Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम् ॥

श्रीधरः : इन्द्रिय-निग्रहस्य स्थित-प्रज्ञता-साधनत्वं व्यतिरेक-मुखेनोपपादयति नास्तीति । अयुक्तस्य अवशी-कृतेन्द्रियस्य नास्ति बुद्धिः । शास्त्राचार्योपदेशाभ्याम् आत्म-विषया बुद्धिः प्रज्ञैव नोत्पद्यते । कुतस् तस्याः प्रतिष्ठा-वार्ता । कुत इत्य् अत्राह न चेति । न चायुक्तस्य भावना ध्यानम् । भावनया हि बुद्धेर् आत्मनि प्रतिष्ठा भवति, सा च अयुक्तस्य यतो नास्ति । न चाभावयतः आत्म-ध्यानम् अकुर्वतः शान्तिः आत्मनि चित्तोपरमः । अशान्तस्य कुतः सुखम् मोक्षानन्द इत्य् अर्थः ॥66॥

मधुसूदनः : इमम् एवार्थं व्यतिरेक-मुखेन द्रढयति नास्तीति । अयुक्तस्याजित-चित्तस्य बुद्धिर् आत्म-विषया श्रवण-मननाख्य-वेदान्त-विचार-जन्या नास्ति नोत्पद्यते । तद्-बुद्ध्य्-अभावे न चायुक्तस्य भावना निदिध्यासनात्मिका विजातीय-प्रत्ययानन्तरितसजातीय-प्रत्यय-प्रवाह-रूपा । सर्वत्र नञोऽस्तीत्य् अनेनान्वयः । न चाभावयत आत्मानं शान्तिः सकार्याविद्या-निवृत्ति-रूपा वेदान्त-वाक्य-जन्या ब्रह्मात्मैक्य-साक्षात्-कृतिः । अशान्तस्यात्म-साक्षात्कार-शून्यस्य कुतः सुखं मोक्षानन्द इत्य् अर्थः ॥66॥

विश्वनाथः : उक्तम् अर्थं व्यतिरेक-मुखेन द्रढयति नास्तीति । अयुक्तस्यावशीकृत-मनसो बुद्धिर् आत्म-विषयिणी प्रज्ञा नास्ति । अयुक्तस्य तादृश-प्रज्ञा-रहितस्य भावना परमेश्वर-ध्यानं च । अभावयतोऽकृत-ध्यानस्य शान्तिर् विषयोपरमो नास्ति । अशान्तस्य सुखम् आत्मानन्दः ॥66॥

बलदेवः : पूर्वोक्तम् अर्थं व्यतिरेक-मुखेनाह अयुक्तस्यायोगिनो मद्-अनिवेशित-मनसो बुद्धिर् उक्त-लक्षणा नास्ति न भवति । अत एव तस्य भावना तादृग्-आत्म-चिन्तापि नास्ति । तादृशम् आत्मानम् अभावयतः शान्तिर् विषय-तृष्णा-निवृत्तिर् नास्ति । अशान्तस्य तत्-तृष्णाकुलस्य सुखम् स्व-प्रकाशानन्दात्मानुभव-लक्षणं कुतः स्यात् ॥66॥

(2.67)

इन्द्रियाणां हि चरतां यन् मनोऽनुविधीयते । तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि ॥

श्रीधरः : नास्ति बुद्धिर् अयुक्तस्य [गीता 2.66] इत्य् अत्र हेतुम् आह इन्द्रियाणाम् इति । इन्द्रियाणाम् अवशीकृतानां स्वैरं विषयेषु चरतां मध्ये यदैवैकम् इन्द्रियं मनोऽनुविधीयते |वशीकृतं सद्-इन्द्रियेण सह गच्छति, तदैवैकम् इन्द्रियस्य मनसः पुरुषस्य वा प्रज्ञां बुद्धिं हरति विषय-विक्षिप्तां करोति । किम् उत वक्तव्यं बहूनि प्रज्ञां हरन्तीति । यथा प्रमत्तस्य कर्णधारस्य नावं वायुः सर्वतः परिभ्रमयति तद्वद् इति ॥67॥

मधुसूदनः : अयुक्तस्य कुतो नास्ति बुद्धिर् इत्य् अत आह इन्द्रियाणाम् इति । चरतां स्व-विषयेषु स्व-स्व-विषयेषु प्रवर्तमानानाम् अवशीकृतानाम् इन्द्रियाणां मध्ये यद् एकम् अपीन्द्रियम् अनुलक्ष्यीकृत्य मनो विधीयते प्रेर्यते प्रवर्तते इति यावत् । कर्म-कर्तरि ल-कारः । तत् इन्द्रियम् एकम् अपि मनसानुसृतम् अस्य साधकस्य मनसो वा प्रज्ञाम् आत्म-विषयां शास्त्रीयां हरति अपनयति मनसस् तद्-विषयाविष्टत्वात् । यदैकम् अपीन्द्रियं प्रज्ञां हरति तदा सर्वाणि हरन्तीति किम् उ वक्तव्यम् इत्य् अर्थः ।

दृष्टान्तस् तु स्पष्टः । अभ्यस्येति वायोर् नौका-हरण-सामर्थ्यं न भुवीति सूचयितुम् अम्भसीत्य् उक्तम् । एवं दार्ष्टान्तिकेऽप्य् अम्भः-स्थानीये मनश् चाञ्चल्ये सत्य् एव प्रज्ञा-हरण-सामर्थ्यम् इन्द्रियस्य न तु भू-स्थानीये मनः-स्थैर्य इति सूचितम् ॥67॥

विश्वनाथः : अयुक्तस्य बुद्धिर् नास्तीत्य् उपपादयति इन्द्रियाणां स्व-स्व-विषयेषु चरतां मध्ये यन् मम एकम् इन्द्रियम् अनुविधीयते । पुंसां सर्वेन्द्रियानुवर्तिः क्रियते, तद् एव मनोऽस्य प्रज्ञां बुद्धिं हरति । यथाम्भसि नीयमानां नावं प्रतिकूलो वायुः ॥67॥

बलदेवः : मन्-निवेशित-मनस्कतयेइन्द्रिय-नियमनाभावे दोषम् आह इन्द्रियाणाम् इति । विषयेषु चरताम् अविजितानाम् इन्द्रियाणां मध्ये यद् एकं श्रोत्रं वा चक्षुर् वानुलक्ष्यीकृत्य मनो विधीयते प्रवर्तते, तद् एकम् एवेन्द्रियं मनसानुगतम् अस्य प्रवर्तकस्य प्रज्ञां विविक्तात्म-विषयां हरत्य् अपनयति मनससस् तद्-विषयाकृष्टत्वात् । किं पुनः ? सर्वाणि तानीति । प्रतिकूलो वायुर् यथाम्भसि नीयमानां नावं तद्वत् ॥67॥

(2.68)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]