Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् । जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥

श्रीधरः : ननु कृपया तत्त्व-ज्ञानम् एवोपदेष्टुं युक्तम् । नेत्य् आह न बुद्धि-भेदम् इति अज्ञानाम् अत एव कर्म-सङ्गिनां कर्मासक्तानाम् अकर्तात्मेओपदेशेन बुद्धेर् भेदम् अन्यथात्वं न जनयेत् । कर्मणः सकाशाद् बुद्धि-विचालनं न कुर्यात् । अपि तु जोषयेत् सेवयेत् । अज्ञान् कर्माणि कारयेद् इत्य् अर्थः । कथम् ? युक्तोऽवहितो भूत्वा स्वयम् आचरन् सन् । बुद्धि-विचालने कृते सति कर्मसु श्रद्धा-निवृत्तेर् ज्ञानस्य चानुत्पत्तेस् तेसाम् उभय-भ्रंशः स्याद् इति भावः ॥26॥

मधुसूदनः : ननु कर्मानुष्ठानेनैव लोक-संग्रहः कर्तव्यो न तु तत्त्व-ज्ञानोपदेशेनेति को हेतुर् अत आह न बुद्धीति । अज्ञानाम् अविवेकिनां कर्तृत्वाभिमानेन फलाभिसन्धिना च कर्म-सङ्गिनां कर्मण्य् अभिनिविष्टानां या बुद्धिर् अहम् एतत् कर्म करिष्य एतत्-फलं च भोक्ष्य इति तस्या भेदं विचालनम् अकर्त्रात्मोपदेशेन न कुर्यात् । किन्तु युक्तोऽवहितः सन् विद्वान् लोक-संग्रहं चिकीर्षुर् अविद्वद्-अधिकारिकाणि सर्व-कर्मणि समाचरंस् तेषां श्रद्धाम् उत्पाद्य जोषयेत् प्रीत्या सेवयेत् । अनधिकारिणाम् उपदेशेन बुद्धि-विचालने कृते कर्मसु श्रद्धा-निवृत्तिर् ज्ञानस्य चानुत्पत्तेर् उभय-भ्रष्टत्वं स्यात् | तथा चोक्तं—

अज्ञस्यार्ध-प्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् ।

महा-निरय-जालेषु स तेन विनियोजितः ॥ इति ॥26॥

विश्वनाथः : अलं कर्म-जडिम्ना । त्वं कर्म-सन्न्यासं कृत्वा ज्ञानाभ्यासेनाहम् इव कृतार्थीभवैति बुद्धि-भेदं न जनयेत् कर्म-सङ्गिनं अशुद्धान्तःकरणत्वेन कर्मस्व् एवासक्तिमताम् । किन्तु त्वं कृतार्थीभविष्यन् निष्काम-कर्मैव क्रु इति कर्माण्य् एव योजयेत् कारयेत् । अत्र कर्माणि समाचरन् स्वयम् एव दृष्टान्तीभवेत् ।

ननु,

स्वयं निःश्रेयसं विद्वान् न वक्त्य् अज्ञाय कर्म हि ।

न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः ॥ [भा.पु.6.9.5]

इत्य् अजित-वाक्येनैतद् विरुध्यते । सत्यम् । तत् खलु भक्त्य्-उपदेष्टृक-विषयम् इदं तु ज्ञानोपदेष्टृक-विषयम् इत्य् अविरोधः । ज्ञानस्यान्तःकरण-शुद्ध्य्-अधीनत्वात् । तच् छुद्धेस् तु निष्काम-कर्माधीनत्वात्, भक्तेस् तु स्वतः प्राबल्याद् अन्तःकरण-शुद्धि-पर्यन्तानपेक्षत्वात् । यदि भक्तौ श्रद्धाम् उत्पादयितुं शक्नुयात्, तदा कर्मिणां बुद्धि-भेदम् अपि जनयेत्, भक्तौ श्रद्धावतां कर्मानधिकारात्—

तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।

मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ [भा.पु.11.20.9] इति ।

धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स तु सत्तमः [भा.पु.11.11.32] इति, सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज [गीता 18.66] इति, त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर् भजन्न् अपक्वोऽथ पतेत् ततो यदि [भा.पु.1.5.17] इत्य्-आदि-वचनेभ्य इति विवेचनीयम् ॥26॥

बलदेवः : किं च, लोक-हितेच्छुर् ज्ञानी सावहितः स्याद् इत्य् आह न बुद्धीति । विद्वान् परिनिष्ठितोऽपि कर्म-सङ्गिनां कर्म-श्रद्धा-जाड्य-भाजाम् अज्ञानां बुद्धि-भेदं न जनयेत् । किं कर्मब् हिर् अहम् इव ज्ञानेनैव कृतार्थो भवेति कर्म-निष्ठातस् तद्-बुद्धिं नापनयेद् इत्य् अर्थः । किन्तु स्वयं कर्मसु युक्तः सावधानस् तानि सम्यक् सर्वाङ्गोपसंहारेणाचरन् सर्वाणि विहितानि कर्माणि योषयेत् प्रीत्या सेवयेत् अज्ञान् कर्माणि कारयेद् इत्य् अर्थः । बुद्धि-भेदे सति कर्मसु श्रद्धा-निवृत्ते ज्ञानस्य चानुदयाद् उभय-विभ्रष्टास् ते स्युर् इति भावः ।

स्वयं निःश्रेयसं विद्वान् न वक्त्य् अज्ञाय कर्म हि ।

न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः ॥ [भा.पु.6.9.5]

इत्य् अजितोक्तिस् तु कर्म-सङ्गीतर-परतया नेया ॥26॥

(3.27)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]