Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर-समुद्भवम् तस्मात् सर्व-गतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥

श्रीधरः : तथा कर्मेति । तच् च यजमानादि-व्यापार-रूपं कर्म ब्रह्मोद्भवं विद्धि । ब्रह्म वेदः । तस्मात् प्रवृत्तं जानीहि । अस्य महतो भूतस्य निःश्वसितम् एतद् ऋग्-वेदो यजुर्-वेअः साम-वेदोऽथाङ्गीरसः [bå.ä.u. 2.4.10] इति श्रुतेः । यत एवम् अक्षराद् एव यज्ञ-प्रवृत्तेर् अत्यन्तम् अभिप्रेतो यज्ञः, तस्मात् सर्व-गतम् अप्य् अक्षरं ब्रह्म नित्यं सर्वदा यज्ञे प्रतिष्ठितम् । यज्ञेनोपाय-भूतेन प्राप्यत इति यज्ञे प्रतिष्ठितम् उच्यत इति | उद्यम-स्था सदा लक्ष्मीर् इतिवत् । यद् वा, जगच्-चक्रस्य मूलं कर्म तस्मात् सर्व-गतं मन्त्रार्थ-वादैः सर्वेषु सिद्धार्थ-प्रतिपादकेषु भूतार्थाख्यानादिषु गतं स्थितम् अपि वेदाख्यं ब्रह्म सर्वदा यज्ञे तात्पर्य-रूपेण प्रतिष्ठितम् । अतो यज्ञादि कर्म कर्तव्यम् इत्य् अर्थः ॥15॥

मधुसूदनः : तच् चापूर्वोत्पादकम् । ब्रह्मोद्भवं ब्रह्म वेदः स एवोद्भवः प्रमाणं यस्य तत् तथा । वेद-विहितम् एव कर्मापूर्व-साधनं जानीहि । न त्व् अन्यत्-पाषण्ड-प्रतिपादितम् इत्य् अर्थः । ननु पाषण्ड-शास्त्रापेक्षया वेदस्य किं वैलक्षण्यं यतो वेद-प्रतिपादित एव धर्मो नान्य इत्य् अत आह ब्रह्म वेदाख्यम् अक्षर-समुद्भवम् अक्षरात् परमात्मनो निर्दोषात् पुरुष-निःश्वास-न्यायेनाबुद्धि-पूर्वं समुद्भव आविर्भावो यस्य तद्-अक्षर-समुद्भवम् । तथा चापौरुषेयत्वेन निरस्त-समस्त-दोषाशङ्कं वेद-वाक्यं प्रमिति-जनकम् इति भावः । तथा च श्रुतिः—अस्य महतो भूतस्य निःश्वसितम् एतद् ऋग्-वेदो यजुर्-वेअः साम-वेदोऽथाङ्गीरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्य् अनुव्याखानानि व्याख्यानान्य् अस्यैवैतानि निःश्वसितानि [bå.ä.u. 2.4.10] इति ।

तस्मात् साक्षात् परमात्म-समुद्भवतया सर्व-गतं सर्व-प्रकाशकं नित्यम् अविनाशि च ब्रह्म वेदाख्यं यज्ञे धर्माख्येऽतीन्द्रिये प्रतिष्ठितं तात्पर्येण । अतः पाषण्ड-प्रतिपादितोपधर्म-परित्यागेन वेद-बोधित एव धर्मोऽनुष्ठेय इत्य् अर्थः ॥15॥

विश्वनाथः : तस्य कर्मणो हेतुर् ब्रह्म वेदः । वेदोक्त-विधि-वाक्य-श्रवणाद् एव यज्ञं प्रति व्यापारोत्पत्तेस् तस्य वेदस्य हेतुर् अक्षरं ब्रह्म । ब्रह्मत एव वेदोत्पत्तेः । तथा च श्रुतिः— अस्य महतो भूतस्य निःश्वसितम् एतद् ऋग्-वेदो यजुर्-वेअः साम-वेदोऽथाङ्गीरसः इति । तस्मात् सर्व-गतं ब्रह्म यज्ञे प्रतिष्ठितम् इति यज्ञेन ब्रह्मापि प्राप्यत इति भावः । अत्र यद्यपि कार्य-कारण-भावेनान्नाद्या ब्रह्म-पर्यन्ताः पदार्थो उक्तास् तद् अपि तेषु मध्ये यज्ञ एत विधेयत्वेन शास्त्रेणोच्यत इति । स एव प्रस्तुतः—

अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।

आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥ इति स्मृतेः ॥15॥

बलदेवः : तच् च ऋत्विग्-आदि-व्यापार-रूप-कर्म-ब्रह्मोद्भवं विद्धि । ब्रह्म-वेदस् तस्मात् तत् प्रवृत्तिं जानीहीत्य् अर्थः । तच् च वेद-रूपं ब्रह्म अक्षरात् परेशात् समुद्भवं प्रकटं विद्धि । अस्य महतो भूतस्य निःश्वसितम् एतद् ऋग्-वेदो यजुर्-वेअः साम-वेदो |थाङ्गीरसः इत्य् आदि-श्रवणात् । यस्मात् स्व-सृष्ट-प्रजोपजीवनाति-प्रियो यज्ञस् तस्मात् सर्व-गतं निखिल-व्यापकम् अपि ब्रह्म नित्यं सर्वदा यज्ञे प्रतिष्ठितं तेनैव तत् प्राप्यत इत्य् अर्थः ॥15॥

(3.16)

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति ॥

çrédharaù : yasmдd evaа parameзvareлaiva bhьtдnда puruсдrtha-siddhaye karmдdi-cakraа pravartitaа tasmдt tad akurvato vеthaiva jйvitam ity дha evam iti | parameзvara-vдkya-bhьtдd vedдkhyдd brahmaлaщ puruсдлда karmaлi pravеttiщ | tataщ karma-niсpattiщ | tataщ parjanyaщ | tato’nnam | tato bhьtдni | bhьtдnда punas tathaiva karma-pravеttir iti | evaа pravartitaа cakraа yo nдnuvartayati nдnutiсцhati so’ghдyuщ | aghaа pдpa-rьpam дyur yasya saщ | yata indriyair viсayeсv evдramati, na tu йзvarдrдdhanдrthe karmaлi | ato moghaа vyarthaа sa jйvati ||16||

madhusüdanaù : bhavaty evaа tataщ kiа phalitam ity дha evam iti | parameзvarдt sarvдvabhдsaka-nitya-nirdoсa-vedдvirbhдvaщ | tataщ karma-parijпдnaа tato’nuсцhдnдd dharmotpдdaщ | tataщ parjanyas tato’nnaа tato bhьtдni punas tathaiva bhьtдnда karma-pravеttir ity evaа parameзvareлa pravartitaа cakraа sarva-jagan-nirvдhakaа yo nдnuvartayati nдnutiсцhati so’ghдyuщ pдpa-jйvano moghaа vyartham eva jйvati he pдrtha tasya jйvanдn maraлam eva varaа janmдntare dharmдnuсцhдna-sambhavдd ity arthaщ | tathд ca зrutiщ—atho ayaа vд дtmд sarveсда bhьtдnда lokaщ sa yaj juhoti yad yajate tena devдnда loko’tha yad anubrьte tena есйлдm atha yat-pitеbhyo nipелдti yat prajдm icchate tena pitилдm atha yan manuсyдn vдsayate yad ebhyo’зanaа dadдti tena manuсyдлдm atha yat paзubhyas tелodakaа vindati tena paзьnда yad asya gеheсu зvдpadд vayдаsyдpipйlikдbhya upajйvanti tena teсда lokaщ [bе.д.u. 1.4.16] iti |

ब्रह्म-विदं व्यावर्तयति इन्द्रियाराम इति । यत इन्द्रियैर् विषयेष्व् आरमति अतः कर्माधिकारी संस् तद्-अकरणात् पापम् एवाचिन्वन् व्यर्थम् एव जीवतीत्य् अभिप्रायः ॥16॥

विश्वनाथः : एतद्-अनुष्ठाने प्रत्यवायम् आह एवम् इति । चक्रं पूर्व-पश्चाद्-भागेन प्रवर्तितम् । यज्ञान् पर्जन्यः । पर्जन्याद् अन्नम् । अन्नात् पुरुषः । पुरुषात् पुनर् यज्ञः । यज्ञात् पर्जन्य इत्य् एवं चक्रं यो नानुवर्तयति यज्ञानुष्ठानेन न परिवर्तयति, स अघायुः पाप-व्याप्तायुः । को नरके न मङ्क्ष्यतीति भावः ॥16॥

बलदेवः : यज्ञाकरणे दोषम् आहैवम् इति । परस्माद् ब्रह्मणो वेदाविर्भावस् तस्माद् ब्रह्म-प्रतिबोधकात् यज्ञस् ततः पर्जन्यस् ततोऽन्नं ततो भूतानि पुनस् तथैव भूतानां कर्म-प्रवृत्तिर् इत्य् एवं निखिल-जगन्-निर्वाहकं परेशेन प्रजापतिना प्रवर्तितं चक्रं यो नानुवर्तयति स जनः परेश-विमुखोऽघायुः पाप-जीवनो मोघं व्यर्थम् एव जीवति । हे पार्थ यद् असाव् इन्द्रियैर् विषयेष्व् एव रमते न तु पर-ब्रह्माभिमते यज्ञे तच्-छेषाशने च ॥16॥

(3.17)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]