Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

विषया विनिवर्तन्ते निराहारस्य देहिनः । रस-वर्जं रसोऽप्य् अस्य परं दृष्ट्वा निवर्तते ॥

श्रीधरः : ननु नेन्द्रियाणां विषयेष्व् अप्रवृत्तिर् स्थित-प्रज्ञस्य लक्षणं भवितुम् अर्हति । जडानाम् आतुराणाम् उपवास-पराणां च विषयेष्व् प्रवृत्तेर् अविशेषात् । तत्राह विषया इति । इन्द्रियाइर् विषयाणाम् आहरणं ग्रहणम् आहारः । निराहारस्य इन्द्रियाइर् विषय-ग्रहणम् अकुर्वतो देहिनो देहाभिमानिनोऽज्ञस्य रागोऽभिलाषस् तद्-वर्जं । अभिलाषस्य न निवर्तत इत्य् अर्थः । यद् वा निराहारस्य उपवास-परस्य विषयाः प्रायशो निवर्तन्ते क्षुधा-सन्तप्तस्य शब्द-स्पर्शाद्य्-अपेक्षाभावात्, किन्तु रस-वर्जं रसापेक्षा तु न निवर्तत इत्य् अर्थः । शेषं समानम् ॥59॥

मधुसूदनः : ननु मूढस्यापि रोगादि-वशाद् विषयेभ्य इन्द्रियाणाम् उपसंहरणं भवति तत् कथं तस्य प्रज्ञा प्रतिष्ठितेत्य् उक्तम् ? अत आह विषया इति । निराहारस्य इन्द्रियाइर् इन्द्रियाइर् विषयान् अनाहरतो देहिनो देहाभिमानवतो मूढस्यापि रोगिणः काष्ठ-तपस्विनो वा विषयाः शब्दादयो विनिवर्तन्ते किन्तु रस-वर्जं रस-तृष्णा तं वर्जयित्वा । अज्ञस्य विषया निवर्तन्ते तद्-विषयो रागस् तु न निवर्तत इत्य् अर्थः । अस्य तु स्थित-प्रज्ञस्य परं पुरुषार्थं दृष्ट्वा तद् एवाहम् अस्मीति साक्षात्कृत्य स्थितस्य रसोऽपि क्षुद्र-सुख-रागोऽपि निवर्तते । अपि-शब्दाद् विषयाश् च । तथा च यावान् अर्थ इत्य् आदौ व्याख्यातम् । एवं च स-राग-विषय-निवृत्तिः स्थित-प्रज्ञ-लक्षणम् इति न मूढे व्यभिचार इत्य् अर्थः । यस्मान् नासति परमात्म-सम्यग्-दर्शने स-राग-विषयोच्छेदस् तस्मात् स-राग-विषयोच्छेदिकायाः सम्यग्-दर्शनात्मिकायाः प्रज्ञायाः स्थैर्यं महता यत्नेन सम्पादयेद् इत्य् अभिप्रायः ॥59॥

विश्वनाथः : मूढस्यापि उपवासतो रोगादि-वशाद् वेन्द्रियाणां विषयेष्व् अचलनं सम्भवेत् तत्राह विषया इति । रस-वर्जं रसो रागोऽभिलाषस् तं वर्जयित्वा । अभिलाषस् तु विषयेषु न निवर्तन्त इत्य् अर्थः । अस्य स्थित-प्रज्ञस्य तु परं परमात्मानं दृष्ट्वा विषयेष्व् अभिलाषो निवर्तत इति न लक्षण-व्यभिचारः । आत्म-साक्षात्कार-समर्थस्य तु साधकत्वम् एव, न तु सिद्धत्वम् इति भावः ॥59॥

बलदेवः : ननु मूढस्यामय-ग्रस्तस्य विषयेष्व् इन्द्रियाप्रवृत्ति-दृष्टा तत् कथम् एतत् स्थित-प्रज्ञस्य लक्षणं तत्राह विषया इति । निराहारस्य रोग-भयाद् भोजनादीन्य् अकुर्वतो मूढस्यापि देहिनो जनस्य विषयास् तद्-अनुभवा विनिवर्तन्ते । किन्तु रसो राग-तृष्णा तद्-वर्जं विषय-तृष्णा तु न निवर्तत इत्य् अर्थः । अस्य स्थित-प्रज्ञस्य तु रसोऽपि विषय-रागोऽपि विषयेभ्यः परं स्व-प्रकाशानन्दम् आत्मानं दृष्ट्वानुभूय निवर्तते विनश्यतीति स-राग-विषय-निवृत्तिस् तस्य लक्षणम् इति न व्यभिचारः ॥59॥

(2.60)

यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः ।

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥

श्रीधरः : इन्द्रिय-संयमं विना स्थित-प्रज्ञता न सम्भवति । अतः साधकावस्थायां तत्र महान् प्रयत्नः कर्तव्य इत्य् आह यततो ह्य् अपीति द्वाभ्याम् । यततो मोक्षार्थं प्रयतमानस्य । विपश्चितो विवेकिनोऽपि । मन इन्द्रियाणि प्रसभं बलाद् हरन्ति । यतः प्रमाथीनि प्रमथन-शीलानि क्षोभकानीत्य् अर्थः ॥60॥

मधुसूदनः : तत्र प्रज्ञा-स्थैर्ये बाह्येन्द्रिय-निग्रहो मनो-निग्रहश् चासाधारणं कारणं तद्-उभयाभावे प्रज्ञा-नाश-दर्शनाद् इति वक्तुं बाह्येन्द्रिय-निग्रहाभावे प्रथमं दोषम् आह यतत इति । हे कौन्तेय !

यततो भूयो भूयो विषय-दोष-दर्शनात्मकं यत्नं कुर्वतोऽपि, चक्षिङो ङित्व-करणाद् अनुदात्तेतोऽनावश्यकम् आत्मनेपदम् इति ज्ञापनात् परस्मैपदम् अविरुद्धम् । विपश्चितोऽत्यन्त-विवेकिनोऽपि पुरुषस्य मनः क्षण-मात्रं निर्विकारं कृतम् अपीन्द्रियाणि हरन्ति विकारं प्रापयन्ति ।

ननु विरोधिनी विवेके सति कुतो विकार-प्राप्तिस् तत्राह प्रमाथीनि प्रमथन-शीलानि अतिबलीयस्त्वाद् विवेकोपमर्दन-क्षमाणि । अतः प्रसभं प्रसह्य बलात्कारेण पश्यत्य् एव विपश्चिति स्वामिनि विवेके च रक्षके सति सर्व-प्रमाथीत्वाद् एवेन्द्रियाणि विवेकज-प्रज्ञायां प्रविष्टं मनस् ततः प्रच्याव्य स्व-विषयाविष्टत्वेन हरन्तीत्य् अर्थः । हि-शब्दः प्रसिद्धिं द्योतयति । प्रसिद्धो ह्य् अयम् अर्थो लोके यथा प्रमाथिनो दस्यवः प्रसभम् एव धनिनं धन-रक्षकं चाभिभूय तयोः पश्यतोर् एव धनं हरन्ति तथेन्द्रियाण्य् अपि विषय-सन्निधाने मनो हरन्तीति ॥60॥

विश्वनाथः : साधकावस्थायां तु यत्न एव महान्, न त्व् इन्द्रियाणि परावर्तयितुं सर्वथा शक्तिर् इत्य् आह यतत इति । प्रमाथीनि प्रमथन-शीलानि क्षोभकानीत्य् अर्थः ॥60॥

बलदेवः : अथास्या ज्ञान-निष्ठया दौर्लभ्यम् आह यततो हीति । विपश्चितो विषयात्म-स्वरूप-विवेकज्ञस्य तत इन्द्रिय-जये प्रयतमानस्यापि पुरुषस्य इन्द्रियाणि श्रोत्रादीनि कर्तॄणि मनः परसभं बलाद् इव हरन्ति । हृत्वा विषय-प्रवणं कुर्वन्तीत्य् अर्थः । ननु विरोधिनि विवेक-ज्ञाने स्थिते कथं हरन्ति तत्राह प्रमाथीनीति अति-बलिष्ठत्वात् तज्-ज्ञानोपमर्दन-क्षमाणीत्य् अर्थः । तस्मात् चौरेभ्यो महा-निधेर् इवेन्द्रियेभ्यो ज्ञान-निष्ठायाः संरक्षणं स्थित-प्रज्ञस्यासनम् इति ॥60॥

(2.61)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]