Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः । शरीरयात्रापि च ते न प्रसिध्येद् अकर्मणः ॥

श्रीधरः : नियतम् इति । यस्माद् एवं तस्मान् नियतं नित्यं कर्म सन्ध्योपासनादि कुरु । हि यस्मात् । सर्व-कर्मणोऽकरणात् सकाशात् कर्म-करणं ज्यायोऽधिकतरम् । अन्यथाकर्मणः सर्व-कर्म-शून्यस्य तव शरीर-यात्रा शरीर-निर्वाहोऽपि न प्रसिध्येन् न भवेत् ॥8॥

मधुसूदनः : यस्माद् एवं तस्मान् मनसा ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियैस् त्वं प्राग् अननुष्ठित-शुद्धि-हेतु-कर्मा नियतं विध्य्-उद्देशे फल-सम्बन्ध-शून्यतया नियत-निमित्तेन विहितं कर्म श्रौतं स्मार्तं च नित्यम् इति प्रसिद्धं कुरु । कुर्व् इति मध्यम-पुरुष-प्रयोगेणैव त्वम् इति लब्धे त्वम् इति पदम् अर्थान्तरे संक्रमितम् ।

कस्माद् अशुद्धान्तः-करणेन कर्मैव कर्तव्यं हि यस्माद् अकर्मणोऽकरणात् कर्मैव ज्यायः प्रशस्यतरम् । न केवलं कर्माभावे तवान्तः-करण-शुद्धिर् एव न सिध्येत् । किन्तु अकर्मणो युद्धादि-कर्म-रहितस्य ते तव शरीर-यात्रा शरीर-स्थितिर् अपि न प्रकर्षेण क्षात्र-वृत्ति-कृतत्व-लक्षणेन सिध्येत् । तथा च प्राग् उक्तम् । अपि चेत्य् अन्तः-करण-शुद्धि-समुच्चयार्थः ॥8॥

विश्वनाथः : तस्मात् त्वं नियतं नित्यं सन्ध्योपासनादि# अकर्मणः कर्म-सन्न्यासात् सकाशाज् ज्यायः श्रेष्ठम् । सन्न्यास-सर्व-कर्मणस् तव शरीर-निर्वाहोऽपि न सिध्येत् ॥8॥

बलदेवः : नियतम् इति तस्मात् त्वम् अविशुद्ध-चित्तो नियतम् आवश्यक-करम् कुरु चित्त-विशुद्धये निष्कामतया स्व-विहितं कर्माचरेत्य् अर्थः । अकर्मणम् औत्सुक्य-मात्रेण सर्व-कर्म-संन्यास-सकाशात् कर्मैव ज्यायः प्रशस्ततरं क्रम-सोपान-न्यायेन ज्ञानोत्पादकत्वात् । औत्सुक्य-मात्रेण कर्म त्यजतोर् मलिने हृदि ज्ञान-प्रकाशात् । किं चाकर्मणः संन्यस्त-सर्व-कर्मणस् तव शरीर-यात्रा देह-निर्वाहोऽपि न सिध्येत् । यावत् साधन-पूर्ति-देह-धारणस्यावश्यकत्वात् तद्-अर्थं ज्ञानी भिक्षाटनादि-कर्मानुतिष्ठति । तच् च क्षत्रियस्य तवानुचितम् । तस्मात् स्व-विहितेन युद्ध-प्रजा-पालनादि-कर्मणा शुल्कानि वित्तान्य् उपार्ज्य तैर् निर्व्यूह-देह-यात्रः स्वात्मानम् अनुसन्धेहीति ॥8॥

(3.9)

यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्म-बन्धनः ।

तद्-अर्थं कर्म कौन्तेय मुक्त-सङ्गः समाचर ॥

श्रीधरः : साङ्ख्यास् तु सर्वम् अपि कर्म-बन्धक्तवान् न कार्यम् इत्य् आहुः । तन्निराकुर्वन्न् आह यज्ञार्थाद् इति । यज्ञोऽत्र विष्णुः । यज्ञो वै विष्णुर् इति श्रुतेः । तद्-आराधनार्थात् कर्मणो |न्यत्र तद् एकं लोकोऽयं कर्म-बन्धनः कर्मभिर् वध्यते । न तु ईश्वराराधनार्थेन कर्मणा । अतस् तद्-अर्थं विष्णु-प्रीत्य्-अर्थं मुक्त-सङ्गो निष्कामः सन् कर्म सम्यग् आचर ॥9॥

मधुसूदनः : कर्मणा बध्यते जन्तुः [म.भा. 12.241.7] इति स्मृतेः सर्वं कर्म बन्धात्मकत्वान् मुमुक्षुणा न कर्तव्यम् इति मत्वा तस्योत्तरम् आह

यज्ञार्थाद् इति । यज्ञः परमेश्वरः यज्ञो वै विष्णुर् [तै.सं. 1.7.4] इति श्रुतेः । तद्-आराधनार्थं यत् क्रियते कर्म तद्-यज्ञार्थं तस्मात् कर्मणोऽन्यत्र कर्मणि प्रवृत्तोऽयं लोकः कर्माधिकारी कर्म-बन्धनः कर्मणा बध्यते न त्व् ईश्वराराध्नार्थेन । अतस् तद्-अर्थं यज्ञार्थं कर्म हे कौन्तेय ! त्वं कर्मण्य् अधिकृतो मुक्त-सङ्गः सन् समाचर सम्यक्-श्रद्धादि-पुरःसरम् आचर ॥9॥

विश्वनाथः : ननु तर्हि कर्मणा बध्यते जन्तुः इति स्मृतेः । कर्मणि कृते बन्धः स्याद् इति चेन् न । परमेश्वरार्पितं कर्म न बन्धकम् इत्य् आह यज्ञार्थाद् इति । विष्ण्व्-अर्पितो निष्कामो धर्म एव यज्ञ उच्यते । यद्-अर्थं यत् कर्म ततोऽन्यत्रैवायं लोकः कर्म-बन्धनः कर्मणा बध्यमानो भवति । तस्मात् त्वं तद्-अर्थं तादृश-धर्म-सिद्ध्य्-अर्थं कर्म समाचर ।

ननु विष्ण्व्-अर्पितोऽपि धर्मः कामनाम् उद्दिश्य कृतश् चेद् बन्धको भवत्य् एवेत्य् आह मुक्त-सङ्गः फलाकाङ्क्षा-रहितः । एवम् एवोद्धवं प्रत्य् अपि श्री-भगवतोक्तम्—

स्व-धर्म-स्थो यजन् यज्ञैर्

अनाशीः-काम उद्धव ।

न याति स्वर्ग-नरकौ

यद्य् अन्यन् न समाचरेत् ॥

अस्मिन् लोके वर्तमानः

स्व-धर्म-स्थोऽनघः शुचिः ।

ज्ञानं विशुद्धम् आप्नोति

मद्-भक्तिं वा यदृच्छया ॥ [भा.पु.11.20.10-1] इति ॥9॥

बलदेवः : ननु कर्मणि कृते बन्धो भवेत् । कर्मणा बध्यते जन्तुर् इत्य् आदि-स्मरणाच् चेति तत्राह यज्ञार्थाद् इति । यज्ञः परमेश्वरः यज्ञो वै विष्णुर् इति श्रुतेः । तद्-अर्थात् तत्-तोष-फलात् कर्मणोऽन्यत्र स्वसुख-फलक-कर्मणि क्रियमाणेऽयं लोकः प्राणी कर्म-बन्धनः कर्मणा बध्यते । तस्मात् तद्-अर्थं विष्णु-तोषार्थं कर्म समाचर । हे कौन्तेय मुक्त-सङ्गस् त्यक्त-सुखाभिलाषः सन् न्यायोपार्जित-द्रव्य-सिद्धेन यज्ञादिना विष्णुर् आराध्य तच्-छेषेण देह-यात्रां कुर्वन् न बध्यत इत्य् अर्थः ॥9॥

(3.10)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]