Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥

श्रीधरः : रूपान्तरेणोपदिष्टवान् इत्य् अभिप्रायेणोत्तरं श्री-भगवान् उवाच— बहूनीति । तान्य् अहं वेद वेद्मि । अलुप्त-विद्या-शक्तित्वात् । त्वं तु न वेत्थ न वेत्सि अविद्यावृत्तत्वात् ॥5॥

मधुसूदनः : तत्र सर्वज्ञत्वेन प्रथमस्य परिहारम् आह बहूनीति । जन्मानि लीला-देह-ग्रहणानि लोक-दृष्ट्य्-अभिप्रायेणादित्यस्योदयवन् मे मम बहूनि व्यतीतानि तव चाज्ञानिनः कर्मार्जितानि देह-ग्रहणानि । तव चेत्य् उपलक्षणम् इतरेषाम् अपि जीवानां, जीवैक्याभिप्रायेण वा । हेऽर्जुन ! श्लोकेनार्जुन-वृक्ष-नाम्ना सम्बोधयन्न् आवृत-ज्ञानत्वं सूचयति । तानि जन्मान्य् अहं सर्वज्ञः सर्व-शक्तिर् ईश्वरो वेद जानामि सर्वाणि मदीयानि त्वदीयान्य् अन्यदीयानि च । न त्वम् अज्ञो जीवस् तिरोभूत-ज्ञान-शक्तिर् वेत्थ न जानासि स्वीयान्य् अपि किं पुनः परकीयाणि । हे परन्तप ! परं शत्रुं भेद-दृष्ट्या परिकल्प्य हन्तुं प्रवृत्तोऽसीति विपरीत-दर्शितत्वाद् भ्रान्तोऽसीति सूचयति । तद् अनेन सम्बोधन-द्वयेनावरण-विक्षेपौ द्वाव् अप्य् अज्ञान-धर्मौ दर्शितौ ॥5॥

विश्वनाथः : अवतारान्तरेणोपदिष्टवान् इत्य् अभिप्रायेणाह बहूनीति । तव चेति यदा यदैव ममावतारस् तदा मत्-पार्षदत्वात् तवाप्य् आविर्भावोऽभूद् एवेत्य् अर्थः । वेद वेद्मि सर्वेश्वरत्वेन सर्वज्ञत्वात् । त्वं न वेत्थ मयैव स्व-लीला-सिद्ध्य्-अर्थं त्वज्-ज्ञानावरणाद् इति भावः । अत एव हे परन्तप ! साम्प्रतिक-कुन्ती-पुत्रत्वाभिमान-मात्रेणैव परान् शत्रूंस् तापयसि ॥5॥

बलदेवः : एक एवाहं एकोऽपि सन् बहुधा योऽवभाति इत्य् आदि श्रुत्य्-उक्तानि नित्य-सिद्धानि बहूनि रूपाणि वैदूर्यवद् आत्मनि दधानः पुरा रूपान्तरेण तं प्रत्युपदिष्टवान् इति भावेनाह भगवान् बहूनीति । तव चेति मत्-सखत्वात् तावन्ति जन्मानि तवाप्य् अभूवन्न् इत्य् अर्थः । न त्वं वेत्थेति । इदानीं मयैवाचिन्त्य-शक्त्या स्व-लीला-सिद्धये त्वज्-ज्ञानाच्छादनाद् इति भावः । एतेन सार्वज्ञ्यं स्वस्य दर्शितम् । अत्र भगवज्-जन्मनां वास्तवत्वं बोध्यम् । बहूनीत्यादि श्री-मुखोक्तेस् तव चेति दृष्टान्ताच् च । न च जन्माख्यो विकारस् तस्याग्रिम-व्याख्यया प्रत्याख्यानात् ॥5॥

(4.6)

अजोऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरोऽपि सन् । प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्म-मायया ॥

श्रीधरः : ननु अनादेस् तव कुतो जन्म ? अविनाशिनश् च कथं पुनर् जन्म येन बहूनि मे व्यतीतानित्य् उच्यते । ईश्वरस्य तव पुण्य-पाप-विहीनस्य कथं जीववज् जन्मेति ? अत आह अजोऽपीति । सत्यम् एवम् । तथापि अजोऽपि जन्म-शून्योऽपि सन्न् अहम् । तथाव्ययात्माप्य् अनश्वर-स्वभावोऽपि सन् । तथा— ईश्वरोऽपि कर्म-पारतन्त्र्य-रहितोऽपि सन् । स्व-मायया सम्भवामि सम्यग् अप्रच्युत-ज्ञान-बल-वीर्यादि-शक्त्यैव भवामि ।

ननु तथापि षोडश-कलातम्क-लिङ्ग-देह-शून्यस्य च तव कुतो जन्मेति ? अत उक्तं स्वां शुद्ध-सत्त्वात्मिकां प्रकृतिं अधिष्ठाय स्वीकृत्य । विशुद्धोर्जित-सत्त्व-मूर्त्या स्वेच्छयावतरामीत्य् अर्थः ॥6॥

मधुसूदनः : नन्व् अतीतानेक-जन्म-वत्त्वम् आत्मनः स्मरसि चेत् तर्हि जाति-स्मरो जीवस् त्वं पर-जन्म-ज्ञानम् अपि योगिनः सार्वात्म्याभिमानेन शास्त्र-दृष्ट्या तूपदेशो वाम-देववत् [वे.सू. 1.1.30] इति-न्यायेन सम्भवति । तथा चाह वामदेवो जीवोऽपि अहं मनुर् अभवं सूर्यश् चाहं कक्षीवानृपिर् अस्मि विप्रः इत्य्-आदि दाशतय्याम् । अत एव न मुख्यः सर्वज्ञस् त्वम् । तथा च कथम् आदित्यं सर्वज्ञम् उपदिष्टवान् अस्य् अनीश्वरः सन् । न हि जीवस्य मुख्यं सार्वज्ञ्यं सम्भवति व्यष्ट्य्-उपाधेः परिच्छिन्नत्वेन सर्व-सम्बन्धित्वाभावात् । समष्ट्य्-उपाधेर् अपि विराजः स्थूल-भूतोपाधित्वेन सूक्ष्म-भूत-परिणाम-विषयं माया-परिणाम-विषयं च ज्ञानं न सम्भवति । एवं सूक्ष्म-भूतोपाधेर् अपि हिरण्यगर्भस्य तत्-कारण-माया-परिणामाकाशादि-सर्ग-क्रमादि-विषय-ज्ञानाभावः सिद्ध एव । तस्माद् ईश्वर एव कारणोपादित्वाद् अतीतान् आगत-वर्तमान-सर्वार्थ-विषय-ज्ञानवान् मुख्यः सर्वज्ञः । अतीतान् आगत-वर्तमान-विषयं माया-वृत्ति-त्रयम् एकैव वा सर्व-विषया माया-वृत्तिर् इत्य् अन्यत् । तस्य च नित्येश्वरस्य सर्वज्ञस्य धर्माधर्माद्य्-अभावेन जन्मैवानुपपन्नम् अतीतानेक-जन्मवत्त्वं तु दूरोत्सारितम् एव । तथा च जीवत्वे सार्वज्ञ्यानुपपत्तिर् ईश्वरत्वे च देह-ग्रहणानुपपत्तिर् इति शङ्का-द्वयं परिहरन्न् अनित्यत्व-पक्षस्यापि परिहारम् आह अजोऽपीति ।

अपूर्व-देहेन्द्रियादि-ग्रहणं जन्म । पूर्व-घीत-देहेन्द्रियादि-वियोगो व्ययः । यद् उभयं तार्किकैः प्रेत्य् अभाव इत्य् उच्यते । तद् उक्तं जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च [गीता 2.27] इति । तद् उभयं च धर्माधर्म-वशाद् भवति । धर्माधर्म-वशत्वं चाज्ञस्य जीवसय देहाभिमानिनः कर्माधिकारित्वाद् भवति । तत्र यद् उच्यते सर्वज्ञस्येश्वरस्य सर्व-कारणस्येदृग्-देह-ग्रहणं नोपपद्यत इति तत् तथैव । कथम् ? यदि तस्य शरीरं स्थूल-भूत-कार्यं स्यात् तदा व्यष्टि-रूपत्वे जाग्रद्-अवस्थास्मद्-आदि-तुल्यत्वम् । समष्टि-रूपत्वे च विराड्-जीवत्वं तस्य तद्-उपाधित्वात् | अथ सूक्ष्म-भूत-कार्यं तदा व्यष्टि-रूपत्वे स्वप्नावस्थास्मद्-आदि-तुल्यत्वम् । समष्टि-रूपत्वे च हिरण्य-गर्भ-जीवत्वं तस्य तद्-उपाधित्वात् । तथा च भौतिकं शरीरं जीवानाविष्टं परमेश्वरस्य न सम्भवत्य् एवेति सिद्धम् । न च जीवाविष्ट एव तादृशे शरीरे तस्य भूतावेशवत् प्रवेश इति वाच्यम् । तच्-छरीरावच्छेदेन तज्-जीवस्य भोगाभ्युपगमे ऽन्तर्यामि-रूपेण सर्व-शरीर-प्रवेशस्य विद्यमानत्वेन शरीर-विशेषाभ्युपगम-वैयर्थ्यात् । भोगाभावे च जीव-शरीरत्वानुपपत्तेः । अतो न भौतिकं शरीरम् ईश्वरस्येति पूर्वार्धेनाङ्गीकरोति—अजोऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरोऽपि सन्न् इति ।

अजोऽपि सन्न् इत्य् अपूर्व-देह-ग्रहणम् अव्ययात्मापि सन्न् इति पूर्व-देह-विच्छेदं भूतानां भगव-धर्माणां सर्वेषां ब्रह्मादि-स्तम्ब-पर्यन्तानाम् ईश्वरोऽपि सन्न् इति धर्माधर्म-वशत्वं निवारयति । कथं तर्हि देह-ग्रहणम् इत्य् उत्तरार्धेनाह प्रकृतिं स्वाम् अधिष्ठाय सम्भवामि । प्रकृतिं मायाख्यां विचित्रानेक-शक्तिम् अघटमान-घटनापटीयसीं स्वां स्वोपादि-भूताम् अधिष्ठाय चिद्-आभासेन वशीकृत्य सम्भवामि तत्-परिणाम-विशेषैर् एव जगत्-कारणत्व-सम्पादिका मद्-इच्छयैव प्रवर्तमाना विशुद्ध-सत्त्व-मयत्वेन मम मूर्तिस् तद्-विशिष्टस्य चाजत्वम् अव्ययत्वम् ईश्वरत्वं चोपपन्नम् । अतोऽनेन नित्येनैव देहेन विवस्वन्तं च त्वां च प्रतीमं योगम् उपदिष्टवान् अहम् इत्य् उपपन्नम् । तथा च श्रुतिः—आकाश-शरीरं ब्रह्म इति । आकाशोऽन्नाव्याकृतम् । आकाश एव तद् ओतं च प्रोतं च [bå.ä.u. 3.8.7] इत्य् आदौ तथा दर्शनात् । आकाशस् तल्-लिङ्गात् [वे.सू. 1.1.22] इति-न्यायाच् च ।

तर्हि भौतिक-विग्रहाभावात् तद्-धर्म-मनुष्यत्वादि-प्रतीतिः कथम् इति चेत् तत्राह आत्म-माययेति । मन्-माययैव मयि मनुष्यत्वादि-प्रतीतिर् लोकानुग्रहाय न तु वस्तु-वृत्त्येति भावः । तथा चोक्तं मोक्ष-धर्मे—

माया ह्य् एषा मया सृष्टा यन् मां पश्यसि नारद ।

सर्व-भूत-गुणैर् युक्तं न तु मां द्रष्टुम् अर्हसि ॥ [म.भा. 12.326.43] इति ।

सर्व-भूत-गुणैर् युक्तं कारणोपाधिं मां चर्म-चक्षुषा द्रष्टुं नार्हसीत्य् अर्थः । उक्तं च भगवता भाष्य-कारेण—स च भगवान् ज्ञानैश्वर्य-शक्ति-बल-वीर्य-तेजोभिः सदा सम्पन्नस् त्रिगुणात्मिकां वैष्णवीं स्वां मायां प्रकृतिं वशीकृत्याजोऽव्ययो भूतानाम् ईश्वरो नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावोऽपि सन् स्व-मायया देहवान् इव जात इव च लोकानुग्रहं कुर्वन् लक्ष्यते स्व-प्रयोजनाभावेऽपि भूतानुजिघृक्षया इति । व्याख्यातृभिश् चोक्तं स्वेच्छा-विनिर्मितेन मायामयेन दिव्येन रूपेण सम्बभूवेति ।

नित्यो यः कारणोपाधिर् मायाख्योऽनेक-शक्तिमान् ।

स एव भगवद्-देह इति भाष्य-कृतां मतम् ॥

अन्ये तु परमेश्वरे देह-देहि-भावं न मन्यन्ते । किं यश् च नित्यो विभुः सच्-चिद्-आनन्द-घनो भगवान् वासुदेवः परिपूर्णो निर्गुणः परमात्मा स एव तद्-विग्रहो नान्यः कश्चिद् भौतिको मायिको वेति । अस्मिन् पक्षे योजना—आकाशवत् सर्व-गतश् च नित्यः, अविनाशी वा अरेऽयम् आत्मानुच्छित्ति-धर्मा इत्य्-आदि-श्रुतेः, असंभवस् तु सतोऽनुपप्त्तेः [वे.सू. 2.3.8], नात्माश्रुतेर् नित्यत्वाच् च ताभ्यः [वे.सू. 2.3.16] इत्य्-आदि-न्यायाच् च वस्तु-गत्या जन्म-विनाश-रहितः सर्व-भासकः सर्व-कारण-मायाधिष्ठानत्वेन सर्व-भूतेश्वरोऽपि सन्न् अहं प्रकृतिं स्वभावं सच्-चिद्-आनन्द-घनैक-रसम् ।

मायां व्यावर्तयति स्वाम् इति । निज-स्वरूपम् इत्य् अर्थः । स भगवः कस्मिन् प्रतिष्ठितः स्वे महिम्नि [chä.u. 7.24.1] इति श्रुतेः । स्व-स्वरूपम् अधिष्ठाय स्वरूपावस्थित एव सन् सम्भवामि देह-देहि-भावम् अन्तरेणैव देहिवद् व्यवहरामि । कथं तर्ह्य् अदेहे सच्-चिद्-आनन्द-घने देहत्व-प्रतीतिर् अत आह आत्म-माययेति । निर्गुणे शुद्धे सच्-चिद्-आनन्द-घने मयि भगवति वासुदेवे देह-देहि-भाव-शून्ये तद्-रूपेण प्रतीतिर् माया-मात्रम् इत्य् अर्थः । तद् उक्तम्—

कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् ।

जगद्-धिताय सोऽप्य् अत्र देहीवाभाति मायया ॥ इति [भा.पु.10.14.55]

अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम्

यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ [भा. 11.14.32] इति च ।

केचित् तु नित्यस्य निरवयवस्य निर्विकारस्यापि परमानन्दस्यावयवाय-विभावं वास्तवम् एवेच्छन्ति ते निर्युक्तिकं ब्रुवाणस् तु नास्माभिर् विनिवार्यते इति न्यायेन नापवाद्याः । यदि सम्भवेत् तथैवास्तु किम् अतिपल्लवितेनेत्य् उपरम्यते ॥5॥

विश्वनाथः : स्वस्य जन्म-प्रकारम् आह—अजोऽपि जन्म-रहितोऽपि सन् सम्भवामि, देव-मनुष्य-तिर्यग्-आदिषु आविर्भवामि । ननु किम् अत्र चित्रम् ? जीवोऽपि वस्तुतोऽज एव स्थूल-देह-नाशानन्तरं जायत एव ? तत्राह सव्ययात्मानश्वर-शरीरः । किं च, जीवस्य स्व-देह-भिन्न-स्व-स्वरूपेणाजत्वम् एव, आविद्यकेन देह-सम्बन्धेनैव तस्य जन्मवत्त्वम्, मम त्व् ईश्वरत्वात् स्व-देहाभिन्नस्याजत्वं जन्मवत्त्वम् इत्य् उभयम् अपि स्वरूप-सिद्धम् । तच् च दुर्घटत्वात् चित्रम् अतर्क्यम् एव । अतः पुण्य-पापादिमतो जीवस्येव सद्-असद्-योनिषु न मे जन्माशङ्केत्य् आह— भूतानाम् ईश्वरोऽपि सन् कर्म-पारतन्त्र्य-रहितोऽपि भूत्वेत्य् अर्थः ।

ननु जीवो हि लिङ्ग-शरीरेण स्व-बन्धकेन कर्म-प्राप्यान् देवादि-देहान् प्राप्नोति । त्वं परमेश्वरो लिङ्ग-रहितः सर्व-व्यापकः कर्म-कालादि-नियन्ता । बहु स्याम् इति श्रुतेः सर्व-जगद्-रूपो भवत्य् एव । तद् अपि यद् विशेषत एवम्भूतोऽप्य् अहं सम्भवामीति ब्रूषे, तन् मन्ये सर्व-जगद्-विलक्षणान् देह-विशेषान् नित्यान् एव लोके प्रकाशयितुं त्वज्-जन्मेत्य् अवगम्यते । तत् खलु कथम् इत्य् अत आह प्रकृतिं स्वाम् अधिष्ठायेति । अत्र प्रकृति-शब्देन यदि बहिरङ्गा माया-शक्तिर् उच्यते, तदा तद्-अधिष्ठाता परमेश्वरस् तद्-द्वारा जगद्-रूपो भवत्य् एवेति न विशेषोपलब्धिः | तस्मात् संसिद्धि-प्रकृती त्व् इमे स्वरूपं च स्वभावश् च इत्य् अभिधानाद् अत्र प्रकृति-शब्देन स्वरूपम् एवोच्यते । न तत् स्वरूप-भूता माया-शक्तिः । स्वरूपं च तस्य सच्-चिद्-आनन्द एव । अत एव त्वां शुद्ध-सत्त्वात्मिकां प्रकृतिम् इति श्री-स्वामि-चरणाः । प्रकृतिं स्वभावं स्वम् एव स्वभावम् अधिष्ठाय स्वरूपेण स्वेच्छया सम्भवामीत्य् अर्थः इति श्री-रामानुजाचार्य-चरणाः । प्रकृतिं स्वभावं सच्-चिद्-आनन्द-घनैक-रसम् । मायां व्यावर्तयति स्वाम् इति निज-स्वरूपम् इत्य् अर्थः । स भगवं कस्मिन् प्रतिष्ठितः स्व-महिम्नि इति श्रुतेः । स्व-स्वरूपम् अधिष्ठाय स्वरूपावस्थित एव सम्भवामि देह-देहि-भावम् अन्तरेणैव देहिवद् व्यवहरामि इति श्री-मधुसूदन-सरस्वती-पादाः ।

ननु यद्य् अव्ययात्मा अनश्वर-मत्स्य-कूर्मादि-स्वरूप एव भवसि, तर्हि तव प्रादुर्भवत्-स्वरूपं पूर्व-प्रादुर्भूत-स्वरूपाणि च युगपद् एव किं नोपलभ्यन्त ? तत्राह आत्म-भूता या माया तया स्व-स्वरूपावरण-प्रकाशन-कर्म च यया चिच्-छक्ति-वृत्त्यायोग-माययेत्य् अर्थः । तया हि पूर्व-कालावतीर्ण-स्वरूपाणि पूर्वम् एवावृत्य वर्तमान-स्वरूपं प्रकाश्य सम्भवामि । आत्म-मायया सम्यग् अप्रच्युत-ज्ञान-बल-वीर्यादि-शक्त्यैव भवामि इति श्री-स्वामि-चरणाः । आत्म-माययात्म-ज्ञानेन माया वयुनं ज्ञानम् इति ज्ञान-पर्यायोऽत्र माया-शब्दः । तथा चाभियुक्त-प्रयोगः मायया सततं वेत्ति प्राचीनानां शुभाशुभम् इति श्री-रामानुजाचार्य-चरणाः । मयि भगवति वासुदेवे देह-देहि-भाव-शून्ये तद्-रूपेण प्रतीतिः माया-मात्रम् इति श्री-मधुसूदन-सरस्वती-पादाः ॥6॥

बलदेवः : लोक-विलक्षणतया स्वरूपं स्व-जन्म च वदन् सनातनत्वं स्वस्याह अजोऽपीति । अत्र स्वरूप-स्वभाव-पर्यायः प्रकृति-शब्दः । स्वां प्रकृतिं स्वं स्वरूपं अधिष्ठायालम्ब्य सम्भवामि आविर्भवामि । संसिद्धि-प्रकृती त्व् इमे । स्वरूपं च स्वभावश् च इत्य् अमरः । स्वरूपेणैव सम्भवामीति । एतम् अर्थं विचरितुं विशिनष्टि अजोऽपीत्य् आदिना । अपि अवधारणे । अपूर्व-देह-योगो जन्म । तद्-रहित एव सन् । अव्ययात्मापि सन् अव्ययः परिणाम-शून्य आत्मा बुद्ध्यादिर् यस्य तादृश एव सन् । आत्मा पुंसि इत्य् आद्य् उक्तेः । भूतानाम् ईश्वरोऽपि सन् स्वेतरेषां जीवानां नियन्तैव सन् इत्य् अर्थः । अजत्वादि-गुणकं यद् विभु-ज्ञान-सुख-घनं रूपं तेनैवावतरामीति स्वरूपेणैव सम्भवामीत्य् अस्य विवरणं तादृशस्य स्वरूपस्य रवेर् इवाभियक्ति-मात्रम् एव जन्मेति तत्-स्वरूपस्य तज्-जन्मनश् च लोक-विलक्षणत्वं तेन सनातनत्वं च व्यक्तम् । कर्म-तन्त्रत्वं निरस्तम् । श्रुतिश् चैवम् आह अजायमानो बहुधा विजायते इति । स्मृतिश् च प्रत्यक्षं च हरेर् जन्म न विकारः कथंचन इत्य् आद्या । अत एव सूतिका-गृहे दिव्यायुध-भूषणस्य दिव्य-रूपस्य षड्-ऐश्वर्य-सम्पन्नस्य तस्य वीक्षणं स्मर्यते । प्रयोजनम् आह आत्म-माययेति । भजज्-जीवानुकम्पया हेतुना तद्-उद्धारायेत्य् अर्थः । माया दम्भे कृपायां च इति विश्वः । आत्म-मायया स्व-सार्वज्ञेन स्व-सङ्कल्पेनेति केचित् । माया वयुनं ज्ञानं च इति निर्घण्टु-कोषात् । लोकः खलु राजादिः पूर्व-देहादीनि विहायापूर्व-देहादीनि भजन् निरनुसन्धिर् अज्ञो जन्मीभवति तद्-वैलक्षण्यं हरेर् जन्मिनः प्रस्फुटम् । भूतानाम् ईश्वरोऽपि सन्न् इत्य् अनेन लब्ध-सिद्धयो योगि-प्रभृतयोऽपि व्यावृत्ताः । सुख-चिद्-घनो हरिर् देह-देहि-भेदेन गुण-गुणि-भेदेन च शून्योऽपि विशेष-बलात् तत्-तद्-भावेन विदुषां प्रतीतिर् आसीद् इति ॥6॥

(4.7)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]