Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

तस्य संजनयन् हर्षं कुरु-वृद्धः पितामहः । सिंह-नादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥

श्रीधरः : तद् एवं बहु-मान-युक्तं राज-वाक्यं श्रुत्वा भीष्मः किं कृतवान् । तद् आह तस्येत्य् आदि । तस्य राज्ञो हर्षं कुर्वन् पितामहो भीष्म उच्चैर् महान्तं सिंह-नादं विनद्य कृत्वा शङ्खं दध्मौ वादितवान् ॥12॥

मधुसूदनः : स्तौतु वा निन्दतु वा एतद्-अर्थे देहः पतिष्यत्य् एवेत्य् आशयेन तं हर्षयन्न् एव सिंह-नादं विनद्य शङ्ख-वाद्यं च कारितवानित्य् आह—तस्येति । एवं पाण्डव-सैन्य-दर्शनाद् अतिभितस्य भय-निवृत्त्य्-अर्थम् आचार्यं कपटेन शरणं गतस्य इदानीम् अप्य् अयं मां प्रतारयतीत्य् असन्तोष-वशाद् आचार्येण वाङ्-मात्रेणाप्य् अनादृतस्याचार्योपेक्षां बुद्ध्वा, अयनेष्व् इत्य्-आदिना भीष्म एव स्तुवतस् तस्य राज्ञो भय-निवर्तकं हर्षं बुद्धि-गतम् उल्लास-विशेषं स्व-विजय-सूचकं जनयन्न् उच्चैर् महान्तं सिंह-नादं विनद्य कृत्वा । यद् वा, सिंहनादम् इति णमुल्-अन्तम् । अतो रैपोषं पुष्यतीतिवत् तस्यैव धातोः पुनः प्रयोगः । शङ्खं दध्मौ वादितवान् । कुरु-वृद्धत्वाद् आचार्य-दुर्योधनयोर् अभिप्राय-परिज्ञानं पितामहत्वाद् अनुपेक्षणं, न त्व् आचार्यवद् उपेक्षणं, प्रतापवत्त्वाद् उच्चैः सिंहनाद-पूर्वक-शङ्ख-वादनं परेषां भयोत्पादनाय । अत्र सिंह-नाद-शङ्ख-वाद्ययोर् हर्ष-जनकत्वेन पूर्वापर-कालत्वेऽप्य् अभिचरन् यजेतेतिवज् जनयन्न् इति शतावश्यं-भावित्व-रूप-वर्तमानत्वे व्याख्यातव्यः ॥12॥

विश्वनाथः : ततश् च स्व-संमान-श्रवण-जनित-हर्षस् तस्य दुर्योधनस्य भव-विध्वंसनेन हर्षं सञनयितुं कुरु-वृद्धो भीष्मः सिंह-नादम् इति उपमाने कर्मणि चेति णमुल् सिंह इव विनद्येत्य् अर्थः ॥12॥

बलदेवः : एवं दुर्योधन-कृतां स्व-स्तुतिम् अवधार्य स-हर्षो भीष्मस् तद्-अन्तर्-जातां भीतिम् उत्सादयितुं शङ्खं दध्माव् इत्य् आह । सिंह-नादम् इत्य् उपमाने कर्मणि चेति पाणिनि-सूत्रात् णमुल् । चात् कर्तर्य् उपमाने इत्य् अर्थः । सिंह इव विनद्येत्य् अर्थः । मुखतः किञ्चिद् अनुक्त्वा शङ्ख-नाद-मात्र-करणेन जय-पराजयौ खल्व् ईश्वराधीनौ त्वद्-अर्थे क्षत्र-धर्मेण देहं त्यक्ष्यामीति व्यज्यते ॥12॥

(1.13)

ततः शङ्खाश् च भेर्यश् च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस् तुमुलोऽभवत् ॥13॥

श्रीधरः : तद् एवं सेनापतेः भीष्मस्य युद्धोत्सवम् आलोक्य सर्वतो युद्धोत्सवः प्रवृत्त इय् आह तत इत्य्-आदिना । पणवा मार्दलाः । आनकाः गोमुखाश् च वाद्य-विशेषाः । सहसा तत्-क्षणम् एवाभ्यहन्यन्त वादिताः । स च शङ्खादि-शब्दस् तुमुलो महान् अभूत् ॥13॥

मधुसूदनः : ततो भीष्मस्य सेनापतेः प्रवृत्त्य्-अनन्तरं पणवा आनका गो-मुखाश् च वाद्य-विशेषाः सहसा तत्-क्षणम् एवाभ्यहन्यन्त वादिताः । कर्म-कर्तरि प्रयोगः । स शब्दस् तुमुलो महान् आसीत्, तथापि न पाण्डवानां क्षोभो जात इत्य् अभिप्रायः ॥13॥

विश्वनाथः : ततश् चोभयत्रैव युद्धोत्साहः प्रवृत्त इत्य् आह तत इति । पणवा मार्दलाः । आनकाः पटहाः । गोमुखा वाद्य-विशेषाः ॥13॥

बलदेवः : तत इति । सेनापतौ भीष्मे प्रवृत्ते तत्-सैन्ये सहसा तत्-क्षणम् एव शङ्खादयोऽभ्यहन्यन्त वादिताः । कर्म-कर्तरि प्रयोगः । पणवादयस् त्रयो वादित्र-भेदाः । स शब्दस् तुमुल एकाकारतया महान् आसीत् ॥13॥

(1.14)

ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥

श्रीधरः : ततः पाण्डव-सैन्ये प्रवृत्तं युद्धोत्साहम् आह तत इत्य्-आदिभिः पञ्चभिः । ततः कौरव-सैन्य-वाद्य-कोलाहलानन्तरं महति स्यन्दने रथे स्थितौ सन्तौ श्री-कृष्णार्जुनौ दिव्यौ शङ्खौ प्रकर्षेण दध्मतुर् वादयामासतुः । ॥14॥

मधुसूदनः : अन्येषाम् अपि रथ-स्थत्वे स्थित एवासाधारण्येन रथोत्कर्ष-कथनार्थं । ततः श्वेतैर् हयैर् युक्त इत्य्-आदिना रथ-स्थत्व-कथनम् । तेनाग्नि-दत्ते दुष्प्रधृष्ये रथे स्थितौ । सर्वथा जेतुम् अशक्याव् इत्य् अर्थः ॥14॥

विश्वनाथः : न व्याख्यातम्.

बलदेवः : अथ पाण्डव-सैन्ये प्रवृत्तं युद्धोसवम् आह तत इति । अन्येषाम् अपि रथ-स्थितत्वे सत्य् अपि कृष्णार्जुनयोः रथ-स्थितत्वोक्तिस् तद्-रथस्याग्नि-दत्तत्वं त्रैलोक्य-विजेतृत्वं महा-प्रभवत्वं च व्यज्यते ॥14॥

(1.15-18)

पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः ।

पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।

नकुलः सहदेवश् च सुघोषमणिपुष्पकौ ॥

काश्यश् च परमेष्वासः शिखण्डी च महारथः ।

धृष्टद्युम्नो विराटश् च सात्यकिश् चापराजितः ॥

द्रुपदो द्रौपदेयाश् च सर्वशः पृथिवीपते ।

सौभद्रश् च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥

श्रीधरः : तद् एव विभागेन दर्शयन्न् आह पाञ्चजन्यम् इति । पाञ्चजन्यादीनि नामानि श्री-कृष्णादि-शङ्खानाम् । भीमः घोरं कर्म यस्य सः । वृकवत् उदरं यस्य स वृकोदरो महा-शङ्खं पौण्ड्रं दध्माव् इति । अनन्तेति । नकुलः सुघोषं नाम शङ्खं दध्मौ । सहदेवो मणिपुष्पकं नाम । काश्यश् चेति । काश्यः काशिराजः । कथम्भूतः । परमः श्रेष्ठः इष्वासो धनुर् यस्य सः । द्रुपद इति । हे पृथिवीपते धृतराष्ट्र ॥15-18॥

मधुसूदनः : पाञ्चजन्यो देवदत्तः पौण्ड्रोऽनन्तविजयः सुघोषो मणि-पुष्पकश् चेति शङ्ख-नाम-कथनम्, पर-सैन्ये स्व-स्व-नामभिः प्रसिद्धा एतावन्तः शङ्खाः भवत्-सैन्ये तु नैकोऽपि स्व-नाम-प्रसिद्धः शङ्खोऽस्तीति परेषाम् उत्कर्षातिशय-कथनार्थम् । सर्वेन्द्रिय-प्रेरकत्वेन सर्वान्तर्यामी सहायः पाण्डवानाम् इति कथयितुं हृषीकेश-पदम् | दिग्-विजये सर्वान्राज्ञो जित्वा धनमाहृतवानिति सर्वथैवायमजेय इति कथयितुं धनंजयपदम् । भीष्मं हिडिम्बवधादिरूपं कर्म यस्य तादृशः वृकोदरत्वेन बह्वन्नपाकादतिबलिष्ठो भीमसेन इति कथितम् । कुन्तीपुत्र इति कुन्त्या महता तपसा धर्ममाराध्य लब्धः, स्वयं च राजसूययाजित्वेन मुख्यो राजा, युधि चायम् एव जयभागित्वेन स्थिरो नत्वेतद्विपक्षाः स्थिरा भविष्यन्तीति युधिष्ठिरपदेन सूचितम् । नकुलः सुघोषं सहदेवो मणिपुष्पकं दध्मावित्यनुषज्यते । परमेष्वासः काश्यो महाधनुर्धरः काशिराजः । न पराजितः पारिजातहरणबाणयुद्धादिमहासंग्रामेषु एतादृशः सात्यकिः । हे पृथिवीपते धृतराष्ट्र ! स्थिरो भूत्वा शृण्वित्यभिप्रायः । सुगमम् अन्यत् ॥15-18॥

विश्वनाथः : पाञ्चजन्यादयः शङ्खादीनां नामानि । अपराजितः केनापि पराजेतुम् अशक्यत्वात् । अथवा चापेन धनुषा राजितः प्रदीप्तः ॥15-18॥

बलदेवः : पाञ्चजन्यम् इत्य्-आदि पाञ्चजन्यादयः कृष्णादि-शङ्खानाम् आह्वयाः । अत्र हृषीकेश-शब्देन परमेश्वर-सहायित्वम् । पाञ्चजन्यादि-शब्दैः प्रसिद्धाह्वयानेक-दिव्य-शङ्खवत्त्वम् । राजा भीमकर्मा धनञ्जय इत्य् एभिर् युधिष्ठिरादीनां राज-सूय-याजित्व-हिडिम्बादि-निहन्तृत्व-दिग्विजयाहृतानन्त-धनत्वानि च व्यज्य पाण्डव-सेना-सूत्कर्षः सूच्यते । पर-सेनासु तद्-अभावाद् अपकर्षश् च । काश्य इति । काश्यः काशिराजः । परमेष्वासः महा-धुर्धरः । चापराजितो धनुषा दीप्तः । द्रुपद इति । पृथिवीपते हे धृतराष्ट्रेति तव दुर्मन्त्रणोदयः कुल-क्षय-लक्षणो’ नर्थः समासत इति सूच्यते ॥15-18॥

(1.19)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]