Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्व-ज्ञान-विमूढांस् तान् विद्धि नष्टान् अचेतसः ॥

श्रीधरः : विपक्षे दोषम् आह ये त्व् एतद् इति । ये तु नानुतिष्ठन्ति तान् अचेतसो विवेक-शून्यान् अत एव सर्वस्मिन् कर्मणि ब्रह्म-विषये च यज् ज्ञानं तत्र विमूढान् नष्टान् विद्धि ॥32॥

मधुसूदनः : एवम् अन्वये गुणम् उक्त्वा व्यतिरेके दोषम् आह ये त्व् इति । तु-शब्दः श्रद्दावद्-वैधर्य्म्यम् अश्रद्धां सूचयति । तेन ये नास्तिक्याद् अश्रद्दधाना अभ्यसूयन्तो दोषम् उद्भावयन्त एतन् मम मतं नानुवर्तन्ते तान् अचेतसो दुष्ट-चित्तान् अत एव सर्व-ज्ञान-विमूढान् सर्वत्र कर्मणि ब्रह्मणि स-गुणे निर्गुणे च यज् ज्ञानं तत्र विविधं प्रमाणतः प्रमेयतः प्रयोजनतश् च मूढान् सर्व-प्रकारेणायोग्यान् नष्टान् सर्व-पुरुषार्थ-भ्रष्टान् विद्धि जानीहि ॥32॥

विश्वनाथः : विपक्षे दोषम् आह ये त्व् इति ।

बलदेवः : विपक्षे दोषम् आह ये त्व् एतद् इति । ये तु नानुतिष्ठन्ति तान् अचेतसो विवेक-शून्यान् अत एव सर्वस्मिन् कर्मणि ब्रह्म-विषये च यज् ज्ञानं तत्र विमूढान् नष्टान् विद्धि ॥32॥

(3.33)

सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥

श्रीधरः : ननु तर्हि महा-फलत्वाद् इन्द्रियाणि निगृह्य निष्कामाः सन्तः सर्वेऽपि स्वधर्मम् एव किं नानुतिष्ठन्ति ? तत्राह सदृशम् इति । प्रकृतिः प्राचीन-कर्म-संस्काराधीनः स्वभावः । स्वस्याः स्वकीयायाः प्रकृतेः स्वभावस्य सदृशम् अनुरूपम् एव गुण-दोष-ज्ञानवान् अपि चेष्टते । किं पुनर् वक्तव्यम् अज्ञश् चेष्टत इति । यस्माद् भूतानि सर्वेऽपि प्राणिनः प्रकृतिं यान्त्य् अनुवर्तन्ते । एवं च सति इन्द्रिय-निग्रहः किं करिष्यति ? प्रकृतेर् बलीयस्त्वाद् इत्य् अर्थः ॥33॥

मधुसूदनः : ननु राज्ञ इव तव शासनातिक्रमे भयं पश्यन्तः कथम् असूयन्तस् तव मतं नानुवर्तन्ते कथं वा सर्व-पुरुषार्थ-साधने प्रतिकूला भवन्तीत्य् अत आह सदृशम् इति । प्रकृतिर् नाम प्राग्-जन्म-कृत-धर्माधर्म-ज्ञानेच्छादि-संस्कारो वर्तमान-जन्मन्य् अभिव्यक्तः सर्वतो बलवान् तं विद्या-कर्मणी समन्वारभेते पूर्व-प्रज्ञा च इति श्रुति-प्रमाणकः । तस्याः स्वकीयायाः प्रकृतेः सदृशम् अनुरूपम् एव सर्वो जन्तुर् ज्ञानवान् ब्रह्मविद् अपि पश्व्-आदिभिश् चाविशेषात् इति न्यायात् । गुण-दोष-ज्ञानवान् वा चेष्टते किं पुनर् मूर्खः । तस्माद् भूतानि सर्वे प्राणिनः प्रकृतिं यान्त्य् अनुवर्तन्ते पुरुषार्थ-भ्रंश-हेतु-भूताम् अपि । तत्र मम वा राज्ञो वा निग्रहः किं करिष्यति । रागौत्कट्येन दुरितान् निवर्तयितुं न शक्नोतीत्य् अर्थः । महा-नरक-साधनत्वं ज्ञात्वापि दुर्वासना-प्राबल्यात् पापेषु प्रवर्तमाना न मच्-छ्वासनातिक्रम-दोषाद् बिभ्यतीति भावः ॥3.33॥

विश्वनाथः : ननु राज्ञ इव तव परमेश्वरस्य मतम् अननुतिष्ठन्तो राज-कृताद् इव त्व-कृतान् निग्रहात् किं न विभाति ? सत्यम् । ये खलु इन्द्रियाणि चारयन्तो वर्तन्ते, ते विव्वेकिनोऽपि राज्ञः परमेश्वरस्य च शासनं मन्तुं न शक्नुवन्ति । तथैव तेषां स्वभावोऽभूद् इत्य् आह सदृशम् इति । ज्ञानवान् अपि एवं पापे कृते सत्य् एवं नरको भविष्यत्य् एवं राज-दण्डो भविष्यति । एवं दुर्यशश् च भविष्यतीति विवेकवान् अपि स्वस्याः प्रकृतेः चिरन्तन-पापाभ्यासोत्थ-दुःख-भारस्य सदृशम् अनुरूपम् एव चेष्टते । तस्मात् प्रकृतिं स्वभावं यान्त्य् अनुसरन्ति । तत्र निग्रहस् तच्-छास्त्र-द्वारा मत्-कृतो राज-कृतो वा तेनाशुद्ध-चित्तान् उक्त-लक्षणो निष्काम-कर्म-योगः शुद्ध-चित्तान् ज्ञान-योगश् च संस्कर्तुं प्रबोधयितुं च शक्नोति, न त्व् अत्यन्ताशुद्ध-चित्तान्, किन्तु तान् अपि पापिष्ठ-स्वभावान् यादृच्छिक-मत्-कृपोत्थ-भक्ति-योग एव उद्धर्तुं प्रभवेत् । यद् उक्तं स्कान्दे—

अहो धन्योऽसि देवर्षे कृपया यस्य ते क्षणात् ।

नीचोऽप्य् उत्पुलको लेभे लुब्धको रति मुच्यते ॥33॥

बलदेवः : ननु सर्वेश्वरस्य ते मतम् अतिक्रमतां दण्डः शास्त्रेणोच्यते तस्मात् ते किम् उ न बिभ्यति इत्य् आह सदृशम् इति । प्रकृतिर् अनादि-काल-प्रवृत्त्या स्व-दुर्वासना तस्याः स्वीयायाः सदृशम् अनुरूपम् एव ज्ञानवान् शास्त्रोक्तं दण्डं जानन्न् अपि जनश् चेष्टते प्रवर्तते किम् उताज्ञः । ततो भूतानि सर्वे जनाः प्रकृतिं पुरुषार्थ-विभ्रंश-हेतु-भूताम् अपि तां यान्त्य् अनुसरन्ति । तत्र निग्रहः शास्त्र-ज्ञानोऽपि दण्डः सत्-प्रसङ्ग-शून्यस्य किं करिष्यति ? दुर्वासनायाः प्राबल्यतां निवर्तयितुं न शक्ष्यतीत्य् अर्थः । सत्-प्रसङ्ग-सहितस्य तु तां प्रबलाम् अपि निहन्ति— सन्त एवास्य छिन्दन्ति मनो-व्यसनम् उक्तिभिः [भा.पु.11.26.26] इत्य् आदि स्मृतिभ्यः ॥33॥

(3.34)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]