Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषोऽश्नुते । न च संन्यसनाद् एव सिद्धिं समधिगच्छति ॥

श्रीधरः : अतः सम्यक्-चित्त-शुद्ध्या ज्ञानोत्पत्ति-पर्यन्तं वर्णाश्रमोचितानि कर्माणि कर्तव्यानि । अन्यथा चित्त-शुद्ध्य्-अभावेन ज्ञानानुत्पत्तेर् इत्य् आह न कर्मणाम् इति । कर्मणाम् अनारम्भाद् अननुष्ठानान् नैष्कर्म्यं ज्ञानं नाश्नुते न प्राप्नोति । ननु चैतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्तीति श्रुत्या संन्यासस्य मोक्षाद् अङ्गत्व-श्रुतेः संन्यसनाद् एव मोक्षो भविष्यति । किं कर्मभिः ? इत्य् आशङ्क्योक्तं न चेति । चित्त-शुद्धिं विना कृतात् संन्यसनाद् एव ज्ञान-शून्यात् सिद्धिं मोक्षं न समधिगच्छति न प्राप्नोति ॥4॥

मधुसूदनः : तत्र कारणाभावे कार्यानुपपत्तेर् आह न कर्मणाम् इति । कर्मणा तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति श्रुत्यात्म-ज्ञाने विनियुक्तानाम् अनारम्भाद् अननुष्ठानाच् चित्त-शुद्ध्य्-अभावेन ज्ञानायोग्यो बहिर्मुखः पुरुषो नैष्कर्म्यं सर्व-कर्म-शून्यत्वं ज्ञान-योगेन निष्ठाम् इति यावत् नाश्नुते न प्राप्नोति ।

ननु एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति इति श्रुतेः सर्व-कर्म-संन्यासाद् एव ज्ञान-निष्ठोपपत्तेः कृतं कर्मभिर् इत्य् अत आह न च संन्यसनाद् एव चित्त-शुद्धिं विना कृतात् सिद्धिं ज्ञान-निष्ठा-लक्षणां सम्यक्-फल-पर्यवसायित्वेनाधिगच्छति नैव प्राप्नोतीत्य् अर्थः । कर्म-जन्यां चित्त-शुद्धिम् अन्तरेण संन्यास एव न सम्भवति । यथा-कथंचिद् औत्सुक्य-मात्रेण कृतोऽपि न फल-पर्यवसायीति भावः ॥4॥

विश्वनाथः : चित्त-शुद्ध्य्-अभावे ज्ञानानुत्पत्तिम् आह नेति । शास्त्रीय-कर्मणाम् अनारम्भाद् अननुष्ठानान् नैष्कर्म्यं ज्ञानं न प्राप्नोति न चाशुद्ध-चित्तः । संन्यसनाच् छास्त्रीय-कर्म-त्यागात् ॥4॥

बलदेवः : अतोऽशुद्ध-चित्तेन चित्त-शुद्धेः स्व-विहितानि कर्माण्य् एवानुष्ठेयानीत्य् आह न कर्मणाम् इत्य् आदिभिस् त्रयोदशभिः । कर्मणां तम् एतम् इति वाक्येन ज्ञानाङ्गतया विहितानाम् अनारम्भाद् अननुष्ठानाद् अविशुद्ध-चित्तः पुरुषो नैष्कर्म्यं निखिलेन्द्रिय-व्यापार-रूप-कर्म-विरतिं ज्ञान-निष्ठाम् इति यावत् नाश्नुते न लभते । न च स तेषां कर्मणां संन्यासात् परित्यागात् सिद्धिं मुक्तिं समधिगच्छति ॥4॥

(3.5)

न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृत् । कार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः ॥

श्रीधरः : कर्मणां च संन्यासस् तेष्व् अनासक्ति-मात्रम् । न तु स्वरूपेण । अशक्यत्वाद् इति । आह न हि कश्चिद् इति । जातु कस्यांचिद् अप्य् अवस्थायां क्षण-मात्रम् अपि कश्चिद् अपि ज्ञान्य्-अज्ञानो वा अकर्म-कृत् कर्माण्य् अकुर्वाणो न तिष्ठति । अत्र हेतुः—प्रकृतिजैर् स्वभाव-प्रभवै राग-द्वेषादिभिर् गुणैः सर्वोऽपि जनः कर्म कार्यते । कर्मणि प्रवर्त्यते । अवशोऽस्वतन्त्रः सन् ॥5॥

मधुसूदनः : तत्र कर्म-जन्य-शुद्ध्य्-अभावे बहिर्मुखः । हि यस्मात् क्षणम् अपि कालं जातु कदाचित् कश्चिद् अप्य् अजितेन्द्रियोऽकर्म-कृत् सन् न तिष्ठति । अपि तु लौकिक-वैदिक-कर्मानुष्ठान-व्यग्र एव तिष्ठति तस्माद् अशुद्ध-चित्तस्य संन्यासो न सम्भवतीत्य् अर्थः |

कस्मात् पुनर् अविद्वान् कर्माण्य् अकुर्वाणो न तिष्ठति । हि यस्मात् । सर्वः प्राणी चित्त-शुद्धि-रहितोऽवशोऽस्वतन्त्र एव सन् प्रकृतिजैः प्रकृतितो जातैर् अभिव्यक्तैः कार्याकारेण सत्त्व-रजस्-तमोभिः स्वभाव-प्रभवैर् वा राग-द्वेषादिभिर् गुणैः कर्म लौकिकं वैदिकं वा कार्यते । अतः कर्माण्य् अकुर्वाणो न कश्चिद् अपि तिष्ठतीत्य् अर्थः । यतः स्वाभाविका गुणाश् चालका अतः पर-वशतया सर्वदा कर्माणि कुर्वतोऽशुद्ध-बुद्धेः सर्व-कर्म-संन्यासो न सम्भवतीति न संन्यास-निबन्धना ज्ञान-निष्ठा सम्भवतीत्य् अर्थः ॥5॥

विश्वनाथः : किन्त्व् अशुद्ध-चित्तः कृत-संन्यासः शास्त्रीयं कर्म परित्यज्य व्यवहारिके कर्मणि निमज्जतीत्य् आह न हीति । ननु संन्यास एव तस्य वैदिक-लौकिक-कर्म-प्रवृत्तिर्-विरोधी ? तत्राह कार्यत इति । अवशोऽस्वतन्त्रः ॥5॥

बलदेवः : अविशुद्ध-चित्तः कृत-वैदिक-कर्म-संन्यासो लौकिकेऽपि कर्मणि निमज्जतीत्य् आह नहीति । ननु संन्यास एव तस्य सर्व-कर्म-विरोधीति चेत् तत्राह कार्यत इति । प्रकृतिजैः स्वभावोद्भवैर् गुणै राग-द्वेषादिभिः, कार्यते प्रवर्त्यते अवशः पराधीनः स्यात् ॥5॥

(3.6)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]