Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् सर्व-गीतार्थ-सूत्रणं नाम

द्वितीयोऽध्यायः ॥2॥

विश्वनाथः : उपसंहरति एषेति । ब्राह्मी ब्रह्म-प्रापिका । अन्त-काले मृत्यु-समयेऽपि । किं पुनर् आबाल्यम् ॥72॥

ज्ञानं कर्म च विस्पष्टम् अस्पष्टं भक्तिम् उक्तवान् । अतएवायम् अध्यायः श्री-गीता-सूत्रम् उच्यते ॥

इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।

श्री-गीतासु द्वितीयोऽयं सङ्गतः सङ्गतः सताम् ॥2॥

बलदेवः : स्थित-प्रज्ञतां स्तौति एषेति । ब्राह्मी ब्रह्म-प्रापिका । अन्त-काले चरमे वयसि । किं पुनर् आकौमारं ब्रह्म ऋच्छति लभते । निर्वाणम् अमृत-रूपं तत् प्रदम् इत्य् अर्थः । ननु तस्यां स्थितः कथं ब्रह्म प्राप्नोति । तत्-प्राप्तेस् तद्-भक्ति-हेतुकत्वाद् इति चेद् उच्यते । तस्यास् तद्-भक्ति-हेतुकत्वात् तद्-भक्ति-हेतुत्वाच् च तत्-प्रापकतेति ॥72॥

निष्काम-कर्मभिर् ज्ञानी हरिम् एव स्मरन् भवेत् ।

अन्यथा विघ्न एवेति द्वितीयोऽध्याय-निर्णयः ॥

इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये द्वितीयोऽध्यायः ।

||2||

अथ तृतीयोऽध्यायः

(3.1)

अर्जुन उवाच— ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन । तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥

श्रीधरः :

साङ्ख्ये योगे च वैषम्यं मत्वा मुग्धाय जिष्णवे ।

तयोर् भेद-निरासाय कर्म-योगे उदीर्यते ॥

एवं तावद् अशोच्यान् अन्वशोचस् त्वम् [गीता 2.11] इत्य् आदिना प्रथमं मोक्ष-साधनत्वेन देहात्म-विवेक-बुद्धिर् उक्ता । तद्-अनन्तरम् एषा तेऽभिहिता साङ्ख्ये बुद्धिर् योगे त्व् इमां शृणु [गीता 2.39] इत्य् आदिना कर्म चोक्तम् । न च तयोर् गुण-प्रधान-भावः स्पष्टं दर्शितः । तत्र बुद्धि-युक्तस्य स्थित-प्रज्ञस्य निष्कामत्व-नियतेन्द्रियत्व-निरहङ्कारत्वाद्य्-अभिधानाद् एषा ब्राह्मी स्थितिः पार्थ [गीता 2.72] इति सप्रशंसम् उपसंहाराच् च बुद्धि-कर्मणोर् मध्ये बुद्धेः श्रेष्ठत्वं भगवतोऽभिप्रेतं मन्वानोऽर्जुन उवाच ज्यायसी चेद् इति । कर्मणः सकाशात् मोक्षान्तरङ्गत्वेन बुद्धिर् ज्यायसी अधिकतरा श्रेष्ठा चेत् तव संमता तर्हि किम् अर्थं तस्माद् युध्यस्वेति तस्माद् उत्तिष्टेति च वारं वारं वदन् घोरे हिंसात्मके कर्मणि मां नियोजयसि प्रवर्तयसि ॥1॥

मधुसूदनः : एवं तावत् प्रथमेनाध्यायेनोपोद्घातितो द्वितीयेनाध्यायेन कृत्स्नः शास्त्रार्थः सूत्रितः । तथा हि—आदौ निष्काम-कर्म-निष्ठा । ततोऽन्तःकरण-शुद्धिः । ततः शम-दमादि-साधन-पुरःसरः सर्व-कर्म-संन्यासः । ततो वेदान्त-वाक्य-विचार-सहिता भगवद्-भक्ति-निष्ठा । ततस् तत्त्व-ज्ञान-निष्ठा तस्याः फलं च त्रिगुणात्मकाविद्या-निवृत्त्या जीवन्-मुक्तिः प्रारब्ध-कर्म-फल-भोग-पर्यन्तं तद्-अन्ते च विदेह-मुक्तिः । जीवन्-मुक्ति-दशायां च परम-पुरुषार्थालम्बनेन पर-वैराग्य-प्राप्तिर् दैव-सम्पद्-आख्या च शुभ-वासना तद्-उपकारिण्य्-आदेया । आसुर-सम्पदस् तु राजसी तामसी चेति हेयोपादेय-विभागेन कृत्स्न-शास्त्रार्थ-परिसमाप्तिः ।

तत्र योगस्थः कुरु कर्माणि [गीता 2.48] इत्यादिना सूत्रिता सत्त्व-शुद्धि-साधन-भूता निष्काम-कर्म-निष्ठा सामान्य-विशेष-रूपेण तृतीय-चतुर्थाभ्यां प्रपञ्च्यते । ततः शुद्धान्तःकरणस्य शम-दमादि-साधन-सम्पत्ति-पुरःसरा विहाय कामान् यः सर्वान् [गीता 2.71] इत्य् आदिना सूत्रिता सर्व-कर्म-संन्यास-निष्ठा सङ्क्षेप-विस्तर-रूपेण पञ्चम-षष्ठाभ्याम् । एतावता च त्वं-पदार्थोऽपि निरूपितः । ततो वेदान्त-वाक्य-विचार-सहिता युक्त आसीत मत्-परः [गीता 2.61] इत्य् आदिना सूत्रितानेक-प्रकारा भगवद्-भक्ति-निष्ठाध्याय-षट्केन प्रतिपाद्यते । तावता च तत्-पदार्थोऽपि निरूपितः । प्रत्य् अध्यायं चावान्तर-सङ्गतिम् अवान्तर-प्रयोजन-भेदं च तत्र तत्र प्रदर्शयिष्यामः । ततस् तत्त्वं-पदार्थैक्य-ज्ञान-रूपा वेदाविनाशिनं नित्यं [गीता 2.21] इत्य् आदिना सूत्रिता तत्त्व-ज्ञान-निष्ठा त्रयोदशे प्रकृति-पुरुष-विवेक-द्वारा प्रपञ्चिता । ज्ञान-निष्ठायां च फलं त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन [गीता 2.45] इत्य् आदिना सूत्रिता त्रैगुण्य-निवृत्तिश् चतुर्दशे सैव जीवन्-मुक्तिर् इति गुणातीत-लक्षण-कथनेन प्रपञ्चिता । तदा गन्तासि निर्वेदं [गीता 2.52] इत्य् आदिना सूत्रिता पर-वैराग्य-निष्ठा संसार-वृक्ष-च्छेद-द्वारेण पञ्च-दशे । दुःखेष्व् अनुद्विग्न-मनाः [गीता 2.56] इत्य् आदिना स्थित-प्रज्ञ-लक्षणेन सूत्रिता पर-वैराग्योपकारिणी दैवी सम्पद् आदेया याम् इमां पुष्पितां वाचं [गीता 2.42] इत्य् आदिना सूत्रिता तद्-विरोधिन्य् आसुरी सम्पच् च हेया षोडशे । दैव-सम्पदो ऽसाधारणं कारणं च सात्त्विकी श्रद्धा निर्द्वन्द्वो नित्य-सत्त्व-स्थो [गीता 2.45] इत्य् आदिना सूत्रिता तद्-विरोधि-परिहारेण सप्तदशे । एवं सफला ज्ञान-निष्ठाध्याय-पञ्चकेन प्रतिपादिता । अष्टादशेन च पूर्वोक्त-सर्वोपसंहार इति कृत्स्न-गीतार्थ-सङ्गतिः ।

तत्र पूर्वाध्याये साङ्ख्य-बुद्धिम् आश्रित्य ज्ञान-निष्ठा भगवतोक्ता एषा तेऽभिहिता साङ्ख्ये बुद्धिः [गीता 2.39] इति । तथा योग-बुद्धिम् आश्रित्य कर्म-निष्ठोक्ता योगे त्व् इमां शृणु इत्य् आरभ्य कर्मण्य् एवाधिकारस् ते .. मा ते सङ्गोऽस्त्व् अकर्मणि [गीता 2.47] इत्य् अन्तेन । न चानयोर् निष्ठयोर् अधिकारि-भेदः स्पष्टम् उपदिष्टो भगवता । न चैकाधिकारिकत्वम् एवोभयोः समुच्चयस्य विवक्षितत्वाद् इति वाच्यम् । दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनञ्जय [गीता 2.49] इति कर्म-निष्ठाया बुद्धि-निष्ठापेक्षया निकृष्टत्वाभिधानात् । यावान् अर्थ उदपाने [गीता 2.46] इत्य् अत्र च ज्ञान-फले सर्व-कर्म-फलान्तर्भावस्य दर्शितत्वात् । स्थित-प्रज्ञ-लक्षणम् उक्त्वा च एषा ब्राह्मी स्थितिः पार्थ [गीता 2.72] इति स-प्रशंसम् ज्ञान-फलोपसंहारात् । या निशा सर्व-भूतानां [गीता 2.69] इत्य्-आदौ ज्ञानिनो द्वैत-दर्शनाभावेन कर्मानुष्ठानासम्भवस्य चोक्तत्वात् । अविद्या-निवृत्ति-लक्षणे मोक्ष-फले ज्ञान-मात्रस्यैव लोकानुसारेण साधनत्व-कल्पनात्, तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यतेऽनयनाय [çve.u. 3.8] इति श्रुतेश् च ।

ननु तर्हि तेजस्-तिमिरयोर् इव विरोधिनोर् ज्ञान-कर्मणोः समुच्चयासम्भवाद् भिन्नाधिकारिकत्वम् एवास्तु । सत्यम् । नैवं सम्भवति एकम् अर्जुनं प्रति तूभयोपदेशो न युक्तः । नहि कर्माधिकारिणं प्रति ज्ञान-निष्ठोपदेष्टुम् उचिता न वा ज्ञानाधिकारिणं प्रति कर्म-निष्ठा । एकम् एव प्रति विकल्पेनोभयोपदेश इति चेत्, न । उत्कृष्ट-निकृष्टयोर् विकल्पानुपपत्तेः । अविद्या-निवृत्त्य्-उपलक्षितात्म-स्वरूपे मोक्षे तारतम्यासम्भवाच् च । तस्माज् ज्ञान-कर्म-निष्ठयोर् भिन्नाधिकारिकत्वे एकं प्रत्युपदेशायोगाद् एकाधिकारिकत्वे च विरुद्धयोः समुच्चयासम्भवात् कर्मापेक्षया ज्ञान-प्रशस्त्यानुपपत्तेश् च विकल्पाभ्युपगमे चोत्कृष्टम् अनायास-साध्यं ज्ञानं विहाय निकृष्टम् अनेकायास-बहुलं कर्मानुष्ठातुम् अयोग्यम् इति मत्वा पर्याकुलीभूत-बुद्धिर् अर्जुन उवाच—ज्यायसी चेद् इति ।

हे जनार्दन ! सर्वैर् जनैर् अर्द्यते याच्यते स्वाभिलषित-सिद्धय इति त्वं तथाभूतो मयापि श्रेयोऽनिश्चयार्थं याच्यस इति नैवानुचितम् इति सम्बोधनाभिप्रायः । कर्मणो निष्कामाद् अपि बुद्धिर् आत्म-तत्त्व-विषया ज्यायसी प्रशस्ततरा चेद् यदि ते तव मता तत् तदा किं कर्मणि घोरे हिंसाद्य्-अनेकायास-बहुले माम् अतिभक्तं नियोजयसि कर्मण्य् एवाधिकारस् त इत्य् आदिना विशेषेण प्रेरयसि । हे केशव सर्वेश्वर । सर्वेश्वरस्य सर्वेष्ट-दायिनस् तव मां भक्तं शिष्यस् तेऽहं शाधि माम् इत्य् आदिना त्वद्-एक-शरणतयोपसन्नं प्रति प्रतारणा नोचितेत्य् अभिप्रायः ॥1॥

विश्वनाथः :

निष्कामम् अर्पितं कर्म तृतीये तु प्रपञ्च्यते ।

काम-क्रोध-जिगीषायां विवेकोऽपि प्रदर्श्यते ॥

पूर्व-वाक्येषु ज्ञान-योगान् निष्काम-कर्म-योगाच् च निस्त्रैगुण्य-प्रापकस्य गुणातीत-भक्ति-योगस्य उत्कर्षम् आकलय्य तत्रैव स्वौत्सुक्यम् अभिव्यञ्जन् स्व-धर्मे संग्रामे प्रवर्तकं भगवन्तं सख्य-भावेनोपालभते । ज्यायसी श्रेष्ठा बुद्धिर् व्यवसायात्मिका गुणातीता भक्तिर् इत्य् अर्थः । घोरे युद्ध-रूपे कर्मणि किं नियोजयसि प्रवर्तयसि । हे जनार्दन जनान् स्वजनान् स्वाज्ञया पीडयसीत्य् अर्थः । न च तवाज्ञा केनापि अन्यथा कर्तुं शक्यत इत्य् आह । हे केशव को ब्रह्मा ईशो महादेवः । ताव् अपि वयसे वशीकरोषि ॥1॥

बलदेवः :

तृतीये कर्म-निष्कामं विस्तरेणोपवर्णितम् ।

कामादेर् विजयोपायो दुर्जयस्यापि दर्शितः ॥

पूर्वत्र कृपालुः पार्थसारथिर् अज्ञान-कर्दम-निमग्नं जगत् स्वात्म-ज्ञानोपासनोपदेशेन समुद्दिधीर्षुस् तद्-अङ्ग-भूतां जीवात्म-याथात्म्य-बुद्धिम् उपदिश्य तद्-उपायतया निष्कामकम् अबुद्धिम् उपदिष्टवान् । अयम् एवार्थो विनिश्चयाय चतुर्भिर् अध्यायैर् विधान्तरैर् वर्ण्यते । तत्र कर्म-बुद्धि-निष्पाद्यत्वाज् जीवात्म-बुद्धेः श्रेष्ठं स्थितम् । तत्रार्जुनः पृच्छति ज्यायसीति । कर्मणा निष्कामाद् अपि चेत् तव तत्-साध्यत्वात् जीवात्म-बुद्धिर् ज्यायसी श्रेष्ठा मता । तर्हि तत्-सिद्धये मां घोरे हिंसाद्य्-अनेकायासे कर्मणि किं नियोजयसि तस्माद् युद्धस्वेत्य् आदिना कथं प्रेरयसि । आत्मानुभव-हेतु-भूता खलु सा बुद्धिर् निखिलेन्द्रिय-व्यापार-विरति-साध्या तद्-अर्थं तत्-स्वजातीयाः शमादय एव युज्येरन् न तु सर्वेन्द्रिय-व्यापार-रूपाणि तद्-विजातीयानि कर्माणीति भावः । हे जनार्दन श्रेयोऽर्थि-जन-याचनीय, हे केशव विधि-रुद्र-वश-कारिन् ।

क इति ब्रह्मणो नाम ईशोऽहं सर्व-देहिनाम् ।

आवां तवाङ्ग-सम्भूतौ तस्मात् केशव-नाम-भाग् ॥

इति हरि-वंशे कृष्णं प्रति रुद्रोक्तिः । दुर्लङ्घ्याज्ञस् त्वं श्रेयोऽर्थिना मयाभ्यर्थितो मम श्रेयो निश्चित्य ब्रूहीति भावः ॥1॥

(3.2)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]