Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

प्रकृतेर् गुण-संमूढाः सज्जन्ते गुण-कर्मसु । तान् अकृत्स्न-विदो मन्दान् कृत्स्न-विन् न विचालयेत् ॥

श्रीधरः : न बुद्धि-भेदम् इत्य् उपसंहरति प्रकृतेर् इति । ये प्रकृतेर् गुणैः सत्त्वादिभिः संमूढाः सन्तः गुणेष्व् इन्द्रियेषु तत्-कर्मसु च सज्जन्ते । तान् अकृत्स्न-विदो मन्दान् मन्द-मतीन् कृत्स्न-वित् सर्वज्ञो न विचालयेत् ॥29॥

मधुसूदनः : तद् एवं विद्वद्-अविदुषोः कर्मानुष्ठान-साम्येन विद्वान् अविदुषो बुद्धि-भेदं न कुर्याद् इत्य् उक्तम् उपसंहरति । प्रकृतेः पूर्वोक्ताया मायाया गुणैः कार्यतया धर्मैर् देहादिभिर् विकारैः सम्यङ् मूढाः स्वरूपास्फुरणेन तान् एवात्मत्वेन मन्यमानास् तेषाम् एव गुणानां देहेन्द्रियान्तः-करणानां कर्मसु व्यापारेषु सज्जन्ते सक्तिं वयं कुर्मस् तत्-फलायेति दृढतराम् आत्मीय-बुद्धिं कुर्वन्ति ये तान् कर्म-सङ्गिनोऽकृत्स्न-विदोऽनात्माभिमानिनो मद्नान् अशुद्ध-चित्तत्वेन jï¨nädhikäram अप्राप्तान् कृत्स्न-वित् परिपूर्णात्मवित् स्वयं न विचालयेत् कर्म-श्रद्धातो न प्रच्यावयेद् इत्य् अर्थः । ये त्व् अमन्दाः शुद्धान्तः-करणास् ते स्वयम् एव विवेकोदयेन विचलन्ति ज्ञानाधिकारं प्राप्ता इत्य् अभिप्रायः ।

कृत्स्नाकृत्स्न-शब्दाव् आत्मानात्म-परतया श्रुत्य्-अर्थानुसारेण वार्तिक-कृद्भिर् व्याख्यातौ—

सद् एवेत्य्-आदि-वाक्येभ्यः कृत्स्नं वस्तु यतोऽद्वयम् ।

सम्भवस् तद्-विरुद्धस्य कुतोऽकृत्स्नस्य वस्तुनः ॥

यस्मिन् दृष्टेऽप्य् अदृष्टोऽर्थः स तद्-अन्यश् च शिष्यते ।

तथादृष्टेऽपि दृष्टः स्याद् अकृत्स्नस् तादृग् उच्यते ॥ इति ।

अनात्मनः सावयवत्वाद् अनेक-धर्मवत्ताच् च केनचिद् धर्मेण केनचिद् अवयवेन वा विशिष्टे तस्मिन्न् एकस्मिन् घटादौ ज्ञातेऽपि धर्मान्तरेण अवयवान्तरेण वा विशिष्टः स एवाज्ञातोऽवशिष्यते । तद् अन्यश् च पटादिर् अज्ञातो’ वशिष्यत एव । तथा तस्मिन् घटादाव् अज्ञातेऽपि पटादिर् ज्ञातः स्याद् इति तज्-ज्ञानेऽपि तस्यान्यस्य चाज्ञानात् तद्-अज्ञानेऽप्य् अन्य-ज्ञानाच् च सोऽकृत्स्न उच्यते । कृत्स्नस् त्व् अद्वय आत्मैव तज्-ज्ञाने कस्यचिद् अवशेषस्याभावाद् इति श्लोक-द्वयार्थः ॥29॥

विश्वनाथः : ननु यदि जीवा गुणेभ्यो गुण-कार्येभ्यश् च पृथग्-भूतास् तद्-असम्बन्धास् तर्हि कथं ते विषयेषु सज्जन्तो दृश्यन्ते ? तत्राह प्रकृतेर् गुण-संमूढास् तद्-आवेशात् प्राप्त-संमोहा यथा भूताविष्टो मनुष्य आत्मानं भूतम् एव मन्यते, तथैव प्रकृति-गुणाविष्टा जीवाः स्वान् गुणान् एव मन्यन्ते । ततो गुण-कर्मसु गुण-कार्येषु विषयेषु सज्जन्ते । तान् अकृत्स्न-विदो मन्द-मतीन् कृत्स्न-वित् सर्वज्ञो न विचालयेत् । त्वं गुणेभ्यः पृथग्-भूतो जीवो न तु गुणः इति विचारं प्रापयितुं न यतते, किन्तु गुणावेश-निवर्तकं निष्काम-कर्मैव कारयेत् । न हि भूताविष्टो मनुष्यः न त्वं भूतः किन्तु मनुष्य एव इति शत-कृत्वेऽप्य् उपदेशेन न स्वास्थ्यम् आपद्यते, किन्तु तन्-निवर्तकौषुध-मणि-मन्त्रादि-प्रयोगेनैवेति भावः ॥29॥

बलदेवः : न बुद्धि-भेदं जनयेद् इत्य् एतद् उपसंहरति प्रकृतेर् इति । प्रकृतेर् गुणेन तत्-कार्येणाहङ्कारेण मूढा भूतावेश-न्यायेन देहादिकम् एवात्मानं मन्यमाना जना गुणानां देहेन्द्रियाणां कर्मसु व्यापारेषु सज्जन्ते । तान् अकृत्स्न-विदोऽल्प-ज्ञान् मन्दान् आत्म-तत्त्व-ग्रहणालसान् कृत्स्न-वित् पूर्णात्म-ज्ञानो न विचालयेत् गुण-कर्मान्यो विशुद्ध-चैतन्यानन्दस् त्वम् इति तत्त्वं ग्राहयितुं नेच्छेत्, किन्तु तद्-रुचिम् अनुसृत्य वैदिक-कर्माणि श्रेण्याक्रमाद् आत्म-तत्त्व-प्रवणं चिकीर्सेद् इति भावः ॥29॥

(3.30)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]