Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन । मा कर्म-फल-हेतुर् भूर् मा ते सङ्गोऽस्त्व् अकर्मणि ॥

श्रीधरः : तर्हि सर्वाणि कर्म-फलानि परमेश्वराराधनाद् एव भविष्यन्तीत्य् अभिसन्धाय प्रवर्तेत । किं कर्मणा इत्य् आशङ्क्य तद् वारयन्न् आह कर्मण्य् एवेति । ते तव तत्त्व-ज्ञानार्थिनः कर्मण्य् एवाधिकारः । तत्-फलेषु अधिकारः कामो मास्तु । ननु कर्मणि कृति तत्-फलं स्याद् एव भोजने कृते तृप्तिवत् । इत्य् आशङ्क्याह मेति । मा कर्म-फल-हेतुर् भूः । कर्म-फलं प्रवृत्ति-हेतुर् यस्य स तथाभूतो मा भूः । काम्यमानस्यैव स्वर्गादेर् नियोज्य-विशेषणत्वेन फलत्वाद् अकामितं फलं न स्याद् इति भावः । अत एव फलं बन्धकं भविष्यतीति भयाद् अकर्मणि कर्माकरणेऽपि तव सङ्गो निष्ठा मास्तु ॥47॥

मधुसूदनः : ननु निष्काम-कर्मभिर् आत्म-ज्ञानं सम्पाद्य परानन्द-प्राप्तिः क्रियते चेद् आत्म-ज्ञानम् एव तर्हि सम्पाद्यं किं बह्वायासैः कर्मभिर् बहिरङ्ग-साधन-भूतैर् इत्य् आशङ्क्याह कर्मण्य् एवेति । ते तवाशुद्धान्तःकरणस्य तात्त्विक-ज्ञानोत्पत्त्य्-अयोग्यस्य कर्मण्य् एवान्तःकरण-शोधकेऽधिकारो मयेदं कर्तव्यम् इति बोधोऽस्तु न ज्ञान-निष्ठा-रूपं वेदान्त-वाक्य-विचारादौ । कर्म च कुर्वतस् तव तत्-फलेषु स्वर्गादिषु कदाचन कस्यांचिद् अप्य् अवस्थायां कर्मानुष्ठानात् प्राग् ऊर्ध्वं तत्-काले वाधिकारो मयेदं भोक्तव्यम् इति बोधो मास्तु ।

ननु मयेदं भोक्तव्यम् इति बुद्ध्य्-अभावेऽपि कर्म स्व-सामार्थ्याद् एव फलं जनयिष्यतीति चेन् नेत्य् आह मा कर्म-फल-हेतुर् भूः । फल-कामनया हि कर्म कुर्वन् फलस्य हेतेउर् उत्पादको भवति । त्वं तु निष्कामः सन् कर्म-फल-हेतुर् मा भूः । न हि निष्कामेन भगवद्-अर्पण-बुद्ध्या कृतं कर्म फलाय कल्पत इत्य् उक्तम् । फलाभावे किं कर्मणेत्य् अत आह—मा ते सङ्गोऽस्त्व् अकर्मणि । यदि फलं नेष्यते किं कर्मणा दुःख-रूपेणेत्य् अकरणे तव प्रीतिर् मा भूत् ॥47॥

विश्वनाथः : एवम् एकम् एवार्जुनं स्व-प्रिय-सखं लक्षीकृत्य ज्ञान-भक्ति-कर्म-योगान् आचिख्यासुर् भगवान् ज्ञान-भक्ति-योगौ प्रोच्य तयोर् अर्जुनस्यानधिकारः विमृश्य निष्काम-कर्म-योगम् आह कर्मणीति । मा फलेष्व् इति—फलाकाङ्क्षिणोऽप्य् अत्यन्त-शुद्ध-चित्ता भवन्ति । त्वं तु प्रायः शुद्ध-चित्त इति मया ज्ञात्वैवोच्यस इति भावः ।

ननु कर्मणि कृते फलम् अवश्यं भविष्यत्य् एवेति । तत्राह मा कर्म-फल-हेतुर् भूः फल-कामनया हि कर्म कुर्वन् फलस्य हेतुर् उत्पादको भवति । त्वं तु तादृशो मा भूर् इत्य् आशीर् मया दीयत इत्य् अर्थः । अकर्मणि स्व-धर्माकरणे विकर्मणि पापे वा सङ्गस् तव मास्तु, किन्तु द्वेष एवास्त्व् इति पुनर् अप्य् आशीर् दीयत इति । अत्राग्रिमाध्याये व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे इत्य् अर्जुनोक्ति-दर्शनाद् अत्राध्याये पूर्वोत्तर-वाक्यानाम् अवतारिकाभिर् नातीव सङ्गतिर् विधित्सितेति ज्ञेयम् । किन्तु त्व-आज्ञायां सारथ्य्-आदौ यथाहं तिष्ठामि, तथा त्वम् अपि मद्-आज्ञायां तिष्ठेति कृष्णार्जुनयोर् मनोऽनुलापोऽयम् अत्र द्रष्टव्यः ॥47॥

बलदेवः : ननु कर्मभिर् ज्ञान-सिद्धिर् इष्यते चेत् तर्हि तस्य शमादीन्य् एवान्तरङ्गत्वाद् अनुष्ठेयानि सन्तु किं बहु प्रयासैस् तैर् इति चेत् तत्राह—कर्मण्य् एवेति । जाताव् एक-वचनम् | ते तव स्व-धर्मेऽपि युद्धेऽधर्म-बुद्धेर् अशुद्ध-चित्तस्य तावत् कर्मस्व् एव युद्धादिष्व् अधिकारोऽस्तु मयैतानि भोक्तव्यानीति तत् फलेषु बन्धकेषु तवाधिकारो मास्तु मयैतानि भोक्तव्यानीति ।

ननु फलेच्छा-विरहेऽपि तानि स्व-फअइर् योजयेयुर् इति चेत् तत्राह मा कर्मेति । कर्म-फलानां हेतुर् उत्पादकस् त्वं माभूः कामनया कृतानि तानि स्व-फलैर् योजयन्ति कामितानाम् एव फलानां नियोज्य-विशेषणत्वेन फलत्वाम्नातात् । अत एव बन्धकानि फलानि आपतिष्यन्तीति भयाद् अकर्मणि कर्माकरणे तव सङ्गः प्रीतिर् मास्तु किन्तु विद्वेष एवास्त्व् इत्य् अर्थः । निष्कामतयानुष्ठितानि कर्माणि यष्टिधान्यवद् अन्तर् एव ज्ञान-निष्ठां निष्पादयिष्यन्ति । शमादीनि तु तत्-पृष्ठ-लग्नान्य् एव स्युर् इति भावः ॥47॥

(2.48)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]