Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः ।

वीत-राग-भय-क्रोधः स्थित-धीर् मुनिर् उच्यते ॥

श्रीधरः : किं च दुःखेष्व् इति । दुःखेषु प्राप्तेष्व् अपि अनुद्विग्नम् अक्षुभितं मनो यस्य सः । सुखेषु विगता स्पृहा यस्य सः । तत्र हेतुः—वीता अपगता राग-भय-क्रोधा यस्मात् । तत्र रागः प्रीतिः । स मुनिः स्थित-धीर् उच्यते ॥56॥

मधुसूदनः : इदानीं व्युत्थितस्य स्थित-प्रज्ञस्य भाषणोपवेशन-गमनानि मूढ-जन-विलक्षणानि व्याख्येयानि । तत्र किं प्रभाषेतेत्य् अस्योत्तरम् आह दुःखेष्व् इति द्व्याभ्याम् । दुःखानि त्रिविधानि शोक-मोह-ज्वर-शिरो-रोगादि-निमित्तान्य् आध्यात्मिकानि व्याघ्र-सर्पादि-प्रयुक्तान्य् आधिभौतिकानि अतिवातातिवृष्ट्य्-आदि-हेतुकान्य् आधिदैविकानि तेषु दुःखेषु रजः-परिणाम-सन्तापात्मक-चित्त-वृत्ति-विशेषेषु प्रारब्ध-पाप-कर्म-प्रापितेषु नोद्विग्नं दुःख-परिहाराक्षमतया व्याकुलं न भवति मनो यस्य सोऽनुद्विग्न-मनाः । अविवेकिनो हि दुःख-प्राप्तौ सत्याम् अहो पापोऽहं धिङ् मां दुरात्मानम् एतादृश-दुःख-भागिनं को मे दुःखम् ईदृशं निराकुर्याद् इत्य् अनुतापात्मको भ्रान्ति-रूपस् तामसश् चित्त-वृत्ति-विशेष उद्वेगाख्यो जायते । यद्य् अयं पापानुष्ठान-समये स्यात् तदा तत्-प्रवृत्ति-प्रतिबन्धकत्वेन सफलः स्यात् । भोग-काले तु भवन् कारणे सति कार्यस्योच्छेत्तुम् अशक्यत्वान् निष्प्रयोजनो दुःख-कारणे सत्य् अपि किम् इति मम दुःखं जायते इति अविवेकज-भ्रम-रूपत्वान् न विवेकिनः स्थित-प्रज्ञस्य सम्भवति । दुःख-मात्रं हि प्रारब्ध-कर्मणा प्राप्यते न तु तद्-उत्तर-कालीनो भ्रमोऽपि ।

ननु दुःखान्तर-कारणत्वात् सोऽपि प्रारब्ध-कर्मान्तरेण प्राप्यताम् इति चेत्, न । स्थित-प्रज्ञस्य भ्रमोपादानाज्ञान-नाशेन भ्रमासम्भवआत् तज्-जन्य-दुःख-प्रापक-प्रारब्धाभावात् । यथा-कथंचिद् देह-यात्रा-मात्र-निर्वाहक-प्रारब्ध-कर्म-फलस्य भ्रमाभावेऽपि बाधितानुवृत्त्योपपत्तेर् इति विस्तरेणाग्रे वक्ष्यते ।

तथा सुखेषु सत्त्व-परिणाम-रूप-प्रीत्यात्मक-चित्त-वृत्ति-विशेषेषु त्रिविधेषु प्रारब्ध-पुण्य-कर्म-प्रापितेषु विगत-स्पृह आगामि-तज्-जातीय-सुख-स्पृहा-रहितः । स्पृहा हि नाम सुखानुभव-काले तज्-जातीय-सुखस्य कारणं धर्मम् अननुष्ठाय वृथैव तद्-आकाङ्क्षा-रूपा तामसी चित्त-वृत्तिर् भ्रान्तिर् एव । सा चाविवेकिन एव जायते । न हि कारणाभावे कार्यं भवितुम् अर्हति । अतो यथा सति कारणे कार्यं मा भूद् इति वृथाकाङ्क्षा-रूप उद्वेगो विवेकिनो न सम्भवति तथैवासति कारणे कार्यं भूयाद् इति वृथाकाङ्क्षा-रूपा तृष्णात्मिका स्पृहापि नोपपद्यते प्रारब्ध-कर्मणः सुख-मात्र-प्रापकत्वात् ।

हर्षात्मिका वा चित्त-वृत्तिः स्पृहा-शब्देनोक्ता । सापि भ्रान्तिर् एव । अहो धन्योऽहं यस्य ममेदृशं सुखम् उपस्थितं को वा मया तुलस् त्रिभुवने केन वोपायेन ममेदृशं सुखं न विच्छिद्येतेत्य् एवम् आत्मिकोत्फुल्लता-रूपा तामसी चित्त-वृत्तिः । अतएवोक्तं भाष्ये—नाग्निर् इवेन्धनाद्य्-आधाने यः सुखान्य् अनुविवर्धते स विगत-स्पृहः इति । वक्ष्यति च—न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् [गीता 5.20] इति । सापि न विवेकिनः सम्भवति भ्रान्तित्वात् ।

तथा वीत-राग-भय-क्रोधः । रागः शोभनाध्यास-निबन्धनो विषयेषु रञ्जनात्मकश् चित्त-वृत्ति-विशेषोऽत्यन्ताभिनिवेश-रूपः । राग-विषयस्य नाशके समुपस्थिते तन्-निवारणासामर्थ्यम् आत्मनो मन्यमानस्य दैन्यात्मकश् चित्त-वृत्ति-विशेषो भयम् । एवं राग-विषय-विनाशके समुपस्थिते तन्-निवारण-सामर्थ्यम् आत्मनो मन्यमानस्याभिज्वलनात्मकश् चित्त-वृत्ति-विशेषः क्रोधः । ते सर्वे विपर्यय-रूपत्वाद् विगता यस्मात् स तथा । एतादृशो मुनिर् मनन-शीलः संन्यासी स्थित-प्रज्ञ उच्यते । एवं-लक्षणः स्थित-धीः स्वानुभव-प्रकटनेन शिष्य-शिक्षार्थम् अनुद्वेग-निस्पृहत्वादि-वाचः प्रभाषेत इत्य् अन्वय उक्तः । एवं चान्योऽपि मुमुक्षुर् दुःखे नोद्विजेत् सुखे न प्रहृष्येत्, राग-भय-क्रोध-रहितश् च भवेद् इत्य् अभिप्रायः ॥56॥

विश्वनाथः : किं प्रभाषेतेत्य् अस्य उत्तरम् आह दुःखेषु क्षुत्-पिपास-ज्वर-शिरो-रोगादिष्व् आध्यात्मिकेषु सर्प-व्याघ्राद्य्-उत्थितेष्व् अनुद्विग्न-मनाः प्रारब्धं दुःखम् इदं मयावश्यं भोक्तव्यम् इति स्वगतं केनचित् पृष्टः सन् स्पष्टं च ब्रुवन् । न दुःखेषूद्विजत इत्य् अर्थः । तस्य तादृश-मुख-विक्रियाभाव एवानुद्वेग-लिङ्गं सुधिया गम्यम् । कृत्रिमानुद्वेग-लिङ्गवांस् तु कपटी । सुधिया परिचितो भ्रष्ट एवोच्यत इति भावः । एवं सुखेष्व् अप्य् उपस्थितेषु विगत-स्पृह इति प्रारब्धम् इदम् अवश्य-भोग्यम् इति स्वगतं स्पष्टं च ब्रुवाणस्य तस्य सुख-स्पृहा-राहित्य-लिङ्गं सुधिया गम्यम् एवेति भावः । तत्-तल्-लिङ्गम् एव स्पष्टीकृत्य दर्शयति वीतो विगतो रागोऽनुरागः सुखेषु बन्धु-जनेषु यस्य सः । यथैवादि-भरतस्य देव्याः पार्श्वं प्रापितस्य स्वच्छेद-चिकीर्षोर् वृषल-राजान् न भयम् । नापि तत्र क्रोधोऽभूद् इति ॥56॥

बलदेवः : अथ व्युत्थितः स्थित-प्रज्ञः किं भाषेतेत्य् अस्योत्तरम् आह दुःखेष्व् इति द्व्याभ्याम् । त्रिविधेष्व् अध्यात्मिकादिषु दुःखेषु समुत्थितेषु सत्स्व् अनुद्विग्न-मनाः प्रारब्ध-फलान्य् अमूनि मयावश्यं भोक्तव्यानीति केनचित् पृष्टः स्वगतं वा ब्रुवन् तेभ्यो नोद्विजत इत्य् अर्थः । सुखेषु चोत्तमाहार-सत्कारादिना समुपस्थितेषु विगत-स्पृहस् तृष्णा-शून्यः प्रारब्धाकृष्टान्य् अमूनि मयावश्य-भोक्तव्यानीति केनचित् पृष्टं स्वगतं वा ब्रुवन् तैर् उपस्थितः प्रहृष्ट-मुखो न भवतीत्य् अर्थः । वीतेति—वीत-रागः कमनीयेषु प्रीति-शून्यः । वीत-भयः विषयापहर्तृषु प्राप्तेषु दुर्लभस्य ममैतानि धर्म्यैर् भवद्भिर् ह्रियन्त इति दैन्य-शून्यः । वीत-क्रोधः तेष्व् एव प्रबलस्य ममैतानि तुच्छैर् भवद्भिः कथम् अपहर्तव्यानीति क्रोध-शून्यश् च । एवंविधो मुनिर् आत्म-मनन-शीलः स्थित-प्रज्ञ इत्य् अर्थः । इत्थं स्वानुभवं परान् प्रति स्वगतं वा वदन् नौद्वेगो निस्पृहतादि-वचः प्रभाषते इत्य् उत्तरम् ॥56॥

(2.57)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]