Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः । मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ॥

श्रीधरः : यत्र चित्त-प्रणिधानेन इन्द्रियाणि नियन्तुं शक्यन्ते, तद् आत्म-स्वरूपं देहादिभ्यो विविच्य दर्शयति इन्द्रियाणीति । इन्द्रियाणि देहादिभ्यो ग्राह्येभ्यः पराणि श्रेष्ठान्य् आहुः सूक्ष्मत्वात् प्रकाशकत्वाच् च । अत एव तद्-व्यतिरिक्तत्वम् अप्य् अर्थाद् उक्तं भवति । इन्द्रियेभ्यश् च सङ्कल्पात्मकं मनः परम् तत्-प्रवर्तकत्वात् । मनसस् तु निश्चयात्मिका बुद्धिः परा । निश्चय-पूर्वकत्वात् सङ्कल्पस्य । यस् तु बुद्धेः परतस् तत्-साक्षित्वेनावस्थितः सर्वान्तरः स आत्मा । तं विमोहयति देहिनम् इति देहि-शब्दोक्त आत्मा स इति परामृश्यते ॥42॥

मधुसूदनः : ननु यथा कथंचिद् बाह्येन्द्रिय-नियम-सम्भवेऽप्य् आन्तर-तृष्णा-त्यागोऽतिदुष्कर इति चेन्, न । रसोऽप्य् अस्य परं दृष्ट्वा निवर्तते [गीता 2.59] इत्य् अत्र पर-दर्शनस्य रसाभिधानीयक-तृष्णा-त्याग-साधनस्य प्राग्-उक्तेः । तर्हि कोऽसौ परो यद्-दर्शनात् तृष्णा-निवृत्तिर् इत्य् आशङ्क्य शुद्धम् आत्मानं पर-शब्द-वाच्यं देहादिभ्यो विविच्य दर्शयति इन्द्रियाणीति । श्रोत्रादीनि ज्ञानेन्द्रियाणि पञ्च स्थूलं जडं परिच्छिन्नं बाह्यं च देहम् अपेक्ष्य पराणि सूक्ष्मत्वात् प्रकाशकत्वाद् व्यापकत्वाद् अन्तःस्थत्वाच् च प्रकृष्टान्य् आहुः पण्डिताः श्रुतयो वा । तथेन्द्रियेभ्यः परं मनः सङ्कल्प-विकल्पात्मकं तत्-प्रवर्तकत्वात् । तथा मनसस् तु परा बुद्धिर् अध्यवसायात्मिका । अध्यवसायो हि निश्चयस् तत्-पूर्वक एव सङ्कल्पादिर् मनो-धर्मः । यस् तु बुद्धेः परतस् तद्-भासकत्वेनावस्थितो यं देहिनम् इन्द्रियादिभिर् आश्रयैर् युक्तः कामो ज्ञानावरण-द्वारेण मोहयतीत्य् उक्तं स बुद्धेर् द्रष्टा पर आत्मा । स एष इह प्रविष्टः इतिवद् द्व्यवहितस्यापि देहिनस् तदा परामर्शः । अत्रार्थे श्रुतिः—

इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः ।

मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः ॥

महतः परम-व्यक्तम् अव्यक्तात् पुरुषः परः ।

पुरुषान् न परं किंचित् सा काष्ठा सा परा गतिः ॥ [ka.u. 1.3.10-11] इति ।

अत्रात्मनः परत्वस्यैव वाक्य-तात्पर्य-विषयत्वाद् इन्द्रियादि-परत्वस्याविवक्षितत्वाद् इन्द्रियेभ्यः परा अर्था इति स्थानेऽर्थेभ्यः पराणीन्द्रियाणीति विवक्षाभेदेन भगवद्-उक्तं न विरुध्यते । बुद्धेर् अस्मद्-आदि-व्यष्टि-बुद्धेः सकाशान् महान् आत्मा समष्टि-बुद्धि-रूपः परः मनो महान् मतिर् ब्रह्म पूर् बुद्धिः ख्यातिर् ईश्वरः इति वायु-पुराण-वचनात् । महतो हैरण्यगर्भ्या बुद्धेः परम् अव्यक्तम् अव्याकृतं सर्व-जगद्-बीजं मायाख्यं मायां तु प्रकृतिं विद्याद् इति श्रुतेः । तद् धेदं तर्ह्य् अव्याकृतम् आसीत् इति च । अव्यक्तात् सकाशात् सकल-जड-वर्ग-प्रकाशकः पुरुषः पूर्ण आत्मा परः । तस्माद् अपि कश्चिद् अन्यः परः स्याद् इत्य् अत आह पुरुषान् न परं किंचिद् इति । कुत एवं यस्मात् सा काष्ठा समाप्तिः सर्वाधिष्ठानत्वात् । सा परा गतिः । सोऽध्वनः पारम् आप्नोति तद् विष्णोः परमं पदम् इत्य् आदि-श्रुति-प्रसिद्धा परा गतिर् अपि सैवेत्य् अर्थः । तद् एतत् सर्वं यो बुद्धेः परतस् तु स इत्य् अनेनोक्तम् ॥42॥

विश्वनाथः : न च प्रथमम् एव मनो-बुद्धि-जये यतनीयम् अशक्यत्वाद् इत्य् आह इन्द्रियाणि पराणीति । दश-दिग्-विजयिभिर् अपि वीरैर् दुर्जयत्वाद् अतिबलत्वेन श्रेष्ठानीत्य् अर्थः । इन्द्रियेभ्यः सकाशाद् अपि प्रबलत्वान् मनः परं । स्वप्ने खल्व् इन्द्रियेष्व् अपि नष्टेष्व् अनश्वरत्वाद् इति भावः । मनसः सकाशाद् अपि परा प्रबला बुद्धिर् विज्ञान-रूपा । सुषुप्तौ मनस्य् अपि नष्टे तस्याः सामान्याकाराया अनश्वरात्वाद् इति भावः । तस्य बुद्धेः सकाशाद् अपि परतो बलाधिक्येन यो वर्तते, tawsyäm अपि ज्ञानाभ्यासेन नष्टायां सत्यां यो विराजत इत्य् अर्थः । स तु प्रसिद्धो जीवात्मा कामस्य जेता । तेन वस्तुतः सर्वतोऽप्य् अतिप्रबलेन जीवात्मना इन्द्रियादीन् विजित्य कामो विजेतुं शक्य एवेति नात्रासम्भावना कार्येति भावः ॥42॥

बलदेवः : ननु मुद्रित-यन्त्राम्बु-न्यायेन निष्काम-कर्म-प्रवणतयेन्द्रिय-नियमने काम-क्षतिर् इति त्वया प्रदर्शितम् । अथ दैहिक-कर्म-काले मुक्त-यन्त्राम्बु-न्यायेनेन्द्रिय-वृत्ति-प्रसारे कामस्य पुनर् उज्जीवतापत्तिः स्याद् इति तत्र रसोऽप्य् अस्य परं दृष्ट्वा [गीता 2.59] इति पूर्वोपदिष्टेन विविक्तात्मानुभवेन निःशेषा तस्य क्षतिः स्याद् इति दर्शयति इन्द्रियाणीति द्वाभ्याम् ।

पाञ्चभौतिकाद् देहाद् इन्द्रियाणि पराण्य् आहुर् पण्डिताः । तच् चालीकत्वात् ततोऽतिसूक्ष्मत्वात् तद्-विनाशेऽविनाशाच् च । इन्द्रियेभ्यः मनः परं जागरे तेषां प्रवर्तकत्वात् स्वप्ने तेषु स्वस्मिन् विलीनेषु राज्य-कर्तृत्वेन स्थितत्वाच् च । मनसस् तु बुद्धिः परा, निश्चयात्मक-बुद्धि-वृत्त्यैव सङ्कल्पात्मक-मनो-वृत्तेः प्रसरात् । यस् तु बुद्धेर् अपि परतोऽस्ति, स देही जीवात्मा चित्-स्वरूपो देहादि-बुद्ध्य्-अन्तर्-विविक्तयानुभूतः सन् निःशेष-काम-क्षति-हेतुर् भवतीति । कठाश् चैवं पठन्ति—

इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः ।

मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः ॥ [ka.u. 1.3.10] इत्य्-आदि ।

अस्यार्थः— इन्द्रियेभ्योऽर्था विषयास् तद्-आकर्सिक्तत्वात् पराः प्रधान-भूताः । विषयेन्द्रिय-व्यवहारस्य मनो-मूलत्वाद् अर्थेभ्यो मनः परं विषय-भोगस्य निश्चय-पूर्वकत्वात् संशयात्मकान् मनसो मनः परं विषय-भोगस्य निश्चय-पूर्वकत्वात् संशयात्मकान् मनसो निश्चयात्मिका बुद्धिः परा बुद्धेर् भोगोपकरणत्वात् तस्याः सकाशाद् भोक्तात्मा जीवः परः स चात्मा महान् देहेन्द्रियान्तःकरण-स्वामीति दैहिकं कर्म तु पूर्वाभ्यास-वशाच् चक्र-भ्रमित्वत् सेत्स्यति ॥42॥

(3.43)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]