Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकार-विमूढात्मा कर्ताहम् इति मन्यते ॥

श्रीधरः : ननु विदुषोऽपि चेत् कर्म कर्तव्यं तर्हि विद्वद्-अविदुषोः को विशेषः ? इत्य् आशङ्क्योभयोर् विशेषं दर्शयति प्रकृतेर् इति द्वाभ्याम् । प्रकृतेर् गुणैः प्रकृति-कार्यैर् इन्द्रियैः सर्व-प्रकारेण क्रियमाणानि कर्माणि । तान्य् अहम् एव कर्ता करोमीति मन्यते । अत्र हेतुः— अहंकारेण इन्द्रियादिष्व् आत्माध्यासेन विमूढ-बुद्धिः सन् ॥27॥

मधुसूदनः : विद्वद्-अविदुषोः कर्मानुष्ष्ठान-साम्येऽपि कर्तृत्वाभिमान-तद्-अभावाभ्यां विशेषं दर्शयन् सक्ताः कर्मणीति-श्लोकार्थं विवृणोति द्वाभ्यां प्रकृतेर् इति । प्रकृतिर् माया सत्त्व-रजस्-तमो-गुण-मयी मिथ्या-ज्ञानात्मिका पारमेश्वरी शक्तिः मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरं [çve.u.] इति श्रुतेः । तस्याः प्रकृतेर् गुणैर् विकारैः कार्य-कारण-रूपैः क्रियमाणानि लौकिकानि वैदिकानि च कर्माणि सर्वशः सर्व-प्रकारैर् अहङ्कारेण कार्य-कारण-संघातात्म-प्रत्ययेन विमूढः स्वरूप-विवेकासमर्थ आत्मान्तःकरणं यस्य सोऽहङ्कार-विमूढात्मानात्मन्य् आत्माभिमानी तानि कर्माणि कर्ताहम् इति करोम्य् अहम् इति मन्यते कर्तृत्वाध्यासेन । कर्ताहम् इति तृन्-प्रत्ययः । तेन न लोकाव्यय-निष्ठा-खल्-अर्थ-तृणाम् [पा. 2.3.69] इति षष्ठी-प्रतिषेधः ॥27॥

विश्वनाथः : ननु यदि विद्वान् अपि कर्म कुर्यात्, तर्हि विद्वद्-अविदुषोः को विशेषः ? इत्य् आशङ्क्य तयोर् विशेषं दर्शयति प्रकृतेर् इति द्वाभ्याम् । प्रकृतेर् गुणैः कार्यैर् इन्द्रियैः सर्वशः सर्व-प्रकारेण क्रियमाणानि यानि कर्माणि तान्य् अहम् एव कर्ता करोमीत्य् अविद्वान् मन्यते ॥27॥

बलदेवः : कर्मित्व-साम्येऽपि विज्ञाज्ञयोर् विशेषम् आह प्रकृतेर् इति द्वाभ्याम् । अहंकार-विमूढात्मा जनोऽहं कर्माणि कर्तेति मन्यते । न लोकाव्यय-निष्ठा इति सूत्रात् षष्ठी-निषेधः । कर्माणि लौकिकानि वैदिकानि च । तानि कीदृशानीत्य् आह प्रकृतेर् ईश-मायाया गुणैस् तत्-कार्यैर् शरीरेन्द्रिय-प्राणैर् ईश्वर-प्रवर्तितैः क्रियमाणानीति । इदम् एव वेदितव्यम्— उपक्रम-विनिर्णयात् संविद्-वपुर्-जीवात्मास्मद्-अर्थः कर्ता चानादि-काल-विषय-भोग-वासनाक्रान्तस् तद्-भोगार्थिकां स्व-सन्निहितां प्रकृतिम् आश्लिष्टस् तत्-कार्येणाहङ्कारेण विमूढात्मा तादृश-स्व-विज्ञान-शून्यः शरीराद्य्-अहं-भाववान् प्राकृतैः शरीरादिभिर् ईशेन च सिद्धानि कर्माणि मयैवैकेन कृतानीति मन्यते । कर्तुर् आत्मनो यत् कर्तृत्वं तत् किल देहादिभिस् त्रिभिः परमात्मना च सर्व-प्रवर्तकेन च सिद्ध्यति । न त्व् एकेन जीवेनैव । तच् च मयैव सिद्ध्यतीति जीवो यन् मन्यते तद् अहङ्कार-विमौढ्याद् एव— अधिष्ठानं तथा कर्था [गीता 18.14] इत्य् आदिकाच् चरमाध्याय-वाक्य-त्रयात् । कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते [गीता 13.18] इत्य् अत्र शरीरेन्द्रियादि-कर्तृत्वं प्रकृतेर् इति यद् वर्णयिष्यते, तत्रापि केवलायास् तस्यास् तन् न शक्यं मन्तुम् । पुरुष-संसर्गेणैव तत्-प्रवृत्तेर् अङ्गीकारात् । ततश् च पुरुषस्य कर्तृत्वम् अवर्जनीयम् इति व्याख्यास्यते ॥27॥

(3.28)

तत्त्ववित् तु महा-बाहो गुण-कर्म-विभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥

श्रीधरः : विद्वांस् तु न तथा मन्यते इत्य् आह तत्त्वविद् इति । नाहं गुणात्मक इति गुणेभ्य आत्मनो विभागः । न मे कर्माणीति कर्मभ्योऽप्य् आत्मनो विभागः । तयोर् गुण-कर्म-विभागयोर् यस् तत्त्वं वेत्ति स तु न कर्तृत्वाभिनिवेशं न करोति । तत्र हेतुः— गुणा इति । गुणा इन्द्रियाणि गुणेषु विषयेषु वर्तन्ते नाहम् इति मत्वा ॥28॥

मधुसूदनः : विद्वांस् तु तथा न मन्यत इत्य् आह तत्त्वविद् इति । तत्त्वं याथात्म्यं वेत्तीति तत्त्ववित् । तु-शब्देन तस्याज्ञाद् वैशिष्ट्यम् आह । कस्य तत्त्वम् इत्य् अत आह गुण-कर्म-विभागयोः । गुणा देहेन्द्रियान्तः-करणान्य् अहङ्कारास्पदानि कर्माणि च तेषां व्यापार-भूतानि मम-कारास्पदानीति गुण-कर्मेति द्वन्द्वैकवद् भावः । विभज्यते सर्वेषां जडानां विकारिणां भासकत्वेन पृथग् भवतीति विभागः स्व-प्रकाश-ज्ञान-रूपोऽसङ्ग आत्मा । गुण-कर्म च विभागश् चेति द्वन्द्वः । तयोर् गुण-कर्म-विभागयोर् भास्य-भासकयोर् जड-चैतन्ययोर् विकारि-निर्विकारयोस् तत्त्वं याथात्म्यं यो वेत्ति स गुणाः करणात्मका गुणेषु विषयेषु प्रवर्तन्ते विकारित्वान् न तु निर्विकार आत्मेति मत्वा न सज्जते सक्तिं कर्तृत्वाभिनिवेशम् अतत्त्वविद् इव न करोति । हे महाबाहो ! इति सम्बोधयन् सामुद्रिकोक्त-सत्-पुरुष-लक्षण-योगित्वान् न पृथग्-जन-साधारण्येन त्वम् अविवेकी भवितुम् अर्हसीति सूचयति ।

गुण-विभागस्य कर्म-विभागस्य च तत्त्वविद् इति वा । अस्मिन् पक्षे गुण-कर्मणोर् इत्य् एतावतैव निर्वाहे विभाग-पदस्य प्रयोजनं चिन्त्यम् ॥28॥

विश्वनाथः : गुण-कर्मणोर् यौ विभागौ तयोस् तत्त्वं वेत्तीति सः । तत्र गुण-विभागः सत्त्व-रजस्-तमांसि । कर्म-विभागः सत्त्वादि-कार्य-भेदा देवतेन्द्रिय-विषयाः । तयोस् तत्त्वं स्वरूपं । तज्-ज्ञस् तु तत्त्व-वित् । गुणा देवताः प्रयोज्यानीन्द्रियाणि चक्षुर्-आदीनि गुणेषु रूपादिषु विषयेषु वर्तन्ते । अहं तु न गुणः, नापि गुण-कार्यः कोऽपि, नापि गुणेषु गुण-कार्येषु तेषु मे कोऽपि सम्बन्ध इति मत्वा विद्वांस् तु न सज्जते ॥28॥

बलदेवः : विज्ञस् तु न तथेत्य् आह तत्त्व-वित् त्व् इति । गुण-विभागस्य कर्म-विभागस्य च तत्त्व-वित् । गुणेभ्य इन्द्रियेभ्यः कर्मभ्यश् च तत्-कृतेभ्यो यः स्वयस विभागो भेदस् तस्य तत्त्वं स्वरूपं तत्-तद्-वैधर्म्य-पर्यालोचनया यो नाहं गुण-कर्म-वपुः इति वेत्तीत्य् अर्थः । स हि गुणा इन्द्रियाणि गुणेषु शब्दादिषु विषयेषु तत्-तद्-देवता-प्रेरितानि प्रवर्तन्ते तान् प्रकाशयन्ति । अहं त्व् असङ्ग-विज्ञानानन्दत्वात् तद्-भिन्नो, न तेषु ताद्रूप्येण वर्ते, न तान् प्रकाशयामीति मत्वा तेषु न सज्जन्ते । किन्त्व् आत्मन्य् एव सज्जते । अत्रापि मत्वेत्य् अनेन कर्तृत्वं जीवस्योक्तं बोध्यम् ॥28॥

(3.29)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]