Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे । तद् एकं वद निश्चित्य येन श्रेयोऽहम् आप्नुयाम् ॥

श्रीधरः : ननु धर्म्याद् धि युद्धाच् छ्रेयोऽन्यत् क्षत्रियस्य न विद्यत इत्य् आदिना कर्मणोऽपि श्रेष्ठत्व्म् उक्तम् एव इत्य् आशङ्क्याह व्यामिश्रेणेति । क्वचित् कर्म-प्रशंसा क्वचित् ज्ञान-प्रशंसा इत्य् एवं व्यामिश्रं सन्देहोऽपादकम् इव यद् वाक्यं तेन मे मम बुद्धिं मतिम् उभयत्र दोलायितां कुर्वन् मोहयसीव । अत उभयोर् मध्ये यद् भद्रं तद् एकं निश्चित्य वदेति । यद् वा, इदम् एव श्रेयः-साधनम् इति निश्चित्य येनानुष्ठितेन श्रेयो मोक्षम् अहम् आप्नुयां प्राप्स्यामि तद् एवैकं निश्चित्य वदेत्य् अर्थः ॥2॥

मधुसूदनः : ननु नाहं कंचिद् अपि प्रतारयामि किं पुनस् त्वाम् अतिप्रियम् । त्वं तु किं मे प्रतारणा-चिह्नं पश्यसीति चेत् तत्राह व्यामिश्रेणेति । तव वचनं व्यामिश्रं न भवत्य् एव मम त्व् एकाधिकारिकत्व-भिन्नाधिकारिकत्व-सन्देहाद् व्यामिश्रं सङ्कीर्णार्थम् इव ते यद् वाक्यं मां प्रति ज्ञान-कर्म-निष्ठा-द्वय-प्रतिपादकं त्वं मे मम मन्द-बुद्धेर् वाक्य-तात्पर्यापरिज्ञानाद् बुद्धिम् अन्तःकरणं मोहयसीव भ्रान्त्या योजयसीव । परम-कारुणिकत्वात् त्वं न मोहयस्य् एव मम तु स्वाशय-दोषान् मोहो भवतीतीवश-शब्दार्थः । एकाधिकारित्वे विरुद्धयोः समुच्चयानुपपत्तेर् एकार्थत्वाभावेन च विकल्पानुपपत्तेः प्राग्-उक्तेर् यद्य् अधिकारि-भेदं मन्यसे तदैकं मां प्रति विरुद्धयोर् निष्ठयोर् उपदेशआयोगात् तज् ज्ञानं वा कर्म वैकम् एवाधिकारं मे निश्चित्य वद । येनाधिकार-निश्चय-पुरःसरम् उक्तेन त्वया मया चानुष्ठितेन ज्ञानेन कर्मणा वैकेन श्रेयो मोक्षम् अहम् आप्नुयां प्राप्तुं योग्यः स्याम् ।

एवं ज्ञान-कर्म-निष्ठयोर् एकाधिकारित्वे विकल्प-समुच्चययोर् असम्भवाद् अधिकारि-भेद-ज्ञानायार्जुनस्य प्रश्न इति स्थितम् ।

इहेतरेषां कुमतं समस्तं

श्रुति-स्मृति-न्याय-बलान् निरस्तम् ।

पुनः पुनर् भाष्य-कृतातियत्नाद्

अतो न तत् कर्तुम् अहं प्रवृत्तः ॥

भाष्य-कार-मत-सार-दर्शिना

ग्रन्थ-मात्रम् इह योज्यते मया ।

आशयो भगवतः प्रकाश्यते

केवलं स्व-वचसो विशुद्धये ॥2॥

विश्वनाथः : भो वयस्य अर्जुन ! सत्यं गुणातीता भक्तिः सर्वोत्कृष्टैव । किन्तु सा यादृच्छिक-मद्-ऐकान्तैक-महा-भक्त-कृपैक-लभ्यत्वात् पुरुसोद्यम-साध्या न भवति | अत एव निस्त्रैगुण्यो भव गुणातीतया मद्-भक्त्या त्वं निस्त्रैगुण्यो भूया इत्य् आशीर्वाद एव दत्तः । स च यदा फलिष्यति तदा तादृश-यादृच्छिकैकान्तिक-भक्त-कृपया प्राप्ताम् अपि लप्स्यसे । साम्प्रतं तु कर्मण्य् एवाधिकारस् ते इति मयोक्तं चेत्, सत्यम् । तर्हि कर्मैव निश्चित्य कथं न ब्रूषे । किम् इति सन्देह-सिन्धौ मां क्षिपसीत्य् आह व्यामिश्रेणेति । विशेषतः आ सम्यक्तया मिश्रणं नाना-विधार्थ-मिलनं यत्र तेन वाक्येन मे बुद्धिं मोहयसि । तथा हि कर्मण्य् एवाधिकारस् ते [गीता 2.47], सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते [गीता 2.48],

बुद्धि-युक्तो जहातीह उभे सुकृत-दुष्कृते ।

तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ [गीता 2.50]

इति योग-शब्द-वाच्यं ज्ञानम् अपि ब्रवीषि । यदा ते मोह-कलिलं [गीता 2.52] इत्य् अनेन ज्ञानं केवलम् अपि ब्रवीषि । किं चात्र इव-शब्देन त्वद्-वाक्यस्य वस्तुतो नास्ति नानार्थ-मिश्रितत्वम् । नापि कृपालोस् तव मन्-मोहनेच्छा । नापि मम तत्-तद्-अर्थानभिज्ञत्वम् इति भावः । अयं गूढोऽभिप्रायः राजसात् कर्मणः सकाशात् सात्त्विकं कर्म श्रेष्ठं, तच् च सात्त्विकम् एव । निर्गुण-भक्तिश् च तस्माद्न् अतिश्रेष्ठैव । तत्र सा यदि मयि न सम्भवेद् इति ब्रूषे, तदा सात्त्विकं ज्ञानम् एवैकं माम् उपदिश । तत एव दुःख-मयात् संसार-बन्धनान् मुक्तो भवेयम् इति ॥2॥

बलदेवः : व्यामिश्रेणेति । साङ्ख्य-बुद्धि-योग-बुद्ध्योर् इन्द्रिय-निवृत्ति-रूपयोः साध्य-साधकत्वावरोधि यद् वाक्यं तद् व्यामिश्रम् उच्यते । तेन मे बुद्धिं मोहयसीव । वस्तुतस् तु सर्वेश्वरस्य मत्-सखस्य च मे मन्-मोहकता नास्त्य् एव । मद्-बुद्धि-दोषाद् एवं प्रयेम्य् अहम् अतीवशब्दार्थः । तत् तस्माद् एकम् अव्यामिश्रं वाक्यं वद । न कर्मणा न प्रजया धनेन त्यागेनैकेनामृतत्वम् आनशुर् नास्त्य् अकृतः कृतेन इति श्रुतिवत् । येनाहम् अनुष्ठेयं निश्चित्यात्मनः श्रेयः प्राप्नुयाम् ॥2॥

(3.3)

श्री-भगवान् उवाच—

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]