Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

तानि सर्वाणि संयम्य युक्त आसीत मत्-परः ।

वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥

श्रीधरः : यस्माद् एवं तस्मात् तानीति । युक्तो योगी तानि इन्द्रियाणि संयम्य मत्-परः सन्न् आसीत । यस्य वशे वशवर्तिनीन्द्रियाणि । एतेन च कथम् आसीतेति प्रश्नस्य वशीकृतेन्द्रियः सन्न् आसीतेति ॥61॥

मधुसूदनः : एवं तर्हि तत्र कः प्रतीकार इत्य् अत आह तानीति । तानीन्द्रियाणि सर्वाणि ज्ञान-कर्म-साधन-भूतानि संयम्य वशीकृत्य युक्तः समाहितो निगृहीत-मनाः सन्न् आसीत निर्वापारस् तिष्ठेत् । प्रमाथिनां कथं स्व-वशीकरणम् इति चेत् तत्राह मत्-पर इति । अहं सर्वात्मा वासुदेव एव पर उत्कृष्ट उपादेयो यस्य स मत्-पर एकान्त-मद्-भक्त इत्य् अर्थः । तथा चोक्तम् न वासुदेव-भक्तानाम् अशुभं विद्यते क्वचित् इति । यथा हि लोके बलवन्तं राजानम् आश्रित्य दस्यवो निगृह्यन्ते राजाश्रितोऽयम् इति ज्ञात्वा च स्वयम् एव तद्-वश्या भवन्ति तथैव भगवन्तं सर्वान्तर्यामिनम् आश्रित्य तत्-प्रभावेणैव दुष्टानीन्द्रियाणि निग्राह्याणि पुनश् च भगवद्-आश्रितोऽयम् इति मत्वा तानि तद्-वश्यान्य् एव भवन्तीति भावः । यथा च भगवद्-भक्तेर् महा-प्रभावत्वं तथा विस्तरेणाग्रे व्याख्यास्यामः । इन्द्रिय-वशीकारे फलम् आह वशे हीति । स्पष्टम् । तद् एतद् वशीकृतेन्द्रियः सन्न् आसीतेति किम् आसीतेति प्रश्नस्योत्तरम् उक्तं भवति ॥61॥

विश्वनाथः : मत्-परो मद्-भक्त इति । मद्-भक्तिं विना नैवेन्द्रिय-जय इत्य् अग्रिम-ग्रन्थेऽपि सर्वत्र द्रष्टव्यम् । यद् उक्तम् उद्धवेन—

प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः ।

विषीदन्त्य् असमाधानान् मनो-निग्रह-कर्शिताः ।

अथात आनन्द-दुघं पदाम्बुजं हंसाः श्रयेरन् ॥ [भा.पु. 11.29.1-2] इति ।

वशे हीति स्थित-प्रज्ञस्येन्द्रियाणि वशीभूतानि भवन्तीति साधकाद् विशेष उक्तः ॥61॥

बलदेवः : ननु निर्जितेन्द्रियाणाम् अप्य् आत्मानुभवो न प्रतीतस् तत्र कोऽभ्युपाय इति चेत् तत्राह तानीति । तानि सर्वाणि संयम्य मत्-परो मन्-निष्ठः सन् युक्तः कृताम-समाधिर् आसीत तिष्ठेत । मद्-भक्ति-प्रभावेन सर्वेन्द्रिय-विजय-पूर्विका स्वात्म-दृष्टिः सुलभेति भावः । एवं स्मरन्ति—

यथाग्निर् उद्धत-शिखः कक्षं दहति सानिलः ।

तथा चित्त-स्थितो विष्णुर् योगिनां सर्व-किल्बिषम् ॥ [वि.पु. 6.7.74] इत्य् आदि ।

वशे हीति स्पष्टम् । इत्थं च वशीकृतेन्द्रियतयावस्थितिः किम् आसीतेत्य् अस्योत्तरम् उक्तम् ॥61॥

(2.62-63)

ध्यायतो विषयान् पुंसः सङ्गस् तेषूपजायते ।

सङ्गात् संजायते कामः कामात् क्रोधोऽभिजायते ॥

क्रोधाद् भवति संमोहः संमोहात् स्मृति-विभ्रमः ।

स्मृति-भ्रंशाद् बुद्धि-नाशो बुद्धि-नाशात् प्रणश्यति ॥

श्रीधरः : बाह्येन्द्रिय-संयमाभावे दोषम् उक्त्वा मनः-संयमाभावे दोषम् आह ध्यायत इति द्वाभ्याम् । गुण-बुद्ध्या विषयान् ध्यायतः पुंसः तेषु सङ्ग आसक्तिर् भवति । आसक्त्या च तेषु अधिकः कामो भवति । कामाच् च केनचित् प्रतिहतात् क्रोधो भवति । किं च, क्रोधाद् इति । क्रोधात् संमोहः कार्याकार्य-विवेकाभावः । ततः शास्त्राचार्योपदिष्ट-स्मृतेर् विभ्रमो विचलनं भ्रंशः । ततो बुद्धेश् चेतनाया नाशः । वृक्षादिष्व् इवाभिभवः । ततः प्रणश्यति मृत-तुल्यो भवति ॥62-63॥

मधुसूदनः : निगृहीत-बाह्येन्द्रियस्यापि शब्दादीन्विषयान् ध्यायतो मनसा पुनः पुनश् चिन्तयतः पुंसस् तेषु विषयेषु सङ्ग आसङ्गो ममात्यन्तं सुख-हेतव एत इत्य् एवं शोभनाध्यास-लक्षणः प्रीति-विशेष उपजायते सङ्गात् सुख-हेतुत्व-ज्ञान-लक्षणात् संजायते कामो ममैते भवन्त्व् इति तृष्णा-विशेषः । तस्मात् कामात् कुतश्चित् प्रतिहन्यमानात् तत्-प्रतिघात-विषयः क्रोधोऽभिज्वलनात्माभिजायते । क्रोधाद् भवति संमोहः कार्याकार्य-विवेकाभाव-रूपः । संमोहात् स्मृति-विभ्रमः स्मृतेः शास्त्राचार्योपदिष्टार्थानुसन्धानस्य विभ्रमो विचलनं विभ्रंशः । तस्माच् च स्मृति-भ्रंशाद् बुद्धेर् ऐकात्म्याकार-मनो-वृत्तेर् नाशो विपरीत-भावनोपचय-दोषेण प्रतिबन्धाद् अनुत्पत्तिर् उत्पन्नायाश् च फलायोग्यत्वेन विलयः । बुद्धि-नाशात् प्रणश्यति तस्याश् च फल-भूताया बुद्धेर् विलोपात् प्रणश्यति सर्व-पुरुषार्थायोग्यो भवति । यो हि पुरुषार्थायोग्यो जातः स मृत एवेति लोके व्यवह्रियते । अतः प्रणश्यतीत्य् उक्तम् । यस्माद् एवं मनसो निग्रहाभावे निगृहीत-बाह्येन्द्रियस्यापि परमानर्थ-प्राप्तिस् तरमान् महता प्रयत्नेन मनो निगृह्णीयाद् इत्य् अभिप्रायः । अतो युक्तम् उक्तं तानि सर्वाणि संयम्य युक्त आसीतेति ॥62-63॥

विश्वनाथः : स्थित-प्रज्ञस्य मनो-वशीकार एव बाह्येन्द्रिय-वशीकार-कारणं सर्वथा मनो-वशीकाराभावे तु यत् स्यात् तत् शृण्व् इत्य् आह ध्यायत इति । सङ्ग आसक्तिः । आसक्त्या च तेष्व् अधिकः कामोऽभिलाषः । कामाच् च केनचित् प्रतिहतात् क्रोधः । क्रोधात् संमोहः कार्याकार्य-विवेकाभावः । तस्माच् च शास्त्रोपदिष्ट-स्वार्थस्य स्मृति-नाशः । तस्माच् च बुद्धेः सद्-व्यवसायस्य नाशः । ततः प्रणश्यति संसार-कूपे पतति ॥62-63॥

बलदेवः : विजितेन्द्रियस्यापि मय्य् अनिवेशित-मनसः पुनर् अनर्थो दुर्वार इत्य् आह ध्यायत इति द्व्याभ्याम् । विषयान् शब्दादीन् सुख-हेतुत्व-बुद्ध्या ध्यायतः पुनः पुनश् चिन्तयतो योगिनस् तेषु सङ्ग आसक्तिर् भवति । सङ्गाद् धेतोस् तेषु काम-तृष्णा जायते | कामाच् च केनचित् प्रतिहतात् क्रोधश् चित्त-ज्वालस् तत्-प्रतिघातको भवति । क्रोधात् संमोहः कार्याकार्य-विवेक-विज्ञान-विलोपः । संमोहात् स्मृतेर् इन्द्रिय-विजयादि-प्रयत्नानुसन्धेर् विभ्रमो विभ्रंशः । स्मृति-भ्रंशाद् बुद्धेर् आत्म-ज्ञानार्थकस्याध्यवसायस्य नाशः । बुद्धि-नाशात् प्रणश्यति पुनर् विषय-भोग-निमग्नो भवति संसरतीत्य् अर्थः । मदनाश्रयणाद् दुर्बलं मनस् तानि स्व-विषयैर् योजयन्तीति भावः । तथा च मनो-विजिगीषुणा मद्-उपासनं विधेयम् ॥62-63॥

(2.64)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]