Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सोऽर्जुन ॥

श्रीधरः : एवं-विधानाम् ईश्वर-जन्म-कर्मणां ज्ञाने फलम् आह जन्मेति । स्वेच्छया कृतं मम जन्म कर्म च धर्म-पालन-रूपं दिव्यम् अलौकिकं तत्त्वतः परानुग्रहार्थम् एवेति यो वेत्ति स देहाभिमानं त्यक्त्वा पुनर् जन्म संसारं नैति न प्राप्नोति । किन्तु माम् एव प्राप्नोति ॥9॥

मधुसूदनः : जन्म नित्य-सिद्धस्यैव मम सच्-चिद्-आनन्द-घनस्य लीलया तथानुकरणम् । कर्म च धर्म-संस्थापनेन जगत्-परिपालनं मे मम नित्य-सिद्धेश्वरस्य दिव्यम् अप्राकृतम् अन्यैः कर्तुम् अशक्यम् ईश्वरस्यैवासाधरणम् । एवम् अजोऽपि सन्न् इत्य् आदिना प्रतिपादितं यो वेत्ति तत्त्वतो भ्रम-निवर्तनेन । मूढैर् हि मौष्यत्व-भ्रान्त्या भगवतोऽपि गर्भ-वासादि-रूपम् एव जन्म स्व-भोगार्थम् एव कर्मेत्य् आरोपितम् । परमार्थतः शुद्ध-सच्-चिद्-आनन्द-रूपत्व-ज्ञानेन तद्-अपनुद्याजस्यापि मायया जन्मानुकरणम् अकर्तुर् अपि परानुग्रहाय कर्मानुकरणम् इय् एवं यो वेत्ति स आत्मनोऽपि तत्त्व-स्फुरणात् त्यक्त्वा देहम् इमं पुनर् जन्म नैति । किन्तु मां भगवन्तं वासुदेवम् एव सच्-चिद्-आनन्द-घनम् एति संसारान् मुच्यत इत्य् अर्थः ॥9॥

विश्वनाथः : उक्त-लक्षणस्य मज्-जन्मनस् तथा जन्मानन्तरं मत्-कर्मणश् च तत्त्वतो ज्ञान-मात्रेणैव कृतार्थः स्याद् इत्य् आह जन्मेति । दिव्यम् अप्राकृतं इति श्री-रामानुजाचार्य-चरणाः श्री-मधुसूदन-सरस्वती-पादाश् च । दिव्यम् अलौकिकं इति श्री-स्वामि-चरणाः । लोकानां प्रकृति-सृष्टत्वाद् अलौकिक-शब्दस्य अप्राकृतत्वम् एवार्थस् तेषाम् अप्य् अभिप्रेतः । अतएवाप्राकृतत्वेन गुणातीतत्वाद् भगवज्-जन्म-कर्मणो नित्यत्वम् । तच् च भगवत्-सन्दर्भे न विद्यते यस्य च जन्म कर्म वा [भा.पु.8.3.8] इत्य् अत्र श्लोके श्री-जीव-गोस्वामि-चरणैर् उपपादितम् । यद् वा युक्त्य्-अनुपपन्नम् अपि श्रुति-स्मृति-वाक्य-बलाद् अतर्कम् एवेदं मन्तव्यम् । तत्र पिप्पलाद-शाखायां पुरुष-बोधिनी-श्रुतिः—एको देवो नित्य-लीलानुरक्तो भक्त-व्यापी भक्त-हृदयान्तरात्मा इति । तथा जन्म-कर्मणो नित्यत्वं श्री-भागवतामृते बहुश एव प्रपञ्चितम् । एवं यो वेत्ति तत्त्वत इति अजोऽपि सन्न् अव्ययतात्मा इत्य् अस्मिंस् तथा जन्म कर्म च मे दिव्यम् इत्य् अस्मिंश् च मद्-वाक्य एवास्तिकतया मज्-जन्म-कर्मणोर् नित्यत्वम् एव यो जानाति, न तु तयोर् नित्यत्वे काञ्चिद् युक्तिम् अप्य् अपेक्षमाणो भवतीत्य् अर्थः । यद् वा तत्त्वतः ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः [गीता 17.18] इत्य् अग्रिमोक्तेस् तच्-छब्देन ब्रह्मोच्यते तस्य भावस् तत्त्वं तेन ब्रह्म-स्वरूपत्वेन यो वेत्तीत्य् अर्थः । स वर्तमानं देहं त्यक्त्वा पुनर् जन्म नैति किन्तु माम् एवैति । अत्र देहं त्यक्त्वा इत्य् अस्याधिक्याद् एवं व्याचक्षते स्म । स देहं त्यक्त्वा पुनर् जन्म नैति किन्तु देहम् अत्यक्त्वैव माम् एति । मदीय-दिव्य-जन्म-चेष्टित-याथात्म्य-विज्ञानेन विध्वस्त-समस्त-मत्-समाश्रयण-विरोधि-पाप्मास्मिन्न् एव जन्मनि यथोदित-प्रकारेण माम् आश्रित्य मद्-एक-प्रियो मद्-एक-चित्तो माम् एव प्राप्नोति इति श्री-रामानुजाचार्य-चरणाः ॥9॥

बलदेवः : बहुलायासैः साधन-सहस्रैर् अपि दुर्लभो मोक्षो मज्-जन्म-चरित-श्रवणेन मद्-एकान्ति-पथानुवर्तिनां सुलभोऽस्त्व् इत्य् एतद् अर्थं च सम्भवामीत्य् आशया भगवान् आह जन्मेति । मम सर्वेश्वरस्य सत्येच्छस्य वैदूर्यवन् नित्य-सिद्ध-नृसिंह-रघुनाथादि-बहुल-रूपस्य तत्र तत्रोक्त-लक्ष्णं जन्म तथा कर्म च तत्-तद्-भक्त-सम्बन्धं चरितं तद् उभयं दिव्यम् अप्राकृतं नित्यं भवतीत्य् एवम् एवैतद् इति यस् तत्त्वतो वेत्ति यद् गतं भवच् च भविष्यच् च एको देवो नित्य-लीलानुरक्तो भक्त-व्यापी भक्त-हृद्य् अन्तरात्मा इति श्रुत्या दिव्यम् इति मद्-उक्त्या च दृढ-श्रद्धो युक्ति-निरपेक्षः सन् । हे अर्जुन ! स वर्तमानं देहं त्यक्त्वा पुनः प्रापञ्चिकं जन्म नैति । किन्तु माम् एव तत्-तत्-कर्म-मनोज्ञम् एति मुक्तो भवतीत्य् अर्थः । यद् वा मोचकत्व-लिङ्गेन तत् त्वम् असि इति श्रुतेश् च मे जन्म-कर्मणी तत्त्वतो ब्रह्मत्वेन यो वेत्तीति व्याख्येयम् । इतरथा तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यतेऽयनाय [çve.u. 3.8] इति श्रुतिर् व्याकुप्येत् । समानम् अन्यत् । जन्मादि-नित्यतायां युक्तयस् त्व् अन्यत्र विस्तृता द्रष्टव्याः ॥9॥

(4.10)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]