Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः ।

इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥

श्रीधरः : इन्द्रिय-संयमस्य स्थित-प्रज्ञत्वे साधनत्वं चोक्तम् उपसंहरति तस्माद् इति । साधनत्वोपसंहारे तस्य प्रज्ञा प्रतिष्ठिता ज्ञातव्येत्य् अर्थः । महाबाहो ! इति सम्बोधयन् वैरि-निग्रहे समर्थस्य तवात्रापि सामर्थ्यं भवेद् इति सूचयति ॥68॥

मधुसूदनः : हि यस्माद् एवं तस्माद् इति । सर्वशः सर्वाणि समनस्कानि । हे महाबाहो इति सम्बोधयन् सर्व-शत्रु-निवारण-क्षमत्वाद् इन्द्रिय-शत्रु-निवारणेऽपि त्वं क्षमोऽसीति सूचयति । स्पष्टम् अन्यत् । तस्येति सिद्धस्य साधकस्य च परामर्शः । इन्द्रिय-संयमस्य स्थित-प्रज्ञं प्रति लक्षणत्वस्य मुमुक्षुं प्रति प्रज्ञा-साधनत्वस्य चोपसंहरणीयत्वात् ॥68॥

विश्वनाथः : यस्य निगृहीत-मनसः । हे महा-बाहो ! इति यथा शत्रून् निगृह्णासि, तथा मनोऽपि निगृहाणेति भावः ॥68॥

बलदेवः : तस्माद् इति । यस्य मन्-निष्ठ-मनसः प्रतिष्ठितात्म-निष्ठा भवति । हे महाबाहो इति यथा रिपून् निगृह्णासि तथेन्द्रियाणि निगृहाणेत्य् अर्थः । एभिः श्लोकैर् भगवन्-निविष्टतयेन्द्रिय-विजयः स्थित-प्रज्ञस्य सिद्धस्य स्वाभाविकः । साधकस्य तु साधन-भूत इति बोध्यम् ॥68॥

(2.69)

या निशा सर्व-भूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥

श्रीधरः : ननु न कश्चिद् अपि प्रसुप्त इव दर्शनादि-व्यापार-शून्यः सर्वात्मना निगृहीतेन्द्रियो लोके दृश्यते । अतोऽसक्तावितम् इदं लक्षणम् इत्य् आशङ्क्याह या निशेति । सर्वेषां भूतानां या निशा । निशेव निशा आत्म-निष्ठा । अज्ञान-ध्वान्तावृत-मतीनां तस्यां दर्शनादि-व्यापाराभावात् । तस्यां आत्म-निष्ठायां संयमी निगृहीतेन्द्रियो जाग्रति प्रबुध्यन्ते । सात्म-तत्त्वं पश्यतो मुनेर् निशा । तस्यां दर्शनादि-व्यापारस् तस्य नास्ति इत्य् अर्थः । एतद् उक्तं भवति—यथा दिवान्धानाम् उलुकादीनां रात्राव् एव दर्शनं न तु दिवसे । एवं ब्रह्मज्ञस्योन्मीलिताक्षस्यापि ब्रह्मण्य् एव दृष्टिः । न तु विषयेषु । अतो नासम्भावितम् इदं लक्षणम् इति ॥69॥

मधुसूदनः : तद् एवं मुमुक्षुणा प्रज्ञा-स्थैर्याय प्रयत्न-पूर्वकम् इन्द्रिय-संयमः कर्तव्य इत्य् उक्तं स्थित-प्रज्ञस्य तु स्वतः सिद्ध एव सर्वेन्द्रिय-संयम इत्य् आह या निशेति । या वेदान्त-वाक्य-जनित-साक्षात्कार-रूपाहं ब्रह्मास्मीति प्रज्ञा सर्व-भूतानाम् अज्ञानां निशेव निशा तान् प्रत्य् अप्रकाश-रूपत्वात् । तस्यां ब्रह्म-विद्या-लक्षणायां सर्व-भूत-निशायां जागर्ति अज्ञान-निद्रायाः प्रबुद्धः सन् सावधानो वर्तते संयमीन्द्रिय-संयमवान् स्थित-प्रज्ञ इत्य् अर्थः । यस्यां तु द्वैत-दर्शन-लक्षणायाम् अविद्या-निद्रायां प्रसुप्तान्य् एव भूतानि जाग्रति स्वप्नवद् व्यवहरन्ति सा निशा न प्रकाशत आत्म-तत्त्वं पश्यतोऽपरोक्षतया मुनेः स्थित-प्रज्ञस्य । यावद् धि न प्रबुध्यते तावद् एव स्वप्न-दर्शनं बोध्य-पर्यन्तत्वाद् भ्रमस्य तत्त्व-ज्ञान-काले तु न भ्रम-निमित्तः कश्चिद् व्यवहारः । तद् उक्तं वार्तिक-कारैः—

कारक-व्यवहारे हि शुद्धं वस्तु न वीक्ष्यन्ते ।

शुद्धे वस्तुनि सिद्धे च कारक-व्यापृतिस् तथा ॥

काकोलूक-निशेवायं संसारोऽज्ञात्म-वेदिनोः ।

या निशा सर्व-भूतानाम् इत्य् अवोचत् स्वयं हरिः ॥ इति ।

तथा च यस्य विपरीत-दर्शनं तस्य न वस्तु-दर्शनं विपरीत-दर्शनस्य वस्त्व्-अदर्शन-जन्यत्वात् । यस्य च वस्तु-दर्शनं तस्य न विपरीत-दर्शनं विपरीत-दर्शन-कारणस्य वस्त्व्-अदर्शनस्य वस्तु-दर्शनेन बाधितत्वात् । तथा च श्रुतिः—यत्र वा अन्यद् इव स्यात् तत्रान्योऽन्यत् पश्येत् । यत्र स्वस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत् ॥ इति विद्याविद्ययोर् व्यवस्थाम् आह । यथा काकस्य रात्र्य्-अन्धस्य दिनम् उलूकस्य दिवान्धस्य निशा रात्रौ पश्यतश् चोलूकस्य यद् दिनं रात्रिर् एव सा काकस्येति महद् आश्चर्यम् एतत् । अतस् तत्त्व-दर्शिभिः कथम् आविद्यक-क्रिया-कारकादि-व्यवहारः स्याद् इति स्वतः सिद्ध एव तस्येन्द्रिय-संयम इत्य् अर्थः ॥69॥

विश्वनाथः : स्थित-प्रज्ञस्य तु स्वतः-सिद्ध एव सर्वेन्द्रिय-निग्रह इत्य् आह येति । बुद्धिर् हि द्विविधा भवति आत्म-प्रवणा विषय-प्रवणा च । तत्र या आत्म-प्रवणा बुद्धिः सा सर्व-भूतानां निशा । निशायां किं किं स्याद् इति तस्यां स्वपन्तो जना यथा न जानन्ति, तथैव आत्म-प्रवण-बुद्धौ प्राप्यमाणं वस्तु सर्व-भूतानि न जानन्ति । किन्तु तस्यां संयमी स्थित-प्रज्ञो जागर्ति । न तु स्वपिति । अत आत्म-बुद्धि-निष्ठम् आनन्दं साक्षाद् अनुभवति । यस्यां विषय-प्रवणायां बुद्धौ भूतानि जाग्रति, तन्-निष्ठं विषय-सुख-शोक-मोहादिकं साक्षाद् अनुभवन्ति न तु तत्र स्वपन्ति । सा मुनेः स्थित-प्रज्ञस्य निशा तन्-निष्ठं किम् अपि नानुभवति इत्य् अर्थः । किन्तु पश्यतः सांसारिकानां सुख-दुःख-प्रदान् विषयान् तत्रौदासीन्येनावलोकयतः स्वभोग्यान् विषयान् अपि यथोचितं निर्लेपम् आददानस्येत्य् अर्थः ॥69॥

बलदेवः : साधकावस्थस्य स्थित-प्रज्ञस्येन्द्रिय-संयमः प्रयत्न-साध्य इत्य् उक्तम् । सिद्धावस्थस्य तु तस्य तन्-नियमः स्वाभाविक इत्य् आह या निशेति । विविक्तात्म-निष्ठा विषय-निष्ठा चेति बुद्धिर् द्विविधा । यात्म-निष्ठा बुद्धिः सर्व-भूतानां निशा-रूपकेणोपमात्र व्यज्यते रात्रि-तुल्या तद्वद् अप्रकाशिका । रात्राव् इवात्म-निष्ठायां बुद्धौ स्वपन्तो जनास् तल्-लभ्यम् आत्मानं सर्वे नानुभवन्तीत्य् अर्थः । संयमी जितेन्द्रियस् तु तस्यां जागर्ति न तु स्वपिति । तया लभ्यम् आत्मानम् अनुभवतीत्य् अर्थः । यस्यां विष्य-निष्ठायां बुद्धौ भूतानिओ जाग्रति विषय-भोगान् अनुभवन्ति न तु तत्र स्वपन्ति सा मुनेः स्थित-प्रज्ञस्य निशा । तस्य विषय-भोगाप्रकाशिकेत्य् अर्थः । कीदृशस्येत्य् आह पश्यत इति । आत्मानं साक्षाद् अनुभवतः प्रारब्धआकृष्टान् विषयान् अप्य् औदासीन्येन भुञ्जानस्य चेत्य् अर्थः । नर्तकी-मूर्ध-घटावधान-न्यायेनात्म-दृष्टेर् न तद्-अन्य-रस-ग्रह इति भावः ॥69॥

(2.70)

आपूर्यमाणम् अचल-प्रतिष्ठं

समुद्रम् आपः प्रविशन्ति यद्वत् ।

तद्वत् कामा यं प्रविशन्ति सर्वे

स शान्तिम् आप्नोति न काम-कामी ॥70॥

श्रीधरः : ननु विषयेषु दृष्ट्य्-अभावे कथम् असौ तान् भुङ्क्ते इत्य् अपेक्षायाम् आह आपूर्यमाणम् इति । नाना-नद-नदीन्भिर् आपूर्यमाणम् अपि अचल-प्रतिष्ठम् अनतिक्रान्त-मर्यादम् एव समुद्रं पुनर् अपि अन्या आपो यथा प्रविशन्ति तथा कामा विषया यं मुनिम् अन्तर्-दृष्टिं भोगैर् अविक्रियमाणम् एव प्रारब्ध-कर्मभिर् आक्षिप्ताः सन्तः प्रविशन्ति स शान्तिम् कैवल्यं प्राप्नोति । न तु काम-कामी भोग-कामना-शीलः ॥70॥

मधुसूदनः : एतादृशस्य स्थित-प्रज्ञस्य सर्व-विक्षेप-शान्तिर् अप्य् अर्थ-सिद्धेति स-दृष्टान्तम् आह आपूर्यमाणम् इति । सर्वाभिर् नदीभिर् आपूर्यमाणं सन्तं वृष्ट्य्-आदि-प्रभवा अपि सर्वा आपः समुद्रं प्रविशन्ति । कीदृशम् अचल-प्रतिष्ठम् अनतिक्रान्त-मर्यादम् । अचलानां मैनाकादीनां प्रतिष्ठा यस्मिन्न् इति वा गाम्भीर्यातिशय उक्तः । यद्वद् येन प्रकारेण निर्विकारत्वेन तद्वत् तेनैव निर्विकारत्व-प्रकारेण यं स्थित-प्रज्ञं निर्विकारम् एव सन्तं कामा अज्ञैर् लोकैः काम्यमानाः शब्दाद्याः सर्वे विषया अवर्जनीयतया प्रारब्ध-कर्म-वशात् प्रविशन्ति न तु विकर्तुं शक्नुवन्ति स महा-समुद्र-स्थानीयः स्थित-प्रज्ञः शान्तिं सर्व-लौकिकालौकिक-कर्म-विक्षेप-निवृत्तिं बाधितानुवृत्ताविद्या-कार्य-निवृत्तिं चाप्नोति ज्ञान-बलेन । न काम-कामी कामान् विषयान् कामयितुं शीलं यस्य स काम-काम्य् अज्ञः शान्तिं समाख्यातां नाप्नोति । अपि तु सर्वदा लौकिकालौकिक-कर्म-विक्षेपेण महति क्लेशार्णवे मग्नो भवतीति वाक्यार्थः । एतेन ज्ञानिन एव फल-भूतो विद्वत्-संन्यासस् तस्यैव च सर्व-विक्षेप-निवृत्ति-रूपा जीवन्-मुक्तिर् दैवाद्ध्नीन-विषय-भोगेऽपि निर्विकारतेत्य्-आदिकम् उक्तं वेदितव्यम् ॥70॥

विश्वनाथः : विषय-ग्रहणे क्षोभ-राहित्यम् एव निर्लेपेत्य् आह आपूर्यमाणम् इति । यथा वर्षासु इतस् ततः नादेया आपः समुद्रं प्रविशन्ति कीदृशम् । आ ईषद् अपि आपूर्यमाणम् तावतीभिर् अप्य् अद्भिः पूरयितुं न शक्यम् । अचल-प्रतिष्ठम् अनतिक्रान्त-मर्यादं तद्वद् एव कामा विषया यं प्रविशन्ति भोग्यत्वेनायान्ति । यथा अपां प्रवेशे अप्रवेशे वा समुद्रो न कम् अपि विशेषम् आपद्यते । एवम् एव यः कामानां भोगे अभोगे च क्षोभ-रहित एव स्यात् स स्थित-प्रज्ञः । शान्तिं ज्ञानम् ॥70॥

बलदेवः : उक्तं भावं स्फुटयन्न् आह आपूर्येति । स्वरूपेणैवापूर्यमाणं तथाप्य् अचल-प्रतिष्ठम् अनुल्लङ्घित-वेलं समुद्रं यथापोऽन्या वर्षोद्भवा नद्यः प्रविशन्ति, न तु तत्र किञ्चिद् विशेषं शक्नुवन्ति कर्तुं, तद्वत् सर्वे कामाः प्रारब्धाकृष्टा विषया यं प्रविशन्ति न तु विकर्तुं प्रभवन्ति स शान्तिम् आप्नोति । शब्दादिषु तद् इन्द्रिय-गोचरेष्व् अपि सत् स्वात्मानन्दानुभव-तृप्तैर् विकार-लेशम् अप्य् अविन्दन् स्थित-प्रज्ञ इत्य् अर्थः । यः काम-कामी विषय-लिप्सुः स तूक्त-लक्षणां शान्तिं नाप्नोति ॥70॥

(2.71)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]