Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

न मां कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा ।

इति मां योऽभिजानाति कर्मभिर् न स बध्यते ॥14॥

श्रीधरः : तद् एव दर्शयन्न् आह न माम् इति । कर्माणि विश्व-सृष्ट्य्-आदीन्य् अपि मां न लिम्पन्त्य् आसक्तं न कुर्वन्ति । निरहङ्कारत्वान् मम कर्म-फले स्पृहाभावाच् च । मां लिम्पन्तीति किं कर्तव्यम् ? यतः कर्म-लेप-रहितत्वेन मां योऽभिजानाति सोऽपि कर्मभिर् न बध्यते । मम निर्लेपत्वे कारणं निरहङ्कारत्व-निःस्पृहत्वादिकं जानतस् तस्याप्य् अहङ्कारादि-शैथिल्यात् ॥14॥

मधुसूदनः : कर्माणि विश्व-सर्गादीनि मां निरहङ्कारत्वेन कर्तृत्वेन कर्तृत्वाभिमान-हीनं भगवन्तं न लिम्पन्ति देहारम्भकत्वेन न बध्नन्ति । एवं कर्तृत्वं निराकृत्य भोक्तृत्वं निराकरोति न मे ममाप्त-कामस्य कर्म-फले स्पृहा तृष्णा आप्त-कामस्य का स्पृहा इति श्रुतेः । कर्तृत्वाभिमान-फल-स्पृहाभ्यां हि कर्माणि लिम्पन्ति तद्-अभावान् न मां कर्माणि लिम्पन्तीति । एवं योऽन्योऽपि माम् अकर्तारम् अभोक्तारं चात्मत्वेनाभिजानाति कर्मभिर् न स बध्यतेऽकर्त्रात्म-ज्ञानेन मुच्यत इत्य् अर्थः ॥14॥

विश्वनाथः : नन्व् एतत् तावद् आस्ताम्, सम्प्रति त्वं क्षत्रिय-कुलेऽवतीर्णः । क्षत्रिय-जात्य्-उचितानि कर्माणि प्रत्यहं करोष्य् एव । तत्र का वार्ता इत्य् अत आह न माम् इति । न लिम्पन्ति जीवम् इव न लिप्तीकुर्वन्ति । नापि जीवस्येव कर्म-फले स्वर्गादौ स्पृहा । परमेश्वरत्वेन स्वानन्द-पूर्णत्वेऽपि लोक-प्रवर्तनार्थम् एव मे कर्मादि-करणम् इति भावः । इति माम् इति । यस् तु न जानाति स कर्मभिर् बध्यत इति भावः ॥14॥

बलदेवः : एतद् विशदयति न माम् इति । कर्माणि विश्व-सर्गादीनि मां न लिम्पन्ति वैषम्यादि-दोषेण जीवम् इव लिप्तं न कुर्वन्ति, यत् तानि सृज्य-जीव-कर्म-प्रयुक्तानि न च मत्-प्रयुक्तानि न च सर्गादि-कर्म-फले मम स्पृहास्त्य् अतो न लिम्पन्तीति । फल-स्पृहया यः कर्माणि करोति स तत्-फलैर् लिप्यते । अहं तु स्वरूपानन्द-पूर्णः प्रकृति-विलीन-क्षेत्रज्ञ-बुभुक्षाभ्युदित-दयः । पर्जन्यवन् निमित्त-मात्रः सन् तत्-कर्माणि प्रवर्तयामीति । स्मृतिश् च—

निमित्त-मात्रम् एवासौ सृज्यानां सर्ग-कर्मणि ।

प्रधान-कारणीभूता यतो वै सृज्य-शक्तयः ॥ इत्य् आद्या ।

सृज्यानां देव-मानवादि-भाव-भाजां क्षेत्रज्ञानां सर्ग-क्रियायाम् असौ परेशो निमित्त-मात्रम् एव देवादि-भाव-वैचित्र्यां कारणीभूतास् तु सृज्यानां तेषां प्राचीन-कर्म-शक्तय एव भवन्तीति तद्-अर्थः । एवम् आह सूत्रकृत्—वैषम्य-नैर्घृण्येन [वे.सू. 2.1.35] इत्य् आदिना । एवं ज्ञानस्य फलम् आह इति माम् इति । इत्थम्भूतं मां योऽभिजानाति, स तद्-विरोधिभिस् तद्-धेतुभिः प्राचीन-कर्मभिर् न बध्यते । तैर् विमुच्यत इत्य् अर्थः ॥14॥

(4.15)

एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः । कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥

श्रीधरः : ये यथा माम् इत्य् आदि चतुर्भिः श्लोकैः प्रासङ्गिकम् ईश्वरस्य वैषम्यं परिहृत्य पूर्वोक्तम् एव कर्म-योगं प्रपञ्चयितुम् अनुस्मारयति एवम् इति । अहङ्कारादि-राहित्येन कृतं कर्म बन्धकं न भवति । इत्य् एवं ज्ञात्वा पूर्वैर् जनकादिभिर् अपि मुमुक्षुभिः सत्त्व-शुद्ध्य्-अर्थं पूर्वतरं युगान्तरेष्व् अपि कृतम् । तस्मात् त्वम् अपि प्रथमं कर्मैव कुरु ॥15॥

मधुसूदनः : यतो नाहं कर्ता न मे कर्म-फल-स्पृहेति ज्ञानात् कर्मभिर् न बध्यतेऽत आह एवम् इति । एवम् आत्मनोऽकर्तुः कर्मालेपं ज्ञात्वा कृतं कर्म पूर्वैर् अतिक्रान्तैर् अपि अस्मिन् युगे ययाति-यदु-प्रभृतिभिर् मुमुक्षुभिः । तस्मात् त्वम् अपि कर्मैव कुरु न तूष्णीम् आसनं नापि संन्यासम् । यद्य् अतत्त्ववित् तदात्म-शुद्ध्य्-अर्थं तत्त्व-विच् चेल् लोक-सङ्ग्रहार्थम् । पूर्वैर् जनकादिभिः पूर्वतरम् अतिपूर्वं युगान्तरे कृतम् । एतेनास्मिन् युगेऽन्य-युगे च पूर्व-पूर्वतरैः कृतत्वाद् अवश्यं त्वया कर्तव्यं कर्मेति दर्शयति ॥15॥

विश्वनाथः : एवम्भूतम् एव मां ज्ञात्वा पूर्वैर् जनकादिभिर् अपि लोक-प्रवर्तनार्थम् एव कर्म कृतम् ॥15॥

बलदेवः : एवम् इति । माम् एव ज्ञात्वा तद्-अनुसारिभिर् मच्-छिष्यैः पूर्वैर् विवस्वद्-आदिभिर् मुमुक्षुभिर् निष्कामं कर्म कृतम् । तस्मात् त्वम् अपि कर्मैव तत् कुरु । न कर्म-संन्यासम् । अशुद्ध-चित्तश् चेज् ज्ञान-गर्भायै चित्त-शुद्ध्यै शुद्ध-चित्तश् चेल् लोक-सङ्ग्रहायेत्य् अर्थः । कीदृशं पूर्वैस् तैः कृतं ? पूर्वतरं अतिप्राचीनम् ॥15॥

(4.16)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]