Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

यज्ञ-शिष्टाशिनः सन्तो मुच्यन्ते सर्व-किल्बिषैः । भुञ्जते ते त्व् अघं पापा ये पचन्त्य् आत्म-कारणात् ॥

श्रीधरः : अतश् च यजन्त एव श्रेष्ठाः । नेतर इत्य् आह यज्ञ-शिष्टाशिन इति । वैश्व-देवादि-यज्ञावशिष्टं येऽश्नन्ति ते पञ्चसूनाकृतैः सर्वैः किल्बिषैर् मुच्यन्ते । पञ्च-सूनाश् च स्मृताव् उक्ताः—

कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनी ।

पञ्च-सूना गृहस्थस्य ताभिः स्वर्गं न विन्दति ॥ इति ॥

ये आत्मनो भोजनार्थम् एव पचन्ति, न तु वैश्वदेवाद्य्-अर्थं ते पापा दुराचारा अघम् एव भुञ्जते ॥13॥

मधुसूदनः : ये तु वैश्वदेवादि-यज्ञावशिष्टम् अमृतं येऽश्नन्ति ते सन्तः शिष्टा वेदोक्त-कारित्वेन देवाद्य्-ऋणापाकरणात् अतस् ते मुच्यन्ते सर्वैर् विहिताकरण-निमित्तैः पूर्व-कृतैश् च पञ्च-सूना-निमित्तैः किल्बिषैः । भूत-भावि-पातका-संसर्गिणस् ते भवन्तीत्य् अर्थः ।

एवम् अन्वये भूत-भावि-पापाभावाम् उक्त्वा व्यतिरेके दोषम् आह भुञ्जते ते वैश्वदेवाद्य्-अकारिणोऽघं पापम् एव । तु-शब्दोऽवधारणे । ये पापाः पञ्च-सूना-निमित्तं प्रमाद-कृत-हिंसा-निमित्तं च कृत-पापाः सन्त आत्म-कारणाद् एव पचन्ति न तु वैश्वदेवाद्य्-अर्थम् । तथा च pâïca-सूनादि-कृत-पापे विद्यमान एव वैश्वदेवादि-नित्य-कर्माकरण-निमित्तम् अपरं पापम् आप्नुवन्तीति भुञ्जते ते त्व् अघं पापा इत्य् उक्तम् । तथा च स्मृतिः—

कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनी ।

पञ्च-सूना गृहस्थस्य ताभिः स्वर्गं न विन्दति ॥ इति ।

पञ्च-सूनाकृतं पापं पञ्च-यज्ञैर् व्यपोहति इति च । श्रुतिश् च इदम् एवास्य तत्-साधारणम् अन्नं यद् इदम् अद्यते । स य एतद् उपास्ते न स पाप्नमो व्यावर्तते मिश्रं ह्य् एतत् इति । मन्त्र-वर्णोऽपि—

मोघम् अन्नं विन्दते अग्र-चेताः

सत्यं ब्रवीमि वध इत्स तस्य ।

नार्यमाणं पुष्यति नो सखायं

केवलाधो भवति केवलादी ॥ इति ।

इदं चोपलक्षणं पञ्च-महा-यज्ञानां स्मार्तानां श्रौतानां च नित्य-कर्मणाम् । अधिकृतेन नित्यानि कर्माण्य् अवश्यम् अनुष्ठेयानीति प्रजापति-वचनार्थः ॥13॥

विश्वनाथः : वैश्वदेवादि-यज्ञावशिष्टम् अन्नं येऽश्नन्ति ते पञ्च-सूनाकृतैः सर्वैः पापैर् मुच्यन्ते । पञ्च-सूनाश् च स्मृत्य्-उक्ताः—

कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनी ।

पञ्च-सूना गृहस्थस्य ताभिः स्वर्गं न विन्दति ॥ इति ॥13॥

बलदेवः : ये इन्द्राद्य्-अङ्गतयावस्थितं यज्ञं सर्वेश्वरं विष्णुम् अभ्यर्च्य तच्-छेषम् अश्नन्ति तेन तद्-देह-यात्रां सम्पादयन्ति ते सन्तः सर्वेश्वरस्य यज्ञ-पुरुषस्य भक्ताः सर्व-किल्बिषैर् अनादि-काल-विवृद्धैर् आत्मानुभव-प्रतिबन्धकैर् निखिलैः पापैर् विमुच्यन्ते । ते तु पापाः पाप-ग्रस्ताः अघम् एव भुञ्जते । ये तत्-तद्-देवताङ्गतयावस्थितेन यज्ञ-पुरुषेण स्वार्चनाय दत्तं व्रीह्य्-आद्य्-आत्म-कारणात् पचन्ति तद् विपच्यात्म-पोषणं कुर्वन्तीत्य् अर्थः । पक्वस्य व्रीह्य्-आदेर् अघ-रूपेण परिणामाद् अघत्वम् उक्तम् ॥13॥

(3.14)

अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्न-संभवः । यज्ञाद् भवति पर्जन्यो यज्ञः कर्म-समुद्भवः ॥

श्रीधरः : जगच्-चक्र-प्रवृत्ति-हेतुत्वाद् अपि कर्म कर्तव्यम् इत्य् आह अन्नाद् इति त्रिभिः । अन्नात् शुक्र-शोणित-रूपेण परिणताद् भूतान्य् उत्पद्यन्ते । अन्नस्य च सम्भवः पर्जन्याद् वृष्टेः । स च पर्जन्यो यज्ञाद् भवति । स च यज्ञः कर्म-समुद्भवः । कर्मणा यजमानादि-व्यापारेण सम्यक् सम्पद्यत इत्य् अर्थः ।

अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।

आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥14॥

मधुसूदनः : न केवलं प्रजापति-वचनाद् एव कर्म कर्तव्यम् अपि तु जगच्-चक्र-प्रवृत्ति-हेतुत्वाद् अपीत्य् आह अन्नाद् इति त्रिभिः । अन्नाद् भुक्ताद् रेतो-लोहित-रूपेण परिणताद् भूतानि प्राणि-शरीराणि भवन्ति जायन्ते । अन्नस्य सम्भवो जन्मान्न-सम्भवः पर्जन्याद् वृष्टेः । प्रत्यक्ष-सिद्धम् एवैतत् । अत्र कर्मोपयोगम् आह यज्ञात् कारीर् यादेर् अग्निहोत्रादेश् चापूर्वाख्याद् धर्माद् भवति पर्जन्यः । यथा चाग्निहोत्राहुतेर् वृष्टि-जनकत्वं तथा व्याख्यातम् अष्टाध्यायी-काण्डे जनक-याज्ञवल्क्य-संवाद-रूपायां षट्-प्रश्न्याम् । मनुना चोक्तम्—

अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।

आदित्याज् जायते वृष्तिर् वृष्तेर् अन्नं ततः प्रजाः ॥ [मनु 3.76] इति ।

स च यज्ञो धर्माख्यः सूक्ष्मः कर्म-समुद्भव ऋत्विग्-यजमान-व्यापार-साध्यः । यज्ञस्य हि अपूर्वस्य विहितं कर्म कारणम् ॥14॥

विश्वनाथः : जगच्-चक्र-प्रवृत्ति-हेतुत्वाद् अपि यज्ञं कुर्याद् एवेत्य् आह अन्नाद् भूतानि प्राणिनो भवन्तीति भूतानां हेतुर् अन्नम् । अन्नाद् एव शुक्र-शोणित-रूपेण परिणतात् प्राणि-शरीर-सिद्धेस् तस्यान्नस्य हेतुः पर्जन्यः । वृष्टिभिर् एवान्न-सिद्धेस् तस्य पर्जन्यस्य हेतुर् यज्ञः । लोकैः कृतेन यज्ञेनैव समुचित-वृष्टि-प्रद-मेघ-सिद्धेस् तस्य यज्ञस्य हेतुः कर्म-ऋत्विग्-यजमान-व्यापारात्मकत्वात् कर्मण एव यज्ञ-सिद्धेः ॥14॥

बलदेवः : प्रजापतिना परेशेन प्रजाः सृष्ट्वा तद्-उपजीवनाय तदैव यज्ञः सृष्टस् ततः परेशानुबर्तिनावश्यं सकार्य इत्य् आह अन्नाद् इति द्वाभ्याम् । भूतानि प्राणिनोऽन्नाद् व्रीह्य्-आदेर् भवन्ति । शुक्र-शोणित-रूपेण परिणतास् तस्मात् तद्-देहानां सिद्धेः । तस्यान्नस्य सम्भवः पर्जन्याद् वृष्टेर् भवति । पर्जन्यश् च यज्ञाद् भवति सिध्यतीत्य् अर्थः ।

अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।

आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥ इति मनु-स्मृतेः ॥14॥

(3.15)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]