Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् । आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस् तथा ॥ श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि ॥

श्रीधरः : ततः किं प्रवृत्तम् इत्य् आह तत्रेत्य् आदि । पितॄन् पितृव्यान् इत्य् अर्थः । पुत्रान् पौत्रान् इति दुर्योधनादीनां ये पुत्राः पौत्राश् च तान् इत्य् अर्थः । सखीन् मित्राणि । सुहृदः कृतोपकारांश् च अपश्यत् ॥26॥

मधुसूदनः : तत्र सम-रसम् आरम्भार्थं सैन्य-दर्शने भगवताभ्यनुज्ञाते सति, सेनयोर् उभयोर् अपि स्थितान् पार्थोऽपश्यद् इत्य् अन्वयः । अथ-शब्दस् तथा-शब्द-पर्यायः । पर-सेनायां पितॄन् पितृव्यान् भूरिश्रवः-प्रभृतीन्, पितामहान् भीष्म-सोमदत्त-प्रभृतीन्, आचार्यान् द्रोण-कृप-प्रभृतीन्, मातुलाञ् शल्य-शकुनि-प्रभृतीन्, भ्रातॄन् दुर्योधन-प्रभृतीन्, पुत्रान् लक्ष्मण-प्रभृतीन्, पौत्रान् लक्ष्मणादि-पुत्रान्, सखीन् अश्वत्थाम-जयद्रथ-प्रभृतीन् वयस्यान्, श्वशुरान् भार्याणां जनयितॄन्, सुहृदो मित्राणि कृतवर्म-भगदत्त-प्रभृतीन् । सुहृद इत्य् अनेन यावन्तः कृतोपकारा मातामहादयश् च ते द्रष्टव्याः | एवं स्व-सेनायाम् अप्य् उपलक्षणीयम् ॥26॥

विश्वनाथः : दुर्योधनादीनां ये पुत्राः पौत्राश् च तान् ॥26॥

बलदेवः : एवं भगवतोक्तोऽर्जुनः पर-सेनाम् अपश्यद् इत्य् आह तत्रेति सार्धकेन । तत्र पर-सेनायां पितॄन् पितृव्यान् भूरिश्रवः-प्रभृतीन्, पितामहान् भीष्म-सोमदत्तादीन्, आचार्यान् द्रोण-कृपादीन्, मातुलान् शल्य-शकुन्य्-आदीन्, भ्रातॄन् दुर्योधनादीन्, पुत्रान् लक्ष्मणादीन्, पौत्रान् नप्तॄन्, लक्ष्मणादि-पुत्रान्, सखीन् वयस्यान् द्रौणि-सैन्धवादीन्, सुहृदः कृतवर्म-भगदत्तादीन् । एवं स्व-सैन्येऽप्य् उपलक्षणीयम् । उभयोर् अपि सेनयोर् अवस्थितान् तान् सर्वान् समीक्ष्येत्य् अन्वयात् ॥26॥

(1.27)

तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् । कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत् ॥

श्रीधरः : ततः किं कृतवान् इत्य् आह तान् इति । सेनयोर् उभयोर् एवं समीक्ष्य कृपया महत्या आविष्टः विषण्णः सन् इदम् अर्जुनोऽब्रवीत् । इत्य् उत्तरस्य अर्ध-श्लोकस्य वाक्यार्थः । आविष्टो व्याप्तः ॥27॥

मधुसूदनः : एवं स्थिते “महान् अधर्मो हिंसा” इति विपरीत-बुद्ध्या मोहाख्यया शास्त्र-विहितत्वेन धर्मत्वम् इति ज्ञान-प्रतिबन्धकेन च मम-कार-निबन्धनेन चित्त-वैकल्व्येन शोक-मोहाख्येनाभिभूत-विवेकस्यार्जुनस्य पूर्वम् आरब्धाद् युद्धाख्यात् स्वधर्माद् उपरिरंसा महानर्थ-पर्यवसायिनी प्रवृत्तेति दर्शयति—तान् इति ।

कौन्तेय इति स्त्री-प्रभत्व-कीर्तनं पार्थवत् तात्त्विक-मूढताम् अपेक्ष्य कर्त्र्या स्व-व्यापारेणैवाविष्टो व्याप्तः, न तु कृपां केनचिद् व्यापारेणाविष्ट इति स्वतः-सिद्धैवास्य कृपेति सूच्यते । एतत्-प्रकटीकरणाय परयेति विशेषणम् । अपरयेति वा छेदः । स्व-सैन्ये पुरापि कृपाभूद् एव तस्मिन् समये तु कौरव-सैन्येऽप्य् अपरा कृपाभूद् इत्य् अर्थः । विषीदन् विषादम् उपतापं प्राप्नुवन्न् अब्रवीद् इत्य् उक्ति-विषादयोः सम-कालतां वदन् स-गद्गद-कण्ठताश्रु-पातादि विषाद-कार्यम् उक्ति-काले द्योतयति ॥27॥

विश्वनाथः : न व्याख्यातम्.

बलदेवः : अथ सर्वेश्वरो दयालुः कृष्णः सपरिकरात्मोपदेशेन विश्वम् उद्दिधीर्षुर् अर्जुनं शिष्यं कर्तुं तत्-स्व-धर्मेऽपि युद्धे मा हिंस्यात् सर्व-भूतानि इति श्रुत्य्-अर्थाभासेनाधर्मताम् आभास्य तं संमोहं कृतवान् इत्य् आह तान् समीक्ष्यते कौन्तेय इति स्वीय-पितृ-स्वसृ-पुत्रत्वोक्त्या तद्-धर्मो मोह-शोकौ तदा तस्य व्यज्येते । कृपया कर्त्र्या इत्य् उक्तेः । स्वभाव-सिद्धस्य कृपेति द्योत्स्यते । अतः परयेति तद्-विशेषणम् । अपरयेति वा च्छेदः स्व-सैन्ये पूर्वम् अपि कृपास्ति पर-सैन्ये त्व् अपरापि साभूद् इत्य् अर्थः । विषीदन्न् अनुतापः विन्दन् । अत्रोक्ति-विषादयोर् ऐक-काल्याद्य्-उक्ति-काले विषाद-कार्याण्य्-अश्रु-कम्प-सन्न-कण्ठादीनि व्यज्यते ॥27॥

(1.28-29)

अर्जुन उवाच——

दृष्ट्वेमान् स्वजनान् कृष्ण युयुत्सुं समुपस्थितम् ।

सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥

वेपथुश् च शरीरे मे रोमहर्षश् च जायते ।

गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते ॥

श्रीधरः : किम् अब्रवीद् इत्य् अपेक्षायाम् आह दृष्ट्वेमान् इत्य्-आदि यावद् अध्याय-समाप्ति । हे कृष्ण योद्धुम् इच्छतः पुरतः समवस्थितान् स्वजनान् बन्धु-जनान् दृष्ट्वा मदीयानि गात्राणि करचरणादीनि सीदन्ति विशीर्यन्ते । किं च वेपथुश् चेत्यादि । वेपथुः कम्पः । रोमहर्षः रोमाञ्चः । स्रंसते निपतति । परिदह्यते सर्वतः सन्तप्यते ॥28-29॥

मधुसूदनः : तद् एव भगवन्तं प्रत्य् अर्जुन-वाक्यम् अवतारयति सञ्जयः—अर्जुन उवाचेत्य्-आदिना एवम् उक्त्वार्जुनः संख्ये इत्यतः प्राक्तनेन ग्रन्थेन । तत्र स्वधर्म-प्रवृत्ति-कारणीभूत-तत्त्व-ज्ञान-प्रतिबन्धकः स्व-पर-देहे आत्मात्मीयाभिमानवतोऽनात्म-विदोऽर्जुनस्य युद्धेन स्व-पर-देह-विनाश-प्रसङ्ग-दर्शिनः शोको महान् आसीद् इति तल्-लिङ्ग-कथनेन दर्शयति त्रिभिः श्लोकैः ।

इमं स्वजनम् आत्मीयं बन्धु-वर्गं युद्धेच्छुं युद्ध-भूमौ चोपस्थितं दृष्ट्वा स्थितस्य मम । पश्यतो ममेत्य् अर्थः । अङ्गानि व्यथन्ते मुखं च परिशुष्यतीति श्रमादि-निमित्त-शोकापेक्षयातिशय-कथनाय सर्वतो-भाव-वाचि-परि-शब्द-प्रयोगः ॥28॥

वेपथुः कम्पः । रोमहर्षः पुलकितत्वम् । गाण्डीव-भ्रंशेनाधैर्य-लक्षणं दौर्बल्यम् । त्वक्-परिदाहेन चान्तः-सन्तापो दर्शितः ॥29॥

विश्वनाथः : दृष्ट्वेत्य् अत्र स्थितस्येत्य् अध्याहार्यम् ॥28-29॥

बलदेवः : कौन्तेयः शोक-व्याकुलं यद् आह तद् अनुवदति दृष्ट्वेमम् इति । स्वजनं स्व-बन्धु-वर्गं जाताव् एक-वचनं स-गोत्र-बान्धव-ज्ञाति-बन्धु-स्व-स्वजनाः समाः इत्य् अमरः । दृष्ट्वासव्थितस्य मम गात्राणि कर-चरणादीनि सीदन्ति शीर्यन्ते परिशुष्यतीति श्रमादि-हेतुकाच् छोषाद् अतिशयित्वम् अस्य शोषस्य व्यज्यते । वेपथुः कम्पः । रोमहर्षः पुलकः । गाण्डीव-भ्रंशेनाधैर्यं त्वग्-दाहेन हृद्-विदाहो दर्शितः ॥28-29॥

(1.30)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]