ञान-वावदूकस्य ज्ञानि-मानिनः सङ्गेनापि तद्-वचसापि सन्न्यासं न करोतीति भावः । तथा च भगवद्-वाक्यम्—

यस् त्व् असंयत-षड्-वर्गः प्रचण्डेन्द्रिय-सारथिः ।

ज्ञान-वैराग्य-रहितस् त्रि-दण्डम् उपजीवति ॥

सुरान् आत्मानम् आत्म-स्थं निह्नुते मां च धर्म-हा ।

अविपक्व-कषायो ऽस्माद् अमुष्माच् च विहीयते ॥ [भा.पु.11.18.40-1] इति ॥18॥

बलदेवः : कर्माकर्मणोर् बोद्धव्यं स्वरूपम् आह कर्मणीति । अनुष्ठीयमाने निष्कामे कर्मणि योऽकर्म प्रस्तुतत्वात् कर्मण्य् आत्म-ज्ञानं पश्येत्, अकर्मण्य् आत्म-ज्ञाने यः कर्म पश्येत् । एतद् उक्तं भवति— यो मुमुक्षुर् हृद्-विशुद्धये क्रियमाणं कर्मात्म-ज्ञानानुसन्धि-गर्भत्वाज् ज्ञानाकारं, तच् च ज्ञानं कर्म-द्वारकत्वात् कर्माकारं पश्येत् । उभयोर् एकात्मोद्देश्यत्वाद् उभयम् एकं विद्याद् इत्य् अर्थः । एवम् एव वक्ष्यते साङ्ख्य-योगौ पृथग् बालाः इत्य् आदिनेति । एवम् अनुष्ठीयमाने कर्मणि आत्म-याथात्म्यं योऽनुसन्धत्ते स मनुष्येषु बुद्धिमान् पण्डितः । युक्तो मोक्ष-योग्यः । कृत्स्न-कर्म-कृत् सर्वेषां कर्म-फलानाम् आत्म-ज्ञान-सुखान्तर्भूतत्वात् ॥18॥

(4.19)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]