Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञान-योगेन सांख्यानां कर्म-योगेन योगिनाम् ॥

श्रीधरः : अत्रोत्तरं श्री-भगवान् उवाच— loke’sminn iti | ayam arthaщ | yadi mayд paraspara-nirapekсaа mokсa-sдdhanatvena karma-jпдna-yoga-rьpaа niсцhд-dvayam uktaа syдt tarhi dvayor madhye yad bhadraа syдt tad ekaа vada iti tvadйya-praзnaщ saаgacchate | na tu mayд tathoktam | dvдbhyдm ekaiva brahma-niсцhд uktд | guлa-pradhдna-bhьtayos tayoщ svдtantryдnupapatteщ ekasyд eva tu prakдra-bheda-mдtram adhikдri-bhedenoktam iti | asmin зuddhдзuddhдntaщ karaлatayд dvividhe loke adhikдri-jane dve vidhe prakдrau yasyдщ sд | dvi-vidhд niсцhд mokсa-paratд pьrvдdhyдye mayд sдrvajпena proktд spaсцam evoktд | prakдra-dvayam eva nirdiзati jпдna-yogenety дdi | sдмkhyдnда зuddhдntaщkaraлдnда jпдna-bhьmikдm дrьтhдnда jпдna-paripдkдrthaа jпдna-yogena dhyдnдdinд niсцhд brahma-paratoktд | tдni sarvдлi saаyamya yukta дsйta mat-para ity дdinд | sдмkhya-bhьmikдm дrurukсьлда tv antaщkaraлa-зuddhi-dvдrд tad-дrohaлдrthaа tad-upдya-bhьta-karma-yogдdhikдriлда yoginда karma-yogena niсцhoktд dharmyдd dhi yuddhдc chreyo’nyat kсatriyasya na vidyata ity дdinд | ata eva tava citta-зuddhi-rьpдvasthд-bhedena dvi-vidhдpi niсцhoktд | eсд te’bhihitд sдмkhye buddhir yoge tv imда зелv iti ||3||

मधुसूदनः : एवम् अधिकारि-भेदेऽर्जुनेन पृष्टे तद्-अनुरूपं प्रतिवचनं श्री-भगवान् उवाच—लोकेऽस्मिन्न् इति । अस्मिन्न् अधिकारित्वाभिमते लोके शुद्धाशुद्धान्तःकरण-भेदेन द्विविधे जने द्विविधा द्विप्रकारा निष्ठा स्थितर् ज्ञान-परता कर्म-परता च पुरा पूर्वाध्याये मया तवात्यन्त-हित-कारिणा प्रोक्ता प्रकर्षेण स्पष्टत्व-लक्षणेनोक्ता । तथा चाधिकार्य्-ऐक्य-शङ्कया मा ग्लासीर् इति भावः । हेऽनघापापेति सम्बोधयन्न् उपदेशयोग्यताम् अर्जुनस्य सूचयति । एकैव निष्ठा साध्य-साधनावस्था-भेदेन द्वि-प्रकारा न तु द्वे एव स्वतन्त्रे निष्ठे इति कथयितुं निष्ठेत्य् एक-वचनम् । तथा च वक्ष्यति— एकं सांख्यं च योगं च यः पश्यति स पश्यति [गीता 5.5] इति ।

ताम् एव निष्ठां द्वैविध्येन दर्शयति साङ्ख्येति । सङ्ख्या सम्यग्-आत्म-बुद्धिस् तां प्राप्तवतां ब्रह्मचर्याद् एव कृत-संन्यासानां वेदान्त-विज्ञान-सुनिश्चितार्थानां ज्ञान-भूमिम् आरूढानां शुद्धान्तःकरणानां साङ्ख्यानां ज्ञान-योगेन ज्ञानम् एव युज्यते ब्रह्मणानेनेति व्युत्पत्त्या योगस् तेन निष्ठोक्ता तानि सर्वाणि संयम्य युक्त आसीत मत्-परः [गीता 2.61] इत्य् आदिना । अशुद्धान्तः-करणानां तु ज्ञान-भूमिम् अनारूढानां योगिनां कर्माधिकार-योगिनां कर्म-योगेन कर्मैव युज्यतेऽन्तः-करण-शुद्ध्यानेनेति व्युत्पत्त्या योगस् तेन निष्ठोक्तान्तः-करण-शुद्धि-द्वारा ज्ञान-भूमिकारोहणार्थं धर्म्याद् धि युद्धाच् छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते [गीता 2.31] इत्य् आदिना ।

अत एव न ज्ञान-कर्मणोः समुच्चयो विकल्पो वा । किन्तु निष्काम-कर्मणा शुद्धान्तः-करणानां सर्व-कर्म-संन्यासेनैव ज्ञानम् इति चित्त-शुद्ध्य्-अशुद्धि-रूपावस्था-भेदेनैकम् एव त्वां प्रति द्विविधा निष्ठोक्ता । एषा तेऽभिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु [गीता 2.39] इति । अतो भूमिका-भेदेनैकम् एव प्रत्य् उभयोपयोगान् नाधिकार-भेदेऽप्य् उपदेश-वैयर्थ्यम् इत्य् अभिप्रायः | एतद् एव दर्शयितुम् अशुद्ध-चित्तस्य चित्त-शुद्धि-पर्यन्तं कर्मानुष्ठानं न कर्मणाम् अनारम्भात् [गीता 3.4] इत्य् आदिभिर् मोघं प्राथ स जीवति [गीता 3.16] इत्य् अन्तैस् त्रयोदशभिर् दर्शयति । शुद्ध-चित्तस्य तु ज्ञानिनो न किंचिद् अपि कर्मापेक्षितम् इति दर्शयति यस् त्व् आत्म-रतिर् [गीता 3.17] इति द्वाभ्याम् । तस्माद् असक्तः इत्य् आरभ्य तु बन्ध-हेतोर् अपि कर्मएओ मोक्ष-हेतुत्वं सत्त्व-शुद्धि-ज्ञानोत्पत्ति-द्वारेण सम्भवति फलाभिसन्धि-राहित्य-रूप-कौशलेनेति दर्शयिष्यति । ततः परं त्व् अथ केनेति प्रश्नम् उत्थाप्य काम-दोषेणैव कार्य-कर्मणः शुद्धि-हेतुत्वं नास्ति । अतः काम-राहित्येनैव कर्माणि कुर्वन्न् अन्तः-करण-शुद्ध्या ज्ञानाधिकारी भविष्यसीति यावद्-अध्याय-समाप्ति वदिष्यति भगवान् ॥3॥

विश्वनाथः : अत्रोत्तरम् । यदि मया परस्पर-निरपेक्षाव् एव मोक्ष-साधनत्वेन कर्म-योग-ज्ञान-योगाव् उक्तौ स्याताम् । तदा तद् एकं वद निश्चित्येति त्वत्-प्रश्नो घटते । मया तु कर्मानुष्ठा-ज्ञान-निष्ठावत्त्वेन यद् द्वैविध्यम् उक्तम्, तत् खलु पूर्वोत्तर-दशा-भेदाद् एव, न तु वस्तुतो मोक्षं प्रत्य् अधिकारि-द्वैधम् इत्य् आह लोके इति द्वाभ्याम् । द्विविधा द्वि-प्रकारा निष्ठा नितरां स्थिति-मर्यादेत्य् अर्थः । पुरा प्रोक्ता पूर्वाध्याये कथिता । ताम् एवाह साङ्ख्यानां साङ्खं ज्ञानं तद्-वताम् । तेषां शुद्धान्तः-करणत्वेन ज्ञान-भूमिकाम् अधिरूढानां ज्ञान-योगेनैव निष्ठा तेनैव मर्यादा स्थापिता । अत्र लोके तु ज्ञानित्वेनैव ख्यापिता इत्य् अर्थः— तानि सर्वाणि संयम्य युक्त आसीत मत्-परः [गीता 2.61] इत्य् आदिना । तथा शुद्धान्तःकरणत्वाभावेन ज्ञान-भूमिकाम् अधिरोढुम् असमर्थानां योगिनां तद्-आरोहणार्थम् उपायवतां कर्म-योगेन मद्-अर्पित-निष्काम-कर्मणा निष्ठा मर्यादा स्थापिता । ते खलु कर्मित्वेनैव ख्यापितेत्य् अर्थः— धर्म्याद् धि युद्धाच् छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते [गीता 2.31] इत्य् आदिना । तेन कर्मिणः ज्ञानिनः इति नाम-मात्रेणैव द्वैविध्यम् । वस्त्गुतस् तु कर्मिण एव कर्मिभिः शुद्ध-चित्ता ज्ञानिनो भवन्ति । ज्ञानिन एव भक्त्या मुच्यन्त इति मद्-वाक्य-समुदायार्थ इति भावः ॥3॥

बलदेवः : एवं पृष्टो भगवान् उवाच लोकेऽस्मिन्न् इति । हे अनघ निर्मल-बुद्धे पार्थ ज्यायसी चेद् इति कर्म-बुद्धि-साङ्ख्य-बुद्ध्योर् गुण-प्रधान-भावं जानन्न् अपि तमस्-तेजसोर् इव विरुद्धयोस् तयोः कथम् एकाधिकारित्वम् इति शङ्कया प्रेरितः पृच्छसीति भावः । अस्मिन् मुमुक्षुतयाभिमते शुद्धाशुद्ध-चित्ततया द्विविधे लोके जने द्विविधा निष्ठा स्थितिर् मया सर्वेश्वरेण पुरा पूर्वाध्याये प्रोक्ता । निष्ठेत्य् एक-वचनेन एकात्मोद्देश्यत्वाद् एकैव निष्ठा साध्य-साधन-दशा-द्वय-भेदेन द्वि-प्रकारा न तु द्वे निष्ठे इति सूच्यते । एवम् एवाग्रे वक्ष्यति एकं साङ्ख्यं च योगं च [गीता 5.5] इति । तां निष्ठां द्वैविध्येन दर्शयति ज्ञानेति । साङ्ख्य-ज्ञान अर्ह आद्यच् । तद्-वतां ज्ञानिनां ज्ञान-योगेन निष्ठा-स्थितिर् उक्ता प्रजहाति यदा कामान् [गीता 2.55] इत्य् आदिना । ज्ञानम् एव योगो युज्यते आत्मनानेनेति-व्युत्पत्तेः । योगिनां निष्काम-कर्मवतां कर्म-योगेन निष्ठा स्थितिर् उक्ता कर्मण्य् एवाधिकारस् ते [गीता 2.47] इत्य् आदिना । कर्मैव योगो युज्यते ज्ञान-गर्भया चित्त-शुद्धयानेनेति व्युत्पत्तेः । एतद् उक्तं भवति— न खलु मुमुक्षुर् जनस् तदैव शमाद्य्-अङ्गिकां ज्ञान-निष्ठां लभते । किन्तु साचारेण कर्म-योगेन चित्त-मालिन्यं निर्धूयैवेत्य् एतद् एव मया प्राग् अभाणि एषा तेऽभिहिता साङ्ख्ये [गीता 2.39] इत्य् आदिना ।

(3.4)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]