Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् ।

स्व-धर्मे निधनं श्रेयः पर-धर्मो भयावहः ॥

श्रीधरः : तर्हि स्व-धर्मस्य युद्धादेर् दुःख-रूपस्य यथावत् कर्तुम् अशक्यत्वात् पर-धर्मस्य चाहिंसादेः सुकरत्वाद् धर्मत्वाविशेषाच् च तत्र प्रवर्तितुम् इच्छन्तः प्रत्य् आह श्रेयान् इति । किंचिद् अङ्ग-हीनोऽपि स्व-धर्मः श्रेयान् प्रशस्यतरः । स्वनुष्ठितात् सकलाङ्ग-सम्पूर्त्या कृताद् अपि पर-धर्मात् सकाशात् । तत्र हेतुः— स्व-धर्मे युद्धादौ प्रवर्तमानस्य निधनं मरणम् अपि श्रेष्ठं स्वर्गादि-प्रापकत्वात् । पर-धर्मस् तु भयावहो निषिद्धत्वेन नरक-प्रापकत्वात् ॥35॥

मधुसूदनः : ननु स्वाभाविक-राग-द्वेष-प्रयुक्त-पश्व्-आदि-साधारण-प्रवृत्ति-प्रहाणेन शास्त्रीयम् एव कर्म कर्तव्यं चेत् तर्हि यत् सुकरं भिक्षाशनादि तद् एव क्रियतां किम् अति-दुःखावहेन युद्धेनेत्य् अत आह श्रेयान् इति । श्रेयान् प्रशस्यतरः स्व-धर्मो यं वर्णाश्रमं वा प्रति यो विहितः स तस्य स्व-धर्मो विगुणोऽपि सर्वाङ्गोपसंहारम् अन्तरेण कृतोऽपि पर-धर्मात् स्वं प्रत्य् अविहितात् स्वनुष्ठितात् सर्वाङ्गोपसंहारेण सम्पादिताद् अपि । न हि वेदातिरिक्त-मान-गम्यो धर्मः, येन पर-धर्मेऽप्य् अनुष्ठेयो धर्मत्वात् स्व-धर्मवद् इत्य् अनुमानं तत्र मानं स्यात् । चोदन-लक्षणोऽर्थो धर्मः इति न्यायात् । अतः स्व-धर्मे किंचिद् अङ्ग-हीनेऽपि स्थितस्य निधनं मरणम् अपि श्रेयः प्रशस्यतरं पर-धर्म-स्थस्य जीविताद् अपि । स्व-धर्म-स्थस्य निधनं हीह-लोके कीर्त्यावहं पर-लोके च स्वर्गादि-प्रापकम् । पर-धर्मस् तु इहाकीर्ति-करत्वेन परत्र नरक-प्रदत्वेन च भयावहो यतोऽतो राग-द्वेषादि-प्रयुक्त-स्वाभाविक-प्रवृत्तिवत् पर-धर्मोऽपि हेय एवेत्य् अर्थः ।

एवं तावद् भगवन्-मताङ्गीकारिणां श्रेयः-प्राप्तिस् तद्-अनङ्गीकारिणां च श्रेयो-मार्ग-भ्रष्टत्वम् उक्तम् । श्रेयो-मार्ग-भ्रंशेन फलाभिसन्धि-पूर्वक-काम्य-कर्माचरणे च केवल-पाप-मात्राचरणे च बहूनि कारणानि कथितानि ये त्व् एतद् अभ्यसूयन्त इत्य् आदिना । तत्रायं सङ्ग्रह-श्लोकः—

श्रद्धा-हानिस् तथासूया दुष्ट-चित्तत्वम् ऊढते ।

प्रकृतेर् वश-वर्तित्वं राग-द्वेषौ च पुष्कलौ ।

पर-धर्म-रुचित्वं चेत्य् उक्ता दुर्मार्ग-वाहकाः ||।35॥

विश्वनाथः : ततश् च युद्ध-रूपस्य यथावद् राग-द्वेषादि-राहित्येन कर्तुम् अशक्यत्वात् पर-धर्मस्य चाहिंसादेः सुकरत्वाद् धर्मत्वाविशेषाच् च तत्र प्रवर्तितुम् इच्छन्तं प्रत्य् आह श्रेयान् इति । विगुणः किंचिद् दोष-विशिष्टोऽपि सम्यग् अनुष्ठातुम् अशक्योऽपि पर-धर्मात् स्वनुष्ठितात् साध्व् एवानुष्ठातुं शक्याद् अपि सर्व-गुण-पूर्णाद् अपि सकाशात् श्रेयान् । तत्र हेतुः— स्वधर्म इत्य् आदि ।

विधर्मः पर-धर्मश् च

आभास उपमा छलः ।

अधर्म-शाखाः पञ्चेमा

धर्म-ज्ञोऽधर्मवत् त्यजेत् ॥ [भा.पु.7.15.12] इति सप्तमोक्तेः ॥35॥

बलदेवः : ननु स्व-प्रकृति-निर्मितां राग-द्वेष-मयीं पश्व्-आदि-साधारणीं प्रवृत्तिं विहाय शास्त्रोक्तेषु धर्मेषु वर्तितव्यम् इत्य् उक्तम् । धर्म-हृद्-विशुद्धौ तादृश-प्रवृत्तिर् निवर्तेन, धर्माश् च युद्धादिवद् अहिंसादयोऽपि शास्त्रेणोक्ताः । तस्माद् राग-द्वेष-राहित्येन कर्तुम् अशक्याद् युद्धादेर् अहिंसा-शिलोञ्छ-वृत्ति-लक्षणो धर्म उत्तम इति चेत् तत्राह श्रेयान् इति ।

यस्य वर्णस्याश्रमस्य च यो धर्मो वेदेन विहितः, स च विगुणः किंचिद् अङ्ग-विकलोऽपि स्वनुष्ठिता सर्वाङ्गोपसंहारेणाचरिताद् अपि पर-धर्मात् श्रेयान् । यथा ब्राह्मणस्याहिंसादिः स्व-धर्मः क्षत्रियस्य च युद्धादिः । न हि धर्मो वेदातिरिक्तेन प्रमाणेन गम्यते । चक्षुर् भिन्नेन्द्रियेणेव रूपम् । यथाह जैमिनिः— चोदना-लक्षणो धर्मः इति । तत्र हेतुः— स्वधर्मे निधनं मरणं श्रेयः प्रत्यवायाभावात् पर-जन्मनि धर्माचरण-सम्भवाच् चेष्ट-साधकम् इत्य् अर्थः । पर-धर्मस् तु भयावहोऽनिष्ट-जनकः । तं प्रत्य् अविहितत्वेन प्रत्यवाय-सम्भवात् । न च परशुरामे विश्वामित्रे चव्यभिचारः । तयोस् तत्-तत्-कुलोत्पन्नाव् अपि तत् तच्-चोरु-महिम्ना तत्-कर्मोदयात् । तथापि विगानं कष्टं च तयोः स्मर्यते । अत एव द्रोणादेः क्षात्र-धर्मोऽसकृद् विगीतः ।

ननु दैवरात्यादेः क्षत्रियस्य पारिव्राज्यं श्रूयते ततः कथम् अहिंसादेः पर-धर्मत्वम् इति चेत् सत्यं, पूर्व-पूर्वाश्रम-धर्मैः क्षीण-वासनया पारिव्राज्याधिकारे सति तं प्रत्य् अहिंसादेः स्व-धर्मत्वेन विहितत्वात् । अत एव स्व-धर्मे स्थितस्येति योज्यते ॥35॥

(3.36)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]