Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना । जहि शत्रुं महा-बाहो काम-रूपं दुरासदम् ॥

श्रीधरः : उपसंहरति एवम् इति । बुद्धेर् एव विषयेन्द्रियादि-जन्याः कामादि-विक्रियाः । आत्मा तु निर्विकारस् तत्-साक्षीत्य् एवं बुद्धेः परमात्मानं बुद्ध्वात्मनैवं तृतया निश्चियात्मिकया बुद्ध्यात्मानं मनः संस्तभ्य निश्चलं कृत्वा काम-रूपिणं शत्रुं जहि मारय । दुरासदं दुःखेनासादनीयं दुर्विज्ञेयम् इत्य् अर्थः ॥43॥

स्व-धर्मेण यम् आराध्य भक्त्या मुक्तिम् इता बुधाः ।

तत् कृष्णं परमानन्दं तोषयेत् सर्व-कर्मभिः ॥

इति श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां

कर्म-योगो नाम तृतीयोऽध्यायः ॥3॥

मधुसूदनः : फलितम् आह एवम् इति । रसोऽप्य् अस्य परं दृष्ट्वा निवर्तते इत्य् अत्र यः पर-शब्देनोक्तस् तम् एवम्भूतं पूर्णम् आत्मानं बुद्धेः परं बुद्ध्वा साक्षात्कृत्य संस्तभ्य स्थिरीत्कृत्यात्मानं मन आत्मनैतादृश-निश्चयात्म्किअया बुद्ध्या जहि मारय शत्रुं सर्व-पुरुषार्थ-शातनं हे महाबाहो महा-बाहोर् हि शत्रु-मारणं सुकरम् इति योग्यं सम्बोधनम् । काम-रूपं तृष्णा-रूपं दुरासदं दुःखेनासादनीयं दुर्विज्ञेयानेक-विशेषम् इति यत्नाधिक्याय विशेषणम् ॥43॥

इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम्

कर्म-योगो नाम तृतीयोऽध्यायः ॥3॥

विश्वनाथः : उपसंहरति एवम् इति । बुद्धेः परं जीवात्मानं बुद्ध्वा सर्वोपाधिभ्यः पृथक्-भूतं ज्ञात्वा आत्मना स्वेनैवामानं स्वं संस्तभ्य निश्चलं कृत्वा दुरासदं दुर्जयम् अपि कामं जहि नाशय ॥43॥

अध्यायेऽस्मिन् साधनस्य निष्कामस्यैव कर्मणः ।

प्राधान्यम् ऊचे तत्-साध्य-ज्ञानस्य गुणतां वदन् ॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

तृतीयः खलु गीतासु सङ्गतः सङ्गतः सताम् ॥3॥

बलदेवः : एवम् इति । एवं मद्-उपदेश-विधया बुद्धेश् च परं देहादि-निखिल-जड-वर्ग-प्रवर्तकत्वाद् विविक्तं सुख-चिद्-घनं जीवात्मानं बुद्ध्वानुभूयेत्य् अर्थः । आत्मना ईदृश-निश्चयात्मिकया बुद्ध्यात्मानं मनः संस्तभ्य तादृश्य् आत्मनि स्थिरं कृत्वा काम-रूपं शत्रुं जहि नाशय । दुरासदं दुर्धर्षम् अपि । महा-बाहो इति प्राग्वत् ॥43॥ इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये तृतीयोऽध्यायः ॥3॥

अथ चतुर्थोऽध्यायः

(4.1)

श्री-भगवान् उवाच—

इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् ।

विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवेऽब्रवीत् ॥

श्रीधरः :

आविर्भाव-तिरोभावाव् आविष्कर्तुं स्वयं हरिः ।

तत्त्वं पद-विवेकार्थं कर्म-योगं प्रशंसति ॥

एवं तावद् अध्याय-द्वयेन कर्म-योगोपायक-ज्ञान-योगो मोक्ष-साधनत्वेनोक्तः । तद् एवं ब्रह्मार्पणादि-गुण-विधानेन तत्त्वं पदार्थ-विवेकादिना च प्रपञ्चिष्यन् प्रथमं तावत् परस्पराप्राप्तत्वेन स्तुवन् भगवान् उवाच इमम् इति त्रिभिः । अव्यय-फलत्वाद् अव्ययम् । इमं योगं पुराहम् विवस्वत आदित्याय कथितवान् । स च स्व-पुत्राय मनवे श्राद्ध-देवाय । स च मनुः स्व-पुत्रायेक्ष्वाकवेऽब्रवीत् ॥1॥

मधुसूदनः : यद्यपि पूर्वम् उपेयत्वेन ज्ञान-योगस् तद्-उपायत्वेन च कर्म-योग इति द्वौ योगौ कथितौ तथापि एकं साङ्ख्यं च योगं च पश्यति स पश्यति [गीता 5.6] इत्य् अनया दिशा साध्य-साधनयोः फलैक्याद् ऐक्यम् उपचर्य साधन-भूतं कर्म-योगं साध्य-भूतं च ज्ञान-योगम् अनेक-विध-गुण-विधानाय स्तौति वंश-कथनेन भगवान् ।

इमम् अध्याय-द्वयेनोक्तं योगं ज्ञान-निष्ठा-लक्षणं कर्म-निष्ठोपाय-लभ्यं विवस्वते सर्व-क्षत्रिय-वंश-बीज-भूतायादित्याय प्रोक्तवान् प्रकर्षेण सर्व-सन्देहोच्छेदादि-रूपेणोक्तवान् अहं भगवान् वासुदेवः सर्व-जगत्-परिपालकः सर्गादि-काले राज्ञां बलाधानेन तद्-अधीनं सर्वं जगत् पालयितुम् । कथम् अनेन बलाधानम् इति विशेषेणेन दर्शयति—अव्ययम् अव्यय-वेद-मूलत्वाद् अव्यय-फलत्वाच् च न व्येति स्व-फलाद् इत्य् अव्ययम् अव्यभिचारि-फलम् | तथा चैतादृशेन बलाधानं शक्यम् इति भावः ।

स च मम शिष्यो विवस्वान् मनवे वैवस्वताय स्व-पुत्राय प्राह । स च मनुर् इक्ष्वाकवे स्व-पुत्रायादि-राजायाब्रवीत् । यद्यपि प्रति मन्वन्तरं स्वायम्भुवादि-साधारणोऽयं भागवद्-उप्देशस् तथापि साम्प्रतिक-वैवस्वत-मन्वन्तराभि-प्रायेणादित्यम् आरभ्य सम्प्रदायो गणितः ॥1॥

विश्वनाथः :

तुर्ये स्वाविर्भाव-हेतोर् नित्यत्वं जन्म-कर्मणोः ।

स्वस्योक्तिं ब्रह्म-यज्ञादि-ज्ञानोत्कर्ष-प्रपञ्चम् ॥

अध्याय-द्वयेनोक्तं निष्काम-कर्म-साध्यं ज्ञान-योगं स्तौति इमम् इति ॥1॥

बलदेवः :

तुर्ये स्वाभिव्यक्ति-हेतुं स्व-लीला-

नित्यत्वं सत्-कर्मसु ज्ञान-योगम् ।

ज्ञानस्यापि प्राय् यन्-माहात्म्यम् उच्चैः

प्राख्यद् देवो देवकीनन्दनोऽसौ ॥

पूर्वाध्यायाभ्याम् उक्तं ज्ञान-योगं कर्म-योगं चैक-फलत्वाद् एकीकृत्य तद्-वंशं कीर्तयन् स्तौति इमम् इति । इमं त्वां सूर्यायाहं प्रोक्तवान् । अव्ययं नित्यं वेदार्तह्त्वान् नवेयेति स्व-फलादित्यव्यभिचारि-फलत्वाच् च । स च मच्-छिष्यो विवस्वान् स्व-पुत्राय मनवे वैवस्वताय प्राह । स च मनुर् इक्ष्वाकवे स्व-पुत्रायाब्रवीत् ॥1॥

(4.2)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]