Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

मयि सर्वाणि कर्माणि संन्यस्याध्यात्म-चेतसा । निराशीर् निर्ममो भूत्वा युध्यस्व विगत-ज्वरः ॥

श्रीधरः : तद् एवं तत्त्व-विदोऽपि कर्म कर्तव्यम् । त्वं तु नाद्यापि तत्त्ववित् । अतः कर्मैव कुर्व् इत्य् आह मयीति । सर्वाणि कर्माणि मयि संन्यस्य समर्प्य । अध्यात्म-चेतसा अन्तर्याम्य्-अधीनोऽहं कर्म करोमीति दृष्ट्या । निराशी निष्कामः । अत एव मत्-फल-साधनं मद्-अर्थम् इदं कर्मेत्य् एवं ममता-शून्यश् च भूत्वा । विगत-ज्वरस् त्यक्त-शोकश् च भूत्वा ॥30॥

मधुसूदनः : एवं कर्मानुष्ठान-साम्येऽप्य् अज्ञ-विज्ञेयोः कर्तृत्वाभिनिवेश-तद्-अभावाभ्यां विशेष उक्तः । इदानीम् अज्ञस्यापि मुमुक्षोर् अमुमुक्ष्व्-अपेक्षया भगवद्-अर्पणं फलाभिसन्ध्य्-अभावं च विशेषं वदन्न् अज्ञतयार्जुनस्य कर्माधिकारं द्रढयति मयीति । मयि भगवति वासुदेवे परमेश्वरे सर्वज्ञे सर्व-नियन्तरि सर्वात्मनि सर्वाणि कर्माणि लौकिकानि वैदिकानि च सर्व-प्रकाराणि अध्यात्म-चेतसाहं कर्तान्तर्याम्य्-अधीनस् तस्मा एवेश्वराय राज्ञ इव भृत्यः कर्माणि करोमीत्य् अनया बुद्ध्या संन्यस्य समर्प्य निराशीर् निष्कामो निर्ममो देह-पुत्र-भ्रात्रादिषु स्वीयेषु ममता-शून्यो विगत-ज्वरः । सन्ताप-हेतुत्वाच् छोक एव ज्वर-शब्देनोक्तः । ऐहिक-पारत्रिक-दुर्यशो-नरक-पातादि-निमित्त-शोक-रहितश् च भूत्वा त्वं मुमुक्षुर् युध्यस्व विहितानि कर्माणि कुर्व् इत्य् अभिप्रायः । अत्र भगवद्-अर्पणं निष्कामत्वं च सर्व-कर्म-साधारणं मुमुक्षोः । निर्ममत्वं त्यक्त-शोकत्वं च युद्ध-मात्रे प्रकृत इति द्रष्टव्यम् अन्यत्र ममताशोकयोर् अप्रसक्तत्वात् ॥30॥

विश्वनाथः : तस्मात् त्वं मय्य् अध्यात्म-चेतसात्मनीत्य् अर्थः । एवम् अध्यात्मम् अव्ययीभाव-समासात् । ततश् च आत्मनि यच् चेतस् तद्-अध्यात्म-चेतस् तेनात्म-निष्ठेनैव चेतसा, न तु विषय-निष्ठेनेत्य् अर्थः । मयि कर्माणि संन्यस्य समर्प्य निराशीर् निष्कामो निर्ममः सर्वत्र ममता-शून्यो युध्यस्व ॥30॥

बलदेवः : मयीति । यस्माद् एवं तस्मात् परिनिष्ठितस् त्वम् अध्यात्म-चेतः स्वात्म-तत्त्व-विषयक-ज्ञानेन सर्वाणि कर्माणि राज्ञि भृत्य इव मयि परेशे संन्यस्य समर्पयित्वा युध्यस्व । कर्तृत्वाभिनिवेश-शून्यः । यथा राज-तन्त्रो भृत्यस् तद्-आज्ञया कर्माणि करोति, तथा मत्-तन्त्रस् त्वं मद्-आज्ञया तानि कुरु लोकान् संजिघृक्षुः । आत्मनि यच् चेतस् तद् अध्यात्म-चेतस् तेन । विभक्त्य्-अर्थेऽव्ययीभावः । निराशीः स्वाम्य्-आज्ञया करोमीति तत्-फलेच्छा-शून्यः । अत एव मत्-फल-साधनानि मद्-अर्थम् अमूनि कर्माणीत्य् एवं ममत्व-वर्ज्जितः । विगत-ज्वरस् त्यक्त-बन्धु-वध-निमित्तक-सन्तापश् च भूत्वेति । अर्जुनस्य क्षत्रियत्वाद् युध्यस्वेत्य् उक्तम् । स्वाश्रम-विहितानि कर्माणि मुमुक्षुभिः कार्याणीति वाक्यार्थः ॥30॥

(3.31)

ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥

श्रीधरः : एवं कर्मानुष्ठाने गुणम् आह ये म इति । मद्-वाक्ये श्रद्धावन्तो |नसूयन्तो दुःखात्मके कर्मणि प्रवर्तयतीति दोष-दृष्टिम् अकुर्वन्तश् च मे मदीयम् इदं मतम् अनुतिष्ठन्ति तेऽपि शनैः कर्म कुर्वाणाः सम्यग् ज्ञानिवत् कर्मभिर् मुच्यन्ते ॥31॥

मधुसूदनः : फलाभिसन्धि-राहित्येन भगवद्-अर्पण-बुद्ध्या भगवद्-अर्पण-बुद्ध्या विहित-कर्मानुष्ठानं सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण मुक्ति-फलम् इत्य् आह ये म इति । इदं फलाभिसन्धि-राहित्येन विहित-कर्माचरण-रूपं मम मतम् नित्यम् नित्य-वेद-बोधितत्वेनानादि-परम्परा-गतम् आवश्यकम् इति वा सर्वदेति वा । मानवाः मनुष्या ये केचिन् मनुष्याधिकारित्वात् कर्मणां श्रद्धावन्तः शास्त्राचार्योपदिष्टे ऽर्थेऽननुभूतेऽप्य् एवम् एवैतद् इति विश्वासः श्रद्धा तद्वन्तः । अनसूयन्तो गुणेषु दोषाविष्करणम् असूया । सा च दुःखात्मके कर्मणि मां प्रवर्तयन्न् अकारुणिकोऽयम् इत्य् एवंरूपा प्रकृते प्रसक्ता ताम् असूयां मयि गुरौ वासुदेवे सर्व-सुहृद्य् अकुर्वन्तो येऽनुतिष्ठन्ति तेऽपि सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण सम्यग्-ज्ञानिवन् त्मुच्यन्ते कर्मभिर् धर्माधर्माख्यैः ॥31॥

विश्वनाथः : स्व-कृतोपदेशे प्रवर्तयितुम् आह ये म इति ॥31॥

बलदेवः : श्रुति-रहस्ये स्वमतेऽनुवर्तिनां फलं वदन् तस्य श्रैष्ठ्यं व्यञ्जयति ये म इति । नित्यं सर्वदा श्रुति-बोधितत्वेनानादि-प्राप्तं वा । श्रद्धावन्तो दृढ-विश्वस्ताः । अनसूयन्तो मोचकत्व-गुणवति तस्मिन् किम् अमुना श्रम-बहुलेन निष्फलेन कर्मणेत्य् एवं दोषारोप-शून्याः । तेऽपीत्य् अपिर् अवधारणे । यद् वा, ये ममेदं मतम् अनुतिष्ठन्ति ये चानुष्ठातुम् अशक्नुवन्तोऽपि तत्र श्रद्धालवः, ये च श्रद्धालवोऽपि तन् नासूयन्ते तेऽपीत्य् अर्थः । साम्प्रतानुष्ठानाभावेऽपि तस्मिन् श्रद्धयानसूयया च क्षीण-दोषास् ते किंचित् प्रान्ते तद् अनुष्ठाय मुच्यन्ते इति भावः ॥31॥

(3.32)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]