Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

राग-द्वेष-वियुक्तैस् तु विषयान् इन्द्रियैश् चरन् । आत्म-वश्यैर् विधेयात्मा प्रसादम् अधिगच्छति ॥

श्रीधरः : नन्व् इन्द्रियाणां विषय-प्रवण-स्वभावानां निरोद्धुम् अशक्यत्वाद् अयं दोषो दुष्परिहर इति स्थित-प्रज्ञत्वं कथं स्यात् ? इत्य् आशङ्क्याह राग-द्वेष इति द्वाभ्याम् । राग-द्वेष-रहितैः विगत-दर्पैर् इन्द्रियैः विषयांश् चरन्न् उपभुञ्जानोऽपि प्रसादं शान्तिं प्राप्नोति । राग-द्वेष-राहित्यम् एवाह आत्मेति । आत्मनो मनसः वश्यैर् इन्द्रियैः विधेयो वशवर्ती आत्मा मनो यस्येति । अनेनैव कथं व्रजेतेत्य् अस्य चतुर्थ-प्रश्नस्य स्वाधीनैर् इन्द्रियैर् विषयान् गच्छतीत्य् उत्तरम् उक्तं भवति ॥64॥

मधुसूदनः : मनसि निगृहीते तु बाह्येन्द्रिय-निग्रहाभावेऽपि न दोष इति वदन् किं व्रजेतेत्य् अस्योत्तरम् आहाष्टभिः । योऽसमाहित-चेताः स बाह्येन्द्रियाणि निगृह्यापि राग-द्वेष-दुष्टेन मनसा विषयांश् चिन्तयन् पुरुषार्थाद् भ्रष्टो भवति । विधेयात्मा तु तु-शब्धः पूर्वस्माद् व्यतिरेकार्थः । वशीकृतान्तः-करणस् तु आत्म-वश्यैर् मनोऽधीनैः स्वाधीनैर् इति वा राग-द्वेषाभ्यां वियुक्तैर् विरहितैर् इन्द्रियैः श्रोत्रादिभिर् विषयान् शब्दादीन् अनिषिद्धांश् चरन्न् उपलभमानः प्रसादं प्रसन्नातां चित्तस्य स्वच्छतां परमात्म-साक्षात्कार-योग्यताम् अधिगच्छति । राग-द्वेष-प्रयुक्तानीन्द्रियाणि दोष-हेतुतां प्रतिपद्यन्ते । मनसि स्व-वशे तु न राग-द्वेषौ । तयोर् अभावे च न तद्-अधीनेन्द्रिय-प्रवृत्तिः । अवर्जनीयतया तु विषयोपलम्भो न दोषम् आवहतीति न शुद्धि-व्याघात इति भावः ।

एतेन विषयाणां स्मरणम् अपि चेद् अनर्थ-कारणं सुतरां तर्हि भोगस् तेन जीवनार्थं विषयान् भुञ्जानः कथम् अनर्थं न प्रतिपद्येतेति शङ्का निरस्ता । स्वाधीनैर् इन्द्रियैर् विषयान् प्राप्नोतीति च किं व्रजेतेति प्रश्नस्योत्तरम् उक्तं भवति ॥64॥

विश्वनाथः : मानस-विषय-ग्रहणाभावे सति स्व-वश्यैर् इन्द्रियैर् विषय-ग्रहणेऽपि न दोष इति वदन् स्थित-प्रज्ञो व्रजेत किम् इत्य् अस्योत्तरम् आह रागेति । विधेयो वचने स्थ्त आत्मा मनो यस्य सः ।

विधेयो विनय-ग्राही वचने स्थित आश्रवः ।

वश्यः प्रणयो निभृत-विनीत-प्रश्रिताः ॥ इत्य् अमरः ।

प्रसादम् अधिगच्छतीत्य् एतादृशस्याधिकारिणो विषय-ग्रहणम् अपि न दोष इति किं वक्तव्यम् ? प्रत्युत गुण एवेति । स्थित-प्रज्ञस्य विषय-त्याग-स्वीकाराव् एव आसन-व्रजने ते उभे अपि तस्य भद्रे इति भावः ॥64॥

बलदेवः : मनसि निर्जिते श्रोत्रादि-निर्जयाभावोऽपि न दोष इति ब्रुवन् व्रजेत किम् इत्य् असोत्तरम् आह रागेति आदिभिर् अष्टभिः । विजित-बहिर्-इन्द्रियोऽपि मद्-अनर्पित-मनाः परमार्थाद् विच्युत इत्य् उक्तम् । यो विधेयात्मा स्वाधीन-मना मद्-अर्पित-मनास् तत एव निदग्ध-रागादि-मनो-मलः स त्व् आत्म-वश्यैर् मनोऽधीनैर् अत एव राग-द्वेषाभ्यां वियुक्तैर् इन्द्रियैः श्रोत्राद्यैर् विषयान् निषिद्धान् शब्दादींश् चरन् भुञ्जानोऽपि प्रसादं विषयासक्त्य्-आदि-मलानागमाद् विमल-मनस् तम् अधिगच्छतीत्य् प्राप्नोतीत्य् अर्थः ॥64॥

(2.65)

प्रसादे सर्व-दुःखानां हानिर् अस्योपजायते । प्रसन्न-चेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ॥

श्रीधरः : प्रसादे सति किं स्याद् इत्य् अत्राह प्रसाद इति । प्रसादे सति सर्व-दुःख-नाशः । ततश् च प्रसन्न-चेतसो बुद्धिः प्रतिष्ठिता भवतीत्य् अर्थः ॥65॥

मधुसूदनः : प्रसादम् अधिगच्छतीत्य् उक्तं तत्र प्रसादे सति किं स्याद् इत्य् उच्यते प्रसाद इति । चित्तस्य प्रसादे स्वच्छत्व-रूपे सति सर्व-दुःखानाम् आध्यात्मिकादीनाम् अज्ञान-विलसितानां हानिर् विनाशोऽस्य यतेर् उपजायते । हि यस्मात् प्रसन्न-चेतसो यतेर् आशु शीघ्रम् एव बुद्धिर् ब्रह्मात्मैक्याकारा पर्यवतिष्ठते परि समन्ताद् अवतिष्ठते स्थिरा भवति विपरीत-भावनादि-प्रतिबन्धाभावात् । ततश् च प्रसादे सति बुद्धि-पर्यवस्थानं ततस् तद्-विरोध्य्-अज्ञान-निवृत्तिः । ततस् तत्-कार्य-सकल-दुःख-हानिर् इति क्रमेऽपि प्रसादे यत्राधिक्याय सर्व-दुःख-हानि-करत्व-कथनम् इति न विरोधः ॥65॥

विश्वनाथः : बुद्धिः पर्यवतिष्ठते सर्वतो-भावेन स्वाभीष्टंप्रति स्थिरी-भवतीति विषय-ग्रहणाभावाद् अपि समुचित-विषय-ग्रहणं तस्य सुखम् इति भावः । प्रसन्न-चेतसो इति चित्त-प्रसादो भक्त्यैवेति ज्ञेयम् । तया विना तु न चित्त-प्रसाद इति प्रथम-स्कन्ध एव प्रपञ्चितम् । कृत-वेदान्त-शास्त्रस्यापि व्यासस्याप्रसन्न-चित्तस्य श्री-नारदोपदिष्टया भक्त्यैव चित्त-प्रसाद-दृष्टेः ॥65॥

बलदेवः : प्रसादे सति किं स्याद् इत्य् आह अस्य योगिनो मनः प्रसादे सति सर्वेषां प्रकृति-संसर्ग-कृतानां दुःखानां हानिर् उपजायते । प्रसन्न-चेतसः स्वात्म-याथात्म्य-विषया बुद्धिः पर्यवतिष्ठते स्थिरा भवति ॥65॥

(2.66)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]