Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

इन्द्रियस्येन्द्रियस्यार्थे राग-द्वेषौ व्यवस्थितौ । तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ ॥

श्रीधरः : नन्व् एवं प्रकृत्य्-अधीनेव चेत् पुरुषस्य प्रवृत्तिस् तर्हि विधि-निषेध-शास्त्रस्य वैयर्थ्यं प्राप्तम् इत्य् आशङ्क्याह इन्द्रियस्येति । इन्द्रियस्येन्द्रियस्येति-वीप्सया सर्वेषाम् इन्द्रियाणां प्रत्य् एकम् इत्य् उक्तम् । अर्थे स्व-स्व-विषयेऽनुकूले रागः प्रतिकूले द्वेष इत्य् एवं राग-द्वेषौ व्यवस्थिताव् अवश्यं भाविनौ । ततश् च तद्-अनुरूपा प्रवृत्तिर् इति भूतानां प्रकृतिः । तथापि तयोर् वशवर्ती न भवेद् इति शास्त्रेण नियम्यते । हि यस्माद् । अस्य मुमुक्षोस् तौ परिन्पन्थिनौ प्रतिपक्षौ । अयं भावः— विषय-स्मरणादिना राग-द्वेषआव् उत्पाद्यानवहितं पुरुषम् अनर्थेऽतिगम्भीरे स्रोतसीव प्रकृतिर् बला प्रवर्तयति । शास्त्रं तु ततः प्राग् एव विषयेषु राग-द्वेष-प्रतिबन्धके परमेश्वर-भजनादौ तं प्रवर्तयति । ततश् च गम्भीर-स्रोतः-पातात् पूर्वम् एव नावम् आश्रित इव नानर्थं प्राप्नोति । तद् एवं स्वाभाविकी पश्व्-आदि-सदृशीं प्रवृत्तिं त्यक्त्वा धर्मे प्रवर्तितव्यम् इत्य् उक्तम् ॥34॥

मधुसूदनः : ननु सर्वस्य प्राणि-वर्गस्य प्रकृति-वश-वर्तित्वे लौकिक-वैदिक-पुरुषकार-विषयाभावाद् विधि-निषेधार्थक्यं प्राप्तं, न च प्रकृति-शून्यः कश्चिद् अस्ति यं प्रति तद्-अर्थवत्त्वं स्याद् इत्य् अत आह इन्द्रियस्येन्द्रियस्यार्थे इति । इन्द्रियस्येन्द्रियस्येति वीप्सया सर्वेषाम् इन्द्रियाणाम् अर्थे विषये शब्दे स्पर्शे रूपे गन्धे च । एवं कर्मेन्द्रिय-विषयेऽपि वचनादाव् अनुकूले शास्त्र-निषिद्धेऽपि रागः प्रतिकूले शास्त्र-विहितेऽपि द्वेष इत्य् एवं प्रतीन्द्रियार्थं राग-द्वेषौ व्यवस्थिताव् आनुकूल्य-प्रातिकूल्य-व्यवस्थया स्थितौ न त्व् अनियमेन सर्वत्र तौ भवतः । तत्र पुरुषकारस्य शास्त्रस्य चायं विषयो यत् तयोर् वशं नागच्छेद् इति । कथं या हि पुरुषस्य प्रकृतिः सा बलवद् अनिष्टानुबन्धित्व-ज्ञानाभाव-सहकृतेष्ट-साधनत्व-ज्ञान-निबन्धनं रागं पुरस्कृत्यैव शास्त्र-निषिद्धे कलञ्ज-भक्षणादौ प्रवर्तयति । तथा बलवद्-अनिष्टानुबन्धित्व-ज्ञानाभाव-सहकृतेष्ट-साधनत्व-ज्ञान-निबन्धनं रागं पुरस्कृत्यैव शास्त्र-निषिद्धे कलञ्ज-भक्षणादौ प्रवर्तयति । तत्र शास्त्रेण प्रतिषिद्धस्य बलवद् अनिष्टानुबन्धित्वे ज्ञापिते सहकार्य-भावात् केवलं दृष्टेष्ट-साधनताज्ञानं मधु-विष-संपृक्तान्न-भोजन इव तत्र न रागं जनयितुं शक्नोति । एवं विहितस्य शास्त्रेण बलवद् इष्टानुबन्धित्वे बोधिते सहकार्य-भावात् केवलम् अनिष्ट-साधनत्व-ज्ञानं भोजनादाव् इव तत्र न द्वेषं जनयितुं शक्नोति । ततश् चाप्रतिबद्धं शास्त्रं विहिते पुरुषं प्रवर्तयति निषिद्धाच् च निवर्तयतीति शास्त्रीय-विवेक-विज्ञान-प्राबल्येन स्वाभाविक-राग-द्वेषयोः कारणोपमर्देनोपमर्दान् न प्रकृतिर् विपरीत-मार्गे पुरुषं शास्त्र-दृष्टिं प्रवर्तयितुं शक्नोतीति न शास्त्रस्य पुरुषकारस्य च वैयर्थ्य-पोरसङ्गः ।

तयो राग-द्वेषयोर् वशं नागच्छेत् तद्-अधीनो न प्रवर्तेत निवर्तेत वा किन्तु शास्त्रीय-तद्-विपक्ष-ज्ञानेन तत्-कारण-विघटन-द्वारा तौ नाशयेत् । हि यस्मात् तौ राग-द्वेषौ स्वाभाविक-दोष-प्रयुक्ताव् अस्य पुरुषस्य श्रेयोऽर्ह्तिनः परिपन्थिनौ शत्रू श्रेयो-मार्गस्य विघ्न-कर्तारौ दस्यू इव पथिकस्य । इदं च द्वया ह प्राजापत्या देवाश् चासुराश् च ततः कानीयसा एव देवा ज्यायसा असुरास् त एषु लोकेष्व् अस्पर्धन्त इत्य् आदि-श्रुतौ स्वाभाविक-राग-द्वेष-निमित्त-शास्त्र-विपरीत-प्रवृत्तिम् असुरत्वेन शास्त्रीय-प्रवृत्तिं च देवत्वेन निरूप्य व्याख्यातम् अतिविस्तरेणेत्य् उपरम्यते ॥34॥

विश्वनाथः : यस्माद् दुःस्वभावेषु लोकेषु विधि-निषेध-शास्त्रं न प्रभवति, तस्माद् यावत् पापाभ्यासोत्थ-दुःस्वभावो नाभूत् तावद् यथेष्टम् इन्द्रियाणि न चारयेद् इत्य् आह इन्द्रियसेन्द्रियस्येति वीप्सा प्रत्येकम् । सर्वेन्द्रियाणाम् अर्थे स्व-स्व-विषये पर-स्त्री-मात्र-गात्र-दर्शन-स्पर्शन-तत्-सम्प्रदानक-द्रव्य-दानादौ शास्त्र-निषिद्धेऽपि रागस् तथा गुरु-विप्र-तीर्थातिथि-दर्शन-स्पर्शन-परिचरण-तत्-सम्प्रदानक-धन-वितरणादौ शास्त्र-विहितेऽपि द्वेष इत्य् एतौ विशेषणावस्थितौ वर्तेते । तयोर् वशम् अधीनत्वं न प्राप्नुयात् । यद् वा, इन्द्रियार्थे स्त्री-दर्शनादौ रागस् तत्-प्रतिघाते केनचित् कृते सति द्वेष इत्य् अस्य पुरुषार्थ-साधकस्य क्वचित् तु मनोऽनुकूलेऽर्थे सुरस-स्निग्धान्नादौ रागो मनः प्रतिकूलेऽर्थे विरस-रुक्षान्नादौ द्वेषस् तथा स्व-पुत्रादि-दर्शन-श्रवणादौ रागो वैरि-पुत्रादि-दर्शन-श्रवणादौ द्वेषः । तयोर् वशं न गच्छेद् इत्य् व्याचक्षते ॥34॥

बलदेवः : ननु प्रकृत्य्-अधीना चेत् पुंसां प्रवृत्तिस् तर्हि विधि-निषेध-शास्त्रे व्यर्थ इति चेत् तत्र्हा इन्द्रियस्येन्द्रियस्येति । वीप्सया सर्वेषाम् इत्य् उक्तम् । ततश् च ज्ञानेन्द्रियाणां श्रोत्रादीनाम् अर्थे विषये शब्दादौ, कर्मेन्द्रियाणाम् च वाग्-आदीनाम् अर्थे वचनादौ रागः, प्रतिकूले शास्त्र-विहितेऽपि सत्-सम्भाषण-सत्-सेवन-सत्-तीर्थागमनादौ द्वेष इत्य् एवं राग-द्वेषौ व्यवस्थितौ चानुकूल्य-प्रातिकूल्ये व्यवस्थया स्थितौ भवतो न त्व् अनियमेनेत्य् अर्थः । यद्यपि तद्-अनुगुणा प्राणिनां प्रवृत्तिस् तथापि श्रेयो-लिप्सुर् जनस् तयो राग-द्वेषयोर् वशं नागच्छेत् । हि यस्मात् ताव् अस्य परिपन्थिनौ विघ्न-कर्तारौ भवतः पान्थस्येव दस्यू । एतद् उक्तं भवति— अनादि-काल-प्रवृत्ता हि वासना निष्ठानुबन्धित्व-ज्ञानाभाव-सहकृतेनेष्ट-साधनत्व-ज्ञानेन निषिद्धेऽपि पर-दार-सम्भाषणादौ रागम् उत्पाद्य पुंसः प्रवर्तयति । तथेष्ट-साधनत्व-ज्ञानाभाव-सहकृतेनानिष्ट-साधनत्व-ज्ञानेन विहितेऽपि सत्-सम्भाषणादौ द्वेषम् उत्पाद्य ततस् तान् निवर्तयति । शास्त्रं किल सत्-प्रसङ्ग-श्रुतम् अनिष्टानुभन्धित्व-बोधनेन निषिद्धान् मनोऽनुकूलाद् अपि निवर्तयति द्वेषम् उत्पाद्य । इष्टानुबन्धित्व-बोधनेन विहिते मनः-प्रतिकूलेऽपि रागम् उत्पाद्य प्रवर्तयतीति न विधि-निषेध-शास्त्रयोर् वैयर्थ्यम् इति ॥34॥

(3.35)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]