Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥

श्रीधरः : कथं भाषेत इत्य् अस्योत्तरम् आह य इति । यः सर्वत्र पुत्र-मित्रादिष्व् अप्य् अनभिस्नेहः स्नेह-वर्जितः । अत एव बाधितानुवृत्त्या तत् तत् शुभम् अनुकूलं प्राप्य नाभिनन्दति अशुभं प्रतिकूलं प्राप्य न द्वेष्टि न निन्दति । किन्तु केवलम् उदासीन एव भाषते । तस्य प्रज्ञा प्रतिष्ठितेत्य् अर्थः ॥57॥

मधुसूदनः : किं च । सर्व-देहेषु जीवनादिष्व् अपि यो मुनिर् अनभिस्नेहः, यस्मिन् सत्य् अन्यदीये हानि-वृद्धी स्वस्मिन्न् आरोप्येते स तादृशोऽन्य-विषयः प्रेमापर-पर्यायस् तामसो वृत्ति-विशेषः स्नेहः सर्व-प्रकारेण तद्-रहितोऽनभिस्नेहः । भगवति परमात्मनि तु सर्वथाभिस्नेहवान् भवेद् एव । अनात्मन्-स्नेहाभावस्य तद्-अर्थत्वाद् इति द्रष्टव्यम् ।

तत्-तत्-प्रारब्ध-कर्म-परिप्रापितं शुभं सुख-हेतुं विषयं प्राप्य नाभिनन्दति हर्ष-विशेष-पुरःसरं न प्रशंसति । अशुभं दुःख-हेतुं विषयं प्राप्य न द्वेष्टि अन्तर्-असूया-पूर्वकं न निन्दति । अज्ञस्य हि सुख-हेतुर् यः स्व-कलत्रादिः स शुभो विषयस् तद्-गुण-कथनादि-प्रवर्तिका धी-वृत्तिर् भ्रान्ति-रूपाभिनन्दः । स च तामसः, तद्-गुण-कथनादेः पर-प्ररोचनार्थत्वाभावेन व्यर्थत्वात् । एवम् असूयोत्पादनेन दुःख-हेतुः परकीय-विद्या-प्रकर्षादिर् एनं प्रत्यशुभो विषयस् तन्-निन्दादि-प्रवर्तिका भ्रान्ति-रूपा धी-वृत्ति-विशेषः । सोऽपि तामसः । तन्-निन्दाया निवारणार्थत्वाभावेन व्यर्थत्वात् । ताव् अभिनन्द-द्वेषौ भ्रान्ति-रूपौ तामसौ कथम् अभ्रान्ते शुद्ध-सत्त्वे स्थित-प्रज्ञे सम्भवताम् । तस्माद् विचालकाभावात् तस्यानभिस्नेहस्य हर्ष-विषाद-रहितस्य मुनेः प्रज्ञा परमात्म-तत्त्व-विषया प्रतिष्ठिता फल-पर्यवसायिनी स स्थित-प्रज्ञ इत्य् अर्थः । एवम् अन्योऽपि मुमुक्षुः सर्वत्रानभिस्नेहो भवेत् । शुभं प्राप्य न प्रशंसेत्, अशुभं प्राप्य na ninded ity अभिप्रायः । अत्र च निन्दा-प्रशंसादि-रूपा वाचो न प्रभाषेतेति व्यतिरेक उक्तः ॥57॥

विश्वनाथः : अनभिस्नेहः सोपाधि-स्नेह-शून्यो दयालुत्वान् निरुपाधिर् ईषन्-मात्र-स्नेहस् तु तिष्ठेद् एव । तत् तत् प्रसिद्धं सम्मान-भोजनादिभ्यः स्व-परिचरणं शुभं प्राप्याशुभम् अनादरणं मुष्टि-प्रहारादिकं च प्राप्य क्रमेण नाभिनन्दति । न प्रशंसति त्वं धार्मिकः परमहंस-सेवी सुखी भवेति न ब्रूते । न द्वेष्टि त्वं पापात्मा नरके पतेति नाभिशपति । तस्य प्रज्ञा प्रतिष्ठिता समाधिं प्रति स्थिता सुस्थिर-प्रज्ञा उच्यत इत्य् अर्थः ॥57॥

बलदेवः : य इति सर्वेषु प्राणिषु अनभिस्नेह औपाधिक-स्नेह-शून्यः । कारुणिकत्वान् निरुपाधिर् ईषद्-स्नेहस् त्व् अस्त्य् एव । तत् तत् प्रसिद्धं शुभम् उत्तम-भोजन-स्रक्-चन्दनार्पण-रूपं प्राप्य नाभिनन्दति तद्-अर्पकं प्रति धर्मिष्ठस् त्वं चिरं जीवेति न वदति । अशुभम् अपमानं यष्टि-प्रहारादिकं च प्राप्य न द्वेष्टि, पापिष्ठस् त्वं मिर्यस्वेति नाभिशपति । तस्य प्रज्ञेति स स्थित-प्रज्ञ इत्य् अर्थः । अत्र स्तुति-निन्दा-रूपं वचो न भाषत इति व्यतिरेकेण तल् लक्षणम् ॥57॥

(2.58)

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।

इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥

श्रीधरः : किं च यदेति । यदा चायं योगी इन्द्रियार्थेभ्यः शब्दादिभ्यः सकाशाद् इन्द्रियाणि संहरते सर्वत एवं ज्ञान-निष्ठ इन्द्रियाणीनिद्र्यार्थेभ्यः सर्व-विषयेभ्यः उपसंहरते । तस्य प्रज्ञा प्रतिष्ठिता । इत्य् उक्तार्थं वाक्यम् ॥58॥

मधुसूदनः : इदानीं किम् आसीतेति प्रश्नस्योत्तरं वक्तुम् आरभते भगवान् षड्भिः श्लोकैः । तत्र प्रारब्ध-कर्म-वशाद् व्युत्थानेन विक्षिप्तानीन्द्रियाणि पुनर् उपसंहृत्य समाध्य्-अर्थम् एव स्थित-प्रज्ञस्योपवेशनम् इति दर्शयितुम् आह यदेति । अयं व्युत्थितः सर्वशः सर्वाणीन्द्रियार्थेभ्यः शब्दादिभ्यः सर्वेभ्यः । चः पुनर्-अर्थे । यदा संहरते पुनर् उपसंहरति सङ्कोचयति । तत्र दृष्टान्तः कूर्मोऽङ्गानीव । तदा तस्य प्रज्ञाः प्रतिष्ठितेति स्पष्टम् । पूर्व-श्लोकाभ्यां व्युत्थान-दशायाम् अपि सकल-तामस-वृत्त्य्-अभाव उक्तः । अधुना तु पुनः समाध्य्-अवस्थायां सकल-वृत्त्य्-अभाव इति विशेषः ॥58॥

विश्वनाथः : किम् आसीतेत्य् अस्योत्तरम् आह यदेति । इन्द्रियार्थेभ्यः शब्दादिभ्य इन्द्रियाणि श्रोत्रादीनि संहरते । स्वाधीनानाम् इन्द्रियाणां बाह्य-विषयेषु चलनं निषिध्यान्तरेव निश्चलतया स्थापनं स्थित-प्रज्ञस्यासनम् इत्य् अर्थः । तत्र दृष्टान्तः । कूर्मोऽङ्गानि मुख-नेत्रादीनि यथा स्वान्तर् एव स्वेच्छया स्थापयति ॥58॥

बलदेवः : अथ किम् आसीतेत्य् अस्योत्तरम् आह यदेत्य् आदिभिः षड्भिर् । अयं योगी यदा चेन्द्रियार्थेभ्यः शब्दादिभ्यः स्वाधीनानीन्द्रियाणि श्रोत्रादीन्य् अनायासेन संहरति समाकर्षति तदा तस्य प्रज्ञा प्रतिष्ठितेत्य् अन्वयः । अत्र दृष्टान्तः कूर्मोऽङ्गानीवेति । मुख-कर-चरणानि यथानायसेन कमठः संहरति तद्वत् विषयेभ्यः समाकृष्टेन्द्रियाणाम् अन्तः-स्थापनं स्थित-प्रज्ञस्यासनम् ॥58॥

(2.59)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]