Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥

श्रीधरः : अस्माकम् इति । निबोध बुध्यस्व । नायका नेतारः । संज्ञार्थं सम्यग् ज्ञानार्थम् ॥7॥

मधुसूदनः : यद्य् एवं पर-बल-मित-प्रभूतं दृष्ट्वा भीतोऽसि, हन्त तर्हि सन्धिर् एव परैर् इष्यतां । किं विग्रहाग्रहेण ? इत्य् आचार्याभिप्रायम् आशङ्क्याह—अस्माकम् इति ।

तु-शब्देनान्तर्-उत्पन्नम् अपि भयं तिरोदधानो धृष्टताम् आत्मनो द्योतयति । अस्माकं सर्वेषां मध्ये ये विशिष्टाः सर्वेभ्यः समुत्कर्ष-जुषः, तान् मयोच्यमानान् निबोध निश्चयेन मद्-वचनाद् अवधारयेति, भौवादिकस्य परस्मैपदिनो बुधे रूपम् ।

ये च मम सैन्यस्य नायका मुख्या नेतारः, तान् संज्ञार्थं असंख्येषु तेषु मध्ये कतिचिन् नामभिर् गृहीत्वा परिशिष्टान् उपलक्षयितुं ते तुभ्यं ब्रवीमि, न त्व् अज्ञातं किंचिद् अपि तव ज्ञापयामीति । द्विजोत्तम इति विशेषणेनाचार्यं स्तुवन् स्व-कार्ये तद्-आभिमुख्यं सम्पादयति । दौष्ट्य-पक्षे द्विजोत्तमेति ब्राह्मणत्वात् तावद् युद्धाकुशलस् त्वं, तेन त्वयि विमुखेऽपि भीष्म-प्रभृतीनां क्षत्रिय-प्रवराणां सत्त्वान् नास्माकं महती क्षतिर् इत्य् अर्थः ।

संज्ञार्थम् इति प्रिय-शिष्याणां पाण्डवानां चमूं दृष्ट्वा हर्षेण व्याकुल-मनसस् तव स्वीय-वीर-विस्मृतिर् मा भूद् इति ममेयम् उक्तिर् इति भावः ॥7॥

विश्वनाथः : निबोध बुध्यस्व । संज्ञार्थं सम्यग् ज्ञानार्थम् ॥7॥

बलदेवः : तर्हि किं पाण्डव-सैन्याद् भीतोऽसीत्य् आचार्य-भावं सम्भाव्यान्तर्जाताम् अपि भीतिम् आच्छादयन् धार्ष्ट्येनाह—अस्माकम् इति । अस्माकं सर्वेषां मध्ये ये विशिष्टाः परमोत्कृष्टा बुध्यादि-बल-शालिनो नायका नेतारः । तान् संज्ञार्थं सम्यक् ज्ञानार्थं ब्रवीमीति । पाण्डव-प्रेम्णा त्वं चेन् नो योत्स्यसे, तदापि भीष्मादिभिर् मद्-विजयः सेत्स्यत्य् एवेति तत् कोपोत्पादनार्थं द्योत्यम् ॥7॥

(1.8-9)

भवान् भीष्मश् च कर्णश् च कृपश् च समितिञ्जयः ।

अश्वत्थामा विकर्णश् च सौमदत्तिर् जयद्रथः ॥

अन्ये च बहवः शूरा मद्-अर्थे त्यक्त-जीविताः ।

नाना-शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः ॥

श्रीधरः : तान् एषाह भवान् इति द्वाभ्याम् । भवान् द्रोणः । समितिं संग्रामं जयतीति तथा । सौमदत्तिः सोमदत्तस्य पुत्रो भूरिश्रवाः । अन्ये चेति मद्-अर्थे मत्-प्रयोजनार्थं जीवितं त्यक्तुम् अध्यवसिता इत्य् अर्थः । नाना अनेकानि शस्त्रानि प्रहरण-साधनानि येषां ते । युद्धे विशारदा निपुणा इत्य् अर्थः ॥8-9॥

मधुसूदनः : तत्र विशिष्टान् गणयति—भवान् इति । भवान् द्रोणः भीष्मः कर्णः कृपश् च । समितिं संग्रामं जयतीति समितिञ्जय इति कृप-विशेषणं । कर्णाद् अनन्तरं गण्यमानत्वेन तस्य कोपम् आशङ्क्य तन्-निरासार्थम् एते चत्वारः सर्वतो विशिष्टाः । नायकान् गणयति—अश्वत्थामा द्रोण-पुत्रः । भीष्मापेक्षयाचार्यस्य प्रथम-गणनवद् विकर्णाद्य्-अपेक्षया तत्-पुत्रस्य प्रथम-गणनम् आचार्य-परितोषार्थम् । विकर्णः स्व-भ्राता कनीयान् । सौमदत्तिः सोमदत्तस्य पुत्रः श्रेष्टत्वाद् भूरि-श्रवाः । जयद्रथः सिन्धु-राजः । “सिन्धु-राजस् तथैव च” इति क्वचित् पाठः । किम् एतावन्त एव नायकाः ? नेत्य् आह—अन्ये च शल्य-कृतवर्म-प्रभृतयो मद्-अर्थे मत्-प्रयोजनाय जीवितम् अपि त्यक्तुम् अध्यवसिता इत्य् अर्थेन त्यक्त-जीविता इति । अनेन स्वस्मिन्न् अनुरागातिशयस् तेषां कथ्यते । एवं स्व-सैन्य-बाहुल्यं तस्य स्वस्मिन् भक्तिः शौर्यं युद्धोद्योगो युद्ध-कौशलं च दर्शितं शूरा इत्य्-आदि-विशेषणैः ॥8-9॥

विश्वनाथः : सौमदत्तिर् भूरिश्रवाः । त्यक्त-जीविता इति जीवित-त्यागेनापि यदि मद्-उपकारः स्यात्, तदा तद् अपि कर्तुं प्रवृत्ता इत्य् अर्थः । वस्तुतस् तु मयैवैते निहताः पूर्वम् एव निमित्त-मात्रं भव सव्यसाचिन् [गीता 11.33] इति भगवद्-उक्तेर् दुर्योधन-सरस्वती सत्यम् एवाह स्म ॥8-9॥

बलदेवः : भवान् इति । भवान् द्रोणः । विकर्णो मद्-भ्राता कनिष्ठः । सौमदत्तिर् भूरिश्रवाः । समितिञ्जयः संग्राम-विजयीति द्रोणादीनां सप्तानां विशेषणम् । नन्व् एतावन्त एव मत्-सैन्ये विशिष्टाः किन्त्व् असङ्ख्येयाः सन्तीत्य् आह अन्ये चेति । बहवो जयद्रथ-कृतवर्म-शल्य-प्रभृतयः । त्यक्तेत्य्-आदि कर्मणि निष्ठा जीवितानि त्यक्तुं कृत-निश्चया इत्य् अर्थः । इत्थं च तेषां सर्वेषां मयि स्नेहातिरेकात् शौर्यातिरेकाद् युद्ध-पाण्डित्याच् च मद्-विजयः सिद्ध्येद् एवेति द्योत्यते ॥8-9॥

(1.10)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]