Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्य्-असिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥

श्रीधरः : किं तर्हि ? योग-स्थ इति । योगः परमेश्वरैकपरता । तत्र स्थितः कर्माणि कुरु । तथा सङ्गं कर्तृत्वाभिनिवेशं त्यक्त्वा केवलम् ईश्वराश्रयेणैव कुरु । तत्-फलस्य ज्ञानस्यापि सिद्ध्य्-असिद्ध्योः समो भूत्वा केवलम् ईश्वराश्रयेणैव कुरु । यत एवंभूतं समत्वम् एव योग उच्यते सद्भिः चित्त-समाधान-रूपत्वात् ॥48॥

मधुसूदनः : पूर्वोक्तम् एव विवृणोति योग-स्थ इति । हे धनञ्जय त्वं योगस्थः सन् सङ्गं फलाभिलाषं कर्तृत्वाभिनिवेशं च त्यक्त्वा कर्माणि कुरु । अत्र बहु-वचनात् कर्मण्य् एवाधिकारस् त इत्य् अत्र जाताव् एक-वचनम् । सङ्ग-त्यागोपायम् आह सिद्ध्य्-असिद्ध्योः समो भूत्वा फल-सिद्धौ हर्षं फलासिद्धौ च विषादं त्यक्त्वा केवलम् ईश्वराराधन-बुद्ध्या कर्माणि कुर्व् इति ।

ननु योग-शब्देन प्राक्-कर्मोक्तम् । अत्र तु योग-स्थः कर्माणि कुर्व् इत्य् उच्यते । अतः katham etad boddhyà शक्यम् इत्य् अत आह समत्वं योग उच्यते । यद् एतत् सिद्ध्य्-असिद्ध्योः समत्वम् इदम् एव योग-स्थ इत्य् अत्र योग-शब्देनोच्यते न तु कर्मेति न कोऽपि विरोध इत्य् अर्थः । अत्र पूर्वार्धस्योत्तरार्धेन व्याख्यानं क्रियत इत्य् अपौनरुक्त्यम् इति भाष्यकारीयः पन्थाः । सुख-दुःखे समे कृत्वा इत्य् अत्र जयाजय-साम्येन युद्ध-मात्र-कर्तव्यता प्रकृतत्वाद् उक्ता । इह तु दृष्टादृष्ट-सर्व-फल-परित्यागेन सर्व-कर्म-कर्तव्यतेति विशेषः ॥48॥

विश्वनाथः : निष्काम-कर्मणः प्रकारं शिक्षयति योग-स्थ इति । तेन जयाजययोस् तुल्य-बुद्धिः सन् सङ्ग्रामम् एव स्व-धर्मं कुर्व् इति भावः । अयं निष्काम-कर्म-योग एव ज्ञान-योगत्वेन परिणमतीति । ज्ञान-योगोऽप्य् एवं पूर्वोत्तर-ग्रन्थार्थ-तात्पर्यतो ज्ञेयः ॥48॥

बलदेवः : पूर्वोक्तं विशदयति योग-स्थ इति । त्वं सङ्गं फलाभिलाषं कर्तृत्वाभिनिवेशं च त्यक्त्वा योगस्थः सन् कर्माणि कुरु युद्धादीनि । आद्येन माया-निमज्जनम् एव । द्वितीयेन तु स्वातन्त्र्य-लक्षण-परेश-धर्म-चौर्यम् । तेन तन्-माया-व्याकोपः । अतस् तयोः परित्याग इति भावः । योगस्थ-पदं विवृणोति—सिद्ध्य्-असिद्ध्योर् इति । तद्-अनुषङ्ग-फलानां जयादीनां सिद्धाव् असिद्धौ च समो भूत्वा राग-द्वेष-रहितः सन् कुरु । इदम् एव समत्वं मया योग-स्थ इत्य् अत्र योग-शब्देनोक्तं चित्त-समाधि-रूपत्वात् ॥48॥

(2.49)

दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनञ्जय । बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ॥

श्रीधरः : काम्यं तु कर्मातिनिकृष्टम् इत्य् आह दूरेणेति । बुद्ध्या व्यवसायात्मिकया कृतः कर्म-योगो बुद्धि-योगो बुद्धि-साधन-भूतो वा, तस्मात् सकाशाद् अन्यत् साधन-भूतं काम्यं कर्म दूरेण अवरं अत्यन्तम् अपकृष्टं हि । यस्माद् एवं तस्माद् बुद्धौ ज्ञाने शरणम् आश्रयं कर्म-योगम् अन्विच्छ अनुतिष्ठ । यद् वा बुद्धौ शरणं त्रातारम् ईश्वरम् आश्रयेत्य् अर्थः । फलहेतुर् अस्तु सकामा नराः कृपणा दीनाः यो वा एतद् अक्षरम् गार्ग्य् अविदित्वा अस्माल् लोकात् प्रइति स कृपण [bå.ä.u. 3.8.10] इति श्रुतेः ॥49॥

मधुसूदनः : ननु किं कर्मानुष्ठानम् एव पुरुषार्थो येन निष्फलम् एव सदा कर्तव्यम् इत्य् उच्यते प्रयोजनम् अनुद्दिश्य न मन्दोऽपि प्रवर्तते इति न्यायात् । तद् वरं फल-कामनयैव कर्मानुष्ठानम् इति चेन् नेत्य् आह दूरेणेति । बुद्धि-योगाद् आत्म-बुद्धि-साधन-भूतान् निष्काम-कर्म-योगाद् दूरेणातिविप्रकर्षेणावरम् अधमं कर्म फलाभिसन्धिना क्रियमाणं जन्म-मरण-हेतु-भूतम् । अथवा परमात्म-बुद्धि-योगाद् दूरेणावरं सर्वम् अपि कर्म यस्माद्, हे धनञ्जय, तस्माद् बुद्धौ परमात्म-बुद्धौ सर्वानर्थ-निवर्तिकायां शरणं प्रतिबन्धक-पाप-क्षयेण रक्षकं निष्काम-कर्म-योगम् अन्विच्छ कर्तुम् इच्छ । ये तु फल-हेतवः फल-कामा अवरं कर्म कुर्वन्ति ते कृपणाः सर्वदा जन्म-मरणादि-घटी-यन्त्र-भ्रमणेन पर-वशा अत्यन्त-दीना इत्य् अर्थः । यो वा एतद् अक्षरम् गार्ग्य् अविदित्वा अस्माल् लोकात् प्रइति स कृपण [bå.ä.u. 3.8.10] इति श्रुतेः । तथा च त्वम् अपि कृपणो मा भूः किन्तु सर्वानर्थ-निवर्तकात्म-ज्ञानोत्पादकं निष्काम-कर्म-योगम् एवानुतिष्ठेत्य् अभिप्रायः । यथा हि कृपणा जना अतिदुःखेन धनम् अर्जयन्तो यत् किंचिद् दृष्ट-सुख-मात्र-लोभेन दानादि-जनितं महत् सुखम् अनुभवितुं न शक्नुवन्तीत्य् आत्मानम् एव वञ्चयन्ति तथा महता दुःखेन कर्माणि कुर्वाणाः क्षुद्र-फल-मात्र-लोभेन परमानन्दा-नुभवेन वञ्चिता इत्य् अहो दौर्भाग्यं मौढ्यं च तेषाम् इति कृपण-पदेन ध्वनितम् ॥49॥

विश्वनाथः : सकाम-कर्म निन्दति दूरेणेति । अवरम् अतिनिकृष्टं काम्यं कर्म । बुद्धि-योगात् परमेश्वरार्पित-निषाम-कर्म-योगात् । बुद्धौ निष्काम-कर्मण्य् एव बुद्धि-योगो निष्काम-कर्म-योगः ॥49॥

बलदेवः : अथ काम्य-कर्मणो निकृष्टत्वम् आह दूरेणेति । बुद्धि-योगाद् अवरं कर्म दूरेण, हे धनञ्जय, आत्म-याथात्म्य-बुद्धि-साधन-भूतान् निष्काम-कर्म-योगात् दूरेणातिविप्रकर्षेणावरम् अत्यपकृष्टं जन्म-मरणाद्य्-अनर्थ-निमित्तं काम्यं कर्मेत्य् अर्थः । हि यस्माद् एवम् अतस् त्वं बुद्धौ तद्-याथात्म्य-ज्ञाने शरणम् आश्रयं निष्काम-कर्म-योगम् अन्विच्छ कुरु । ये तु फल-हेतवः फल-कामा अवर-कर्म-कारिणस् ते कृपणास् तत्-फल-जन्म-कर्मादि-प्रवाह-परवशा दीना इत्य् अर्थः । तथा च त्वं कृपणो माभूर् इति इह कृपणाः खलु कष्टोपार्जित-वित्तादृष्ट-सुख-लव-लुब्धा वित्तानि दातुम् असमर्था महता दान-सुखेन वञ्चितास् तथा कष्टानुष्ठित-कर्माणस् तुच्छ-तत्-फल-लुब्धा महतात्म-सुखेन वञ्चिता भवन्तीति व्यज्यते ॥49॥

(2.50)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]