Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

तस्माद् असक्तः सततं कार्यं कर्म समाचर असक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः ॥

श्रीधरः :यस्माद् एवम्भूतस्य ज्ञानिन एव कर्मानुपयोगो नान्यस्य तस्मात् त्वं कर्म कुर्व् इत्य् आह तस्माद् इति । असक्तः फल-सङ्ग-रहितः सन् कार्यम् अवश्य-कर्तव्यतया विहितं नित्यं नैमित्तिकं कर्म सम्यग् आचर । हि यस्माद् असक्तः कर्माचरन् पुरुषः परं मोक्षं चित्त-शुद्धि-ज्ञान-द्वारा प्राप्नोति ॥19॥

मधुसूदनः : यस्मान् न त्वम् एवंभूतो ज्ञानी किन्तु कर्माधिकृत एव मुमुक्षुः । असक्तः फल-कामना-रहितः सततं सर्वदा न तु कदाचित् कार्यम् अवश्य-कर्तव्यं यावज्-जीवादि-श्रुति-चोदितं तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति श्रुत्या ज्ञाने विनियुक्तं कर्म नित्य-नैमित्तिक-लक्षणं सम्यग् आचर यथा-शास्त्रं निर्वर्तय । असक्तो हि यस्माद् आचरन्न् ईश्वरार्थं कर्म कुर्वन् सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण परं मोक्षम् आप्नोति पूरुषः पुरुषः स एव सत्-पुरुषो नान्य इत्य् अभिप्रायः ॥19॥

विश्वनाथः : तस्मात् तव ज्ञान-भूमिकारोहणे नास्ति योग्यता । काम्य-कर्मणि तु सद्-विवेकवतस् तव नैवाधिकारः । तस्मात् निष्काम-कर्मैव कुर्व् इत्य् आह तस्माद् इति । कार्यम् अवश्य-कर्तव्यत्वेन विहितं परं मोक्षम् ॥19॥

बलदेवः : यस्माल् लब्धात्मावलोकनस्यैव कर्मानुपयोगस् तस्माद् एतादृक्त्वं कार्यं कर्तव्यत्वेन विहितं कर्म समाचर । असक्तः फलेच्छा-शून्यः सन् । परं देहादि-भिन्नम् आत्मानम् आप्नोत्य् अवलोकते याथात्म्येन ॥19॥

(3.20)

कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः लोक-संग्रहम् एवापि संपश्यन् कर्तुम् अर्हसि ॥

श्रीधरः : अत्र सदाचारं प्रमाणयति कर्मणैवेति । कर्मणैव शुद्ध-सत्त्वाः सन्तः संसिद्धिं सम्यग्-ज्ञानं प्राप्ता इत्य् अर्थः । यद्यपि त्वं सम्यग्-ज्ञानिनम् एवात्मानं मन्यसे, तथापि कर्माचरणं भद्रम् एवेत्य् आह लोक-सङ्ग्रहम् इत्य् आदि । लोकस्य सङ्ग्रहं स्व-धर्मे प्रवर्तनम् । मया कर्मणि कृते जनः सर्वोऽपि करिष्यति । अन्यथा ज्ञानि-दृष्टान्तेनाज्ञो निज-धर्मं नित्यं कर्म त्यजन् पतेत् । इत्य् एवं लोक-रक्षणम् अपि तावत् प्रयोजनं संपश्यन् कथं कर्तुम् एवार्हसि । न त्यक्तुम् इत्य् अर्थः ॥20॥

मधुसूदनः : ननु विविदिषोर् अपि ज्ञान-निष्ठा-प्राप्त्य्-अर्थं श्रवण-मनन-निदिध्यासनानुष्ठानाय सर्व-कर्म-त्याग-लक्षणः संन्यासो विहितः । तथा च न केवलं ज्ञानिन एव कर्मानधिकारः किन्तु ज्ञानार्थिनोऽपि विरक्तस्य । तथा च मयापि विरक्तेन ज्ञानार्थिना कर्माणि हेयान्य् एवेत्य् अर्जुनाशङ्कां क्षत्रियस्य संन्यासानधिकार-प्रतिपादनेनापनुदति भगवान् कर्मणैवेति ।

जनकादयो जनका-जात-शत्रु-प्रभृतयः श्रुति-स्मृति-प्रसिद्धाः क्षत्रिया विद्वांसोऽपि कर्मणैव सह न तु कर्म-त्यागेन स संसिद्धिं श्रवणादि-साध्यां ज्ञान-निष्ठाम् आस्थिताः प्राप्ताः । हि यस्माद् एवं तस्मात् त्वम् अपि क्षत्रियो विविदिषुर् विद्वान् वा कर्म कर्तुम् अर्हसीत्य् अनुषङ्गः । ब्राह्मणः पुत्रैषणायाश् च वित्तषणायाश् च लोकैषणायाश् च व्युत्थायाथ भिक्षाचर्यं चरन्ति इति संन्यास-विधायके वाक्ये ब्राह्मणत्वस्य विवक्षितत्वात् । स्वाराज्य-कामो राजा राज-सूयेन यजेत इत्य् अत्र क्षत्रियत्वावत् । चत्वार आश्रमा ब्राह्मणस्य त्रयो राजन् यस्य द्वौ वैश्यस्य इति च स्मृतेः । पुराणेऽपि—

मुखजानाम् अयं धर्मो यद् विष्णोर् लिङ्ग-धारणम् ।

बाहु-जातोरु-जातानाम् नायं धर्मः प्रशस्यते ॥

इति क्षत्रिय-वैश्ययोः संन्यासाभाव उक्तः । तस्माद् युक्तम् एवोक्तं भगवता कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः ।

सर्वे राजाश्रिता धर्मा राजा धर्मस्य धारकः इत्य् आदि स्मृतेर् वर्णाश्रम-प्रवर्तकत्वेनापि क्षत्रियोऽवश्यं कर्म कुर्याद् इत्य् आह लोकेति । लोकानां स्वे स्वे धर्मे प्रवर्तनम् उन्मार्गान् निवर्तनं च लोक-सङ्ग्रहस् तं पश्यन्न् अपि-शब्दाज् जनकादि-शिष्टाचारम् अपि पश्यन् कर्म कर्तुम् अर्हस्य् एवेत्य् अन्वयः । क्षत्रिय-जन्म-प्रापकेण कर्मणारब्ध-शरीरस् त्वं विद्वान् अपि जनकादिवत् प्रारब्ध-कर्म-फलेन लोक-सङ्ग्रहार्थं कर्म कर्तुं योग्यो भवसि न तु त्यक्तुं ब्राह्मण-जन्मालाभाद् इत्य् अभिप्रायः । एतादृश-भगवद्-अभिप्राय-विदा भगवता भाष्य-कृता ब्राह्मणस्यैव संन्यासो नान्यस्येति निर्णीतम् । वार्तिक-कृता तु प्रौढि-वाद-मात्रेण क्षत्रिय-वैश्ययोर् अपि संन्यासोऽस्तीत्य् उक्तम् इति द्रष्टव्यम् ॥20॥

विश्वनाथः : अत्र सदाचारं प्रमाणयति कर्मणेति । यदि वा त्वम् आत्मानं jïän¨dhikäriëaà मन्यसे, तद् अपि लोके शिक्षा ग्रहणार्थं कर्मैव कुर्व् इत्य् आह लोकेति ॥20॥

बलदेवः : सदाचारम् अत्र प्रमाणयति कर्मणैवेति । कर्मणैवोपायेन विशुद्ध-चित्ताः सन्तः संसिद्धिं स्वात्मावलोकन-लक्षणाम् आस्थिताः प्रापुः । कर्मणैवेति विशेषण-सम्बन्ध एव-कारस् तस्यायोगं व्यवच्छिन्नत्ति शङ्ख-पाण्डुर एवेतिवत् । तेन श्रवणादेर् न व्युदासः । कर्मणा यज्ञादिना सहैव श्रवणादिनेति केचित् ।

ननु सनिष्ठस्यात्मावलोकने कर्मानुष्ठानं नास्तीत्य् उक्तम् । मम परिनिष्ठितस्यावलोकित-स्व-परात्मनः कर्मोपदेशः कुत इति चेत् तत्राह लोकेति । सत्यं त्वम् ईदृश एव तथापि लोक-सङ्ग्रहाय कर्म कुर्व् इति अर्जुने मयि कर्म कुर्वाणे सर्व-लोकः कर्म करिष्यति । इतरथा मद्-दृष्टान्तेनाज्ञोऽपि लोकः कर्म त्यजन् पतिष्यतीति लोक-संरक्षणं तत् फलम् ॥20॥

(3.21)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]