Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते । एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् ॥

श्रीधरः : इदानीं तस्याधिष्ठानं कथयन् जयोपायम् आह इन्द्रियाणीति द्वाभ्याम् । विषय-दर्शन-श्रवणादिभिः संकल्पेनाध्यवसायेन च कामस्य आविर्भावाद् इन्द्रियाणि च मनश् च बुद्धिश् चास्याधिष्ठानम् उच्यते । एतैर् इन्द्रियादिभिर् दर्शनादि-व्यापारवद्भिर् आश्रय-भूतैर् विवेक-ज्ञानम् आवृत्य देहिनं विमोहयति ॥40॥

मधुसूदनः : ज्ञाते हि शत्रोर् अधिष्ठाने सुखेन स जेतुं शक्यत इति तद्-अधिष्ठानम् आह इन्द्रियाणीति । इन्द्रियाणि शब्द-स्पर्श-रूप-रस-गन्ध-ग्राहकाणि श्रोत्रादीनि वचनादान-गमन-विसर्गानन्द-जनकानि वाग्-आदीनि च । मनः सङ्कल्पात्मकं बुद्धिर् अध्यवसायात्मिका च । अस्य कामस्याधिष्ठानम् आश्रय उच्यते । यत एतैर् इन्द्रियादिभिः स्व-स्व-व्यापारवद्भिर् आश्रयैर् विमोहयति विविधं मोहयति एष कामो ज्ञानम् विवेक-ज्ञानम् आवृत्याच्छाद्य देहिनं देहाभिमानिनम् ॥40॥

विश्वनाथः : क्वासौ तिष्ठत्य् अत आह इन्द्रियाणीति । अस्य वैरिणः कामस्याधिष्ठानं महा-दुर्ग-राजधान्यः । शब्दादयो विषयास् तु तस्य राज्ञो देशा इति भावः । एतैर् इन्द्रियादिभिर् देहिनं जीवम् ॥40॥

बलदेवः : वैरिणः कामस्य दुर्गेषु निर्जितेषु तस्य जयः सुकर इति तान्य् आह इन्द्रियाणीति । विषय-श्रवणादिना सङ्कल्पेनाध्यवसायेन च कामस्याभिव्यक्तेः श्रोत्रादीनि च मनश् च बुद्धिश् च तस्याधिष्ठानं महा-दुर्ग-राजधानी-रूपं भवति विषयास् तु तस्य तस्य जनपदा बोध्याः । एतैर् विषय-संचारिभिर् इन्द्रियादिभिर् देहिनं प्रकृति-सृष्ट-देहवन्तं जीवम् आत्म-ज्ञानोद्यतम् एष कामो विमोहयति आत्म-ज्ञान-विमुखं विषय-रस-प्रवणं च करोतीत्य् अर्थः ॥40॥

(3.41)

तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ । पाप्मानं प्रजहिह्य् एनं ज्ञान-विज्ञान-नाशनम् ॥

श्रीधरः : यस्माद् एवं तस्माद् इति । तस्माद् आदौ विमोहात् पूर्वम् एवेन्द्रियाणि मनो बुद्धिं च नियम्य पाप्मानं पाप-रूपम् एनं कामं हि स्फुटं प्रजहि घातय । यद् वा प्रजहिहि परित्यज । ज्ञानम् आत्म-विषयं । विज्ञानं निदिध्यासनजम् । तम् एव धीरो विज्ञाय प्रज्ञां कुर्वीत इति श्रुतेः ॥41॥

मधुसूदनः : यस्माद् एवम् । यस्माद् इन्द्रियाधिष्ठानः कामो देहिनं मोहयति तस्मात् त्वम् आदौ मोहनात् पूर्वं काम-निरोधात् पूर्वम् इति वा । इन्द्रियाणि श्रोत्रादीनि नियम्य वशीकृत्य । तेषु हि वशीकृतेषु मनो-बुद्ध्योर् अपि वशीकरणं सिध्यति सङ्कल्पाध्यवसाययोर् बाह्येन्द्रिय-प्रवृत्ति-द्वारैवानर्थ-हेतुत्वात् । अत इन्द्रियाणि मनो बुद्धिर् इति पूर्वं पृथङ्-निर्दिश्यापीहेन्द्रियाणीत्य् एतावद् उक्तम् । इन्द्रियत्वेन तयोर् अपि सङ्ग्रहो वा । हे भरतर्षभ महा-वंश-प्रभूतत्वेन समर्थोऽसि । पाप्मानं सर्व-पाप-मूल-भूतम् एनं कामं वैरिणं प्रजहिहि परित्यज हि स्फुटं प्रजहि प्रकर्षेण मारयेति वा । जहि शत्रुम् इत्य् उपसंहाराच् च । ज्ञानं शास्त्राचार्योपदेश-जं परोक्षं विज्ञानम् अपरोक्षं तत्-फलं तयोर् ज्ञान-विज्ञानयोः श्रेयः-प्राप्ति-हेत्वोर् नाशनम् ॥41॥

विश्वनाथः : वैरिणः खल्व् आश्रये जिते सति वैरी जीयत इति नीतिर् अतः कामस्याश्रयेष्व् इन्द्रियादिषु यथोत्तरं दुर्जयत्वाधिक्यम् । अतः प्रथम-प्राप्तानीन्द्रियाणि दुर्जयान्य् अप्य् उत्तरापेक्षया सुजयानि । प्रथमं ते जीयन्ताम् इत्य् आह तस्माद् इति । इन्द्रियाणि नियम्येन यद्यपि पर-स्त्री-पर-द्रव्याद्य्-अपहरणे दुर्निवारं मनो गच्छत्य् एव । तद् अपि तत्र तत्र नेत्र-श्रोत्र-कर-चरणादीन्द्रिय-व्यापार-स्थ-गणनाद् इन्द्रियाणि न गमयेत्य् अर्थः । पाप्मानम् अत्युग्रं कामं जहीतीन्द्रिय-व्यापारस्थ-गणनम् अतिकालेन मनोऽपि कामाद् विच्युतं भवतीति भावः ॥41॥

बलदेवः : यस्माद् अयं काम-रूपो वैरी निखिलेन्द्रिय-व्यापार-विरति-रूपायात्म-ज्ञानायोद्यतस्य विषय-रस-प्रवणैर् इन्द्रियैर् ज्ञानम् आवृणोति तस्मात् प्रकृति-सृष्ट-देहादिमांस् त्वम् आदाव् आत्म-ज्ञानोदयायारम्भ-काल एवेन्द्रियाणि सर्वाणि तद्-व्यापार-रूपे निष्कामे कर्म-योगे नियम्य प्रवणानि कृत्वा एनं पाप्मानं कामं शत्रुं प्रजहि विनाशय । हि यस्माज् ज्ञानस्य शास्त्रीयस्य देहादि-विविक्तात्म-विषयकस्य विज्ञानस्य च तादृग्-आत्मानुभवस्य नाशनम् आवरकम् ॥41॥

(3.42)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]