Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

वीत-राग-भय-क्रोधा मन्-मया माम् उपाश्रिताः । बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः ॥

श्रीधरः : कथं जन्म-कर्म-ज्ञानेन त्वत्-प्राप्तिः स्याद् इति ? अत आह वीत-रागेति । अहं शुद्ध-सत्त्वावतारैः धर्म-पालनं करोमीति मदीयं परम-कारुणिकत्वं ज्ञात्वा । माम् एवोपाश्रिताः सन्तः । मत्-प्रसाद-लब्धं यदात्म-ज्ञानं च तपश् च । तत्-परिपाक-हेतुः स्व-धर्मः । तयोर् द्वन्द्वैकवद् भावः | तेन ज्ञान-तपसा पूताः शुद्धा निरस्ताज्ञान-तत्-कार्य-मलाः । मद्-भावं मत्-सायुज्यं प्राप्ता बहवः । न त्व् अधुनैव प्रवृत्तोऽयं मद्-भक्ति-मार्ग इत्य् अर्थः । तद् एवं तान्य् अहं वेद सर्वाणीत्य् आदिना विद्याविद्योपाधिभ्यां तत्-त्वं-पदार्थाव् ईश्वर-जीवौ प्रदर्श्येश्वरस्य चाविद्याभावेन नित्य-शुद्धत्वाज् जीवस्य चेश्वर-प्रसाद-लब्ध-ज्ञानेनाज्ञान-निवृत्तेः शुद्धस्य सतश् चिद्-अंशेन तदैक्यम् उक्तम् इति द्रष्टव्यम् ॥10॥

मधुसूदनः : माम् एति सोऽर्जुनेत्य् उक्तं तत्र स्वस्य सर्व-मुक्त-प्राप्यतया पुरुषार्थत्वम् अस्य मोक्ष-मार्गस्यानादि-परस्परागतत्वं च दर्शयति वीत-रागेति । रागस् तत्-तत्-फल-तृष्णा । सर्वान् विषयान् परित्यज्य ज्ञान-मार्गे कथं जीवितव्यम् इति त्रासो भयम् । सर्व-विषयोच्छेदकोऽयं ज्ञान-मार्गः कथं हितः स्याद् इति द्वेषः क्रोधः । त एते राग-भय-क्रोधा वीता विवेकेन विगता येभ्यस् ते वीत-राग-भय-क्रोधाः शुद्ध-सत्त्वाः । मन्-मया मां परमात्मानं तत्-पदार्थत्वं गताः । बहवोऽनेके ज्ञान-तपसा ज्ञानम् एव तपः सर्व-कर्म-क्षय-हेतुत्वात् । न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते इति हि वक्ष्यति । तेन पूताः क्षीण-सर्व-पापाः सन्तो निरस्ताज्ञान-तत्-कार्य-मलाः । मद्-भावं मद्-रूपत्वं विशुद्ध-सच्-चिद्-आनन्द-घनं मोक्षम् आगता अज्ञान-मात्रापनयेन मोक्षं प्राप्ताः ।

ज्ञान-तपसा पूता जीवन्-मुक्ताः सन्तो मद्-भावं मद्-विषयं भावं रत्य्-आख्यं प्रेमाणम् आगता इति वा । तेषां ज्ञानी नित्य-युक्ता एक-भक्तिर् विशिष्यते इति हि वक्ष्यति ॥10॥

विश्वनाथः : न केवलम् एक एवाधुनिक एव, मज्-जन्म-कर्म-तत्त्व-ज्ञान-मात्रेणैव मां प्राप्नोत्य् अपि तु प्राक्तना अपि पूर्व-पूर्व-कल्पावतीर्णस्य मम जन्म-कर्म-तत्त्व-ज्ञानवन्तो माम् आपुर् एवेत्य् आह वीतेति । ज्ञानम् उक्त-लक्षणं मज्-जन्म-कर्मणोस् तत्त्वतोऽनुभव-रूपम् एव तपस् तेन पूताः इति श्री-रामानुजाचार्य-चरणाः ।

यद् वा, ज्ञाने मज्-जन्म-कर्मणोर् नित्यत्व-निश्चयानुभवे यन्-नाना-कुमत-कुतर्क-युक्ति-सर्पी-विष-दाह-सहन-रूपं तपस् तेन पूताः । तथा च श्री-रामानुज-धृत-श्रुतिः— तस्य धीराः परिजानन्ति योनिं इति धीरा धीमन्त एव तस्य योनिं जन्म-प्रकारं जानन्तीत्य् अर्थः । वीतास् त्यक्ताः कुमत-प्रजल्पितेषु जनेषु रागाद्या यैस् ते न तेषु रागः प्रीतिर् नापि तेभ्यो भयं नापि तेषु क्रोधो मद्-भक्तानाम् इत्य् अर्थः । कुतो मन्-मया मज्-जन्म-कर्मानुध्यान-मनन-श्रवण-कीर्तनादि-प्रचुराः । मद्-भावं मयि प्रेमाणम् ॥10॥

बलदेवः : इदानीम् इव पुरापि मज्-जन्मादि-नित्यता-ज्ञानेन बहूनां विमुक्तिर् अभूद् इति तन्-नित्यतां द्रढयितुम् आह वीतेति । बहवो जना ज्ञान-तपसा पूताः सन्तः पुरा मद्-भावम् आगता इत्य् अनुषङ्गः । मज्-जन्मादि-नित्यत्व-विषयकं यज् ज्ञानं तद् एव दुरधिगम-श्रुति-युक्ति-सम्पाद्यत्वात् तपस् तस्मिन् ज्ञाने वा यद् विविध-कुमत-कुतर्कादि-निवारण-रूपं तपस् तेन पूता निर्धूताविद्या इत्य् अर्थः । मयि भावं प्रेमाणं विद्यमानतां वा मत्-साक्षात्-कृतिम् । कीदृशास् ते इत्य् आह वीतेति । वीताः परित्यक्तास् तन्-नित्यत्व-विरोधिषु रागादयो यैस् ते, न तेषु रागं न भयं न च क्रोधं प्रकाशयन्तीत्य् अर्थः । तत्र हेतुः— मन्-मया मद्-एक-निष्ठा उपाश्रिताः संसेवमानाः ॥10॥

(4.11)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]