Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

व्यवसायात्मिका बुद्धिर् एकेह कुरु-नन्दन । बहु-शाखा ह्य् अनन्ताश् च बुद्धयोऽव्यवसायिनाम् ॥

श्रीधरः : कुत इत्य् अपेक्षायाम् उभयोर् वैषम्यम् आह व्यवसायात्मिकेति । इह ईश्वराराधन-लक्षणे कर्म-योगे व्यवसायात्मिका परमेश्वर-भक्त्यैव ध्रुवं तरिष्यामीति निश्चयात्मिका एकैव एकनिष्ठैव बुद्धिर् भवति । अव्यवसायिनां तु ईश्वराराधन-बहिर्मुखानां कामिनां कामानाम् आनन्त्यात् अनन्ताः । तत्रापि हि कर्म-फल-गुण-फलत्वादि-प्रकार-भेदाद् बहु-शाखाश् च बुद्धयो भवन्ति । ईश्वराराधनार्थं हि नित्यं नैमित्तिकं च कर्म किञ्चिद् अङ्ग-वैगुण्येऽपि न नश्यति । यथा शक्नुयात् तथा कुर्याद् इति हि तद् विधीयते । न च वैगुण्यम् अपि । ईश्वरोद्देशेनैव वैगुण्योपशमात् । न तु तथा काम्यं कर्म । अतो महद् वैषम्यम् इति भावः ॥41॥

मधुसूदनः : एतद्-उपपादनाय तम् एतम् इति वाक्य-विहितानाम् एकार्थत्वम् आह व्यवसायात्मिकेति । हे कुरुनन्दनेह श्रेयो-मार्गे तम् एतम् इति वाक्ये वा व्यवसायात्मिकात्म-तत्त्व-निश्चयात्मिका बुद्धिर् एकैव चतुर्णाम् आश्रमाणां साध्या विवक्षिता वेदानुवचनेन इत्य् आदौ तृतीया-विभक्त्या प्रत्येकं निरपेक्ष-साधनत्व-बोधनात् । भिन्नार्थत्वे हि समुच्चयः स्यात् । एकार्थत्वेऽपि दर्श-पूर्णमासाभ्याम् इतिवद् द्वन्द्व-समासेन यद् अग्नये च प्रजापतये चेतिवच् च-शब्देन न तथात्र किंचित् प्रमाणम् अस्तीत्य् अर्थः । साङ्ख्य-विषया योग-विषया च बुद्धिर् एक-फलत्वाद् एका व्यवसायात्मिका सर्व-विपरीत-बुद्धीनां बाधिका निर्दोष-वेद-वाक्य-समुत्थत्वाद् इतरास् त्व् अव्यवसायिनां बुद्धयो बाध्या इत्य् अर्थ इति भाष्य-कृतः । अन्ये तु परमेश्वराराधनेनैव संसारं तरिष्यामीति निश्चयात्मिकैक-निष्ठैव बुद्धिर् इह कर्म-योगे भवतीत्य् अर्थम् आहुः । सर्वथापि तु ज्ञान-काण्डानुसारेण स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् इत्य् उपपन्नम् । कर्म-काण्डे पुनर् बहु-शाखा अनेक-भेदाः कामानाम् अनेक-भेदत्वात् । अनन्ताश् च कर्म-फल-गुण-फलादि-प्रकारोपशाखा-भेदात्, बुद्धयो भवन्त्य् अव्यवसायिनां तत्-तत्-फल-कामानाम् । बुद्धीनाम् आनन्त्य-प्रसिद्धि-द्योतनार्थो हि-शब्दः । अतः काम्य-कर्मापेक्षया महद्-वैलक्षण्य-शुद्ध्य्-अर्थ-कर्मणाम् इत्य् अभिप्रायः ॥41॥

विश्वनाथः : किं च सर्वाभ्योऽपि बुद्धिभ्यो भक्ति-योग-विषयिण्य् एव बुद्धिर् उक्तृष्टेत्य् आह व्यवसायेति । इह भक्ति-योगे व्यवसायात्मिका बुद्धिर् एकैव । मम श्रीमद्-गुरूपदिष्टं भगवत्-कीर्तन-स्मरण-चरण-परिचरणादिकम् एतद् एव मम साधनम् एतद् एव मम साध्यम् एतद् एव मम जीवातुः साधन-साध्य-दशयोस् त्यक्तुम् अशक्यम् एतद् एव मे काम्यम् एतद् एव मे कार्यम् एतद् अन्यन् न मे कार्यं नाप्य् अभिलषणीयं स्वप्नेऽपीत्य् अत्र सुखम् अस्तु दुःखं वास्तु संसारो नश्यतु वा न नश्यतु । तत्र मम कापि न क्षतिर् इत्य् एवं निश्चयात्मिका बुद्धिर् अकैतव-भक्ताव् एव सम्भवेत् । तद् उक्तं—ततो भजेत मां भक्त्या श्रद्धालुर् दृढ-निश्चयः [भा.पु. 11.20.28] इति ।

ततोऽन्यत्र नैव बुद्धिर् एकेत्य् आह बह्व् इति । बहवः शाखा यासां ताः । तथा हि कर्म-योगे कामानाम् आनन्त्याद् बुद्धयोऽनन्ताः । तथैव ज्ञान-योगे प्रथमम् अन्तःकरण-शुद्ध्य्-अर्थं निष्काम-कर्मणि बुद्धिस् ततस् तस्मिन् शुद्धे सति कर्म-संन्यासे बुद्धिः । तदा ज्ञाने बुद्धिः । ज्ञान-वैफल्याभावार्थं भक्तौ बुद्धिः ज्ञानं च मयि संन्यसेत् इति भगवद्-उक्तेर् ज्ञान-संन्यासे च भक्तौ बुद्धिर् इति बुद्धयोऽनन्ताः । कर्म-ज्ञान-भक्तीनाम् अवश्यानुष्ठेयत्वात् तत्-तच्-छाखा अप्य् अनन्ताः ॥41॥

बलदेवः : काम्य-कर्म-विषयक-बुद्धितो निष्काम-कर्म-विषयक-बुद्धेर् वैशिष्ट्यम् आह व्यवसायेति । हे कुरुनन्दन इह वैदिकेषु सर्वेषु कर्मसु व्यवसायात्मिका भगवद्-अर्चन-रूपैर् निष्काम-कर्मभिर् विशुद्ध-चित्तो विषोर्णादिवत् तद्-अन्तर्गतेन ज्ञानेनात्म-याथात्म्यम् अहम् अनुभविष्यामीति निश्चय-रूपा बुद्धिर् एका एकव्-विषयत्वात् । एकस्मै तद्-अनुभवाय तेषां विहितत्वाद् इति यावत् । अव्यवसायिनाम् काम्य-कर्मानुष्ठातॄणां तु बुद्धयो ह्य् अनन्ताः । पश्व्-अन्न-पुत्र-स्वर्गाद्य्-अनन्त-काम-विषयत्वात् । तत्रापि बहु-शाखाः । एक-फलकेऽपि दर्श-पौर्णमासादाव् आयुः सुप्रजस्ताद्य्-अवान्तरानेक-फलाशंसा-श्रवणात् । अत्र हि देहातिरिक्तात्म-ज्ञान-मात्रम् अपेक्षते न तूक्तात्म-याथात्म्यं तन् निश्चये काम्य-कर्मसु प्रवृत्तेर् असम्भवात् ॥41॥

(2.42-44)

याम् इमां पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः ।

वेद-वाद-रताः पार्थ नान्यद् अस्तीति वादिनः ॥

कामात्मानः स्वर्ग-परा जन्म-कर्म-फल-प्रदाम् ।

क्रिया-विशेष-बहुलां भोगैश्वर्य-गतिं प्रति ॥

भोगैश्वर्य-प्रसक्तानां तयापहृत-चेतसाम् ।

व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥

çrédharaù : nanu kдmino’pi kaсцдn kдmдn vihдya vyavasдyдtmikдm eva buddhiа kim iti na kurvanti | tatrдha yдm imдm ity дdi | yдm imда puсpitда viсa-latдvad дpдta-ramaлйyда prakесцда paramдrtha-phala-parдm eva vadanti vдcaа svargдdi-phala-зrutim | teсда tayд vдcд’pahеta-cetasда vyavasдyдtmikд buddhiщ samдdhau na vidhйyate iti tеtйyenдnvayaщ | kim iti tathд vadanti | yato’vipaзcito mьтhдщ | tatra hetuщ veda-vдda-ratд iti | vede ye vдdд artha-vдdдщ | akсayyaа ha vai cдturmдsya-yдjinaщ sukеtaа bhavati | tathд, apда somam amеtд ambhьma ity дdyдщ | teсv eva ratдщ prйtдщ | ataevдtaщparam anyad йзvara-tattvaа prдpyaа nдstйti-vadana-зйlдщ ||42||

अत एव कामात्मान इति । कामात्मानः कामाकुलित-चित्ताः । अतः स्वर्ग एव परः पुरुषार्थो येषां ते । जन्म च तत्र कर्माणि च तत्-फलानि च प्रददातीति तथा । तां भोगैश्वर्ययोर् गतिं प्राप्तिं प्रति साधन-भूता ये क्रिया-विशेषास् ते बहुला यस्यां तां प्रवदन्तीत्य् अनुषङ्गः ॥43॥

ततश् च भोगैश्वर्य-प्रसक्तानाम् इत्य् आदि । भोगैश्वर्ययोः प्रसक्तानाम् अभिनिविष्टानां तया पुष्पितया वाचापहृतम् आकृष्टं चेतो येषाम् तेषाम् । समाधिश् चित्तैकाग्र्यम् । परमेश्वराभिमुखत्वम् इति यावत् । तस्मिन् निश्चयात्मिका बुद्धिस् तु न विधीयते । कर्म-कर्तरि प्रयोगः । सा नोत्पद्यत इति भावः ॥44॥

madhusüdanaù : avyavasayinдm api vyavasдyдtmikд buddhiщ kuto na bhavati pramдлasya tulyatvдd ity дзaмkya pratibandhaka-sad-bhдvдn na bhavatйty дha yдm imдm iti tribhiщ | kuta evam ata дha bhogaiзvarya-gatiа prati kriyд-viзeсa-bahulдm amеta-pдnorvaзй-vihдra-pдrijдta-parimalдdi-nibandhano yo bhogas tat-kдraлaа ca yad aiзvaryaа devдdi-svдmitvaа tayor gatiа prдptiа prati sдdhana-bhьtд ye kriyд-viзeсд agnihotra-darзa-pьrлamдsa-jyotiсцomдdayas tair bahulда vistеtдm atibдhulyena bhogaiзvarya-sдdhana-kriyд-kalдpa-pratipдdikдm iti yдvat | karma-kдлтasya hi jпдna-kдлтдpekсayд sarvatrдtivistеtatvaа prasiddham | etдdезйа karma-kдлтa-lakсaлда vдcaа pravadanti prakесцда paramдrtha-svargдdi-phalдm abhyupagacchanti |

के येऽविपश्चितो विचार-जन्य-तात्पर्य-परिज्ञान-शून्याः । अत एव वेद-वाद-रता वेदे ये सन्ति वादा अर्थ-वादाः अक्षय्यं ह वै चातुर्मास्य-याजिनः सुकृतं भवति इत्य् एवम् आदयस् तेष्व् एव रता वेदार्थ-सत्यत्वेनैवम् एवैतद् इति मिथ्या-विश्वासेन सन्तुष्टाः । हे पार्थ ! अत एव नान्यद् अस्तीति-वादिनः कर्म-काण्डापेक्षया नास्त्य् अन्यज् ज्ञान-काण्डं सर्वस्यापि वेदस्य कार्य-परत्वात् । कर्म-फलापेक्षया च नास्त्य् अन्यन् निरतिशयं ज्ञान-फलम् इति वदन-शीला महता प्रबन्धेन ज्ञान-काण्ड-विरुद्धार्थ-भाषिण इत्य् अर्थः । कुतो मोक्ष-द्वेषिण्यस् ते ? यतः कामात्मानः काम्यमान-विषय-शताकुल-चित्तत्वेन काम-मयाः । एवं सति मोक्षम् अपि कुतो न कामयन्ते ? यतः स्वर्ग-पराः स्वर्ग एवोर्वश्य्-आद्य्-अपेतत्वेन पर उत्कृष्टो येषां ते तथा । स्वर्गातिरिक्तः पुरुषार्थो नास्तीति भ्राम्यन्तो विवेक-वैराग्याभावान् मोक्ष-कथाम् अपि सोढुम् अक्षमा इति यावत् ।

तेषां च पूर्वोक्त-भोगैश्वर्ययोः प्रसक्तानां क्षयित्वादि-दोषादर्शनेन निविष्टान्तः-करणानां तया क्रिया-विशेष-भुलया वाचापहृतम् आच्छादितं चेतो विवेक-ज्ञानं येषां तथा-भूतानाम् अर्थ-वादाः स्तुत्य्-अर्थास् तात्पर्य-विषये प्रमाणान्तराबाधिते वेदस्य प्रामाण्यम् इति सुप्रसिद्धम् अपि ज्ञातुम् अशक्तानां समाधाव् अन्तः-करणे वयवसायात्मिका बुद्धिर् न विधीयते न भवतीत्य् अर्थः । समाधि-विषया व्यवसायात्मिका बुद्धिस् तेषां न भवतीति वा अधिकरणे विषये वा सपतम्यास् तुल्यत्वात् । विधीयत इति कर्म-कर्तरि ल-कारः । समाधीयतेऽस्मिन् सर्वम् इति व्युत्पत्त्या समाधिर् अन्तः-करणं वा परमात्मा वेति नाप्रसिद्धार्थ-कल्पनम् । अहं ब्रह्मेत्य् अवस्थानं समाधिस् तन्-निमित्तं व्यवसायात्मिका बुद्धिर् नोप्तद्यत इति व्याख्याने तु रूढिर् एवादृता ।

अयं भावः—यद्यपि काम्यान्य् अग्निहोत्रादीनि शुद्ध्य्-अर्थेभ्यो न विशिष्यन्ते तथापि फलाभिसन्धि-दोषान् नाशय-शुद्धिं सम्पादयन्ति । भोगानुगुणा तु शुद्धिर् न ज्ञानोपयोगिनी । एतद् एव दर्शयितुं भोगैश्वर्य-प्रसक्तानाम् इति पुनर् उपात्तम् । फलाभिसन्धिम् अन्तरेण तु कृतानि ज्ञानोपयोगिनीं शुद्धिम् आदधतीति सिद्धं विपश्चिद्-अविपश्चितोः फल-वैलक्षण्यम् । विस्तरेण चैतद् अग्रे प्रतिपादयिष्यते ॥42-44॥

विश्वनाथः : तस्माद् अव्यवसायिनः सकाम-कर्मिणस् त्व् अतिमन्दा इत्य् आह याम् इमाम् इति । पुष्पितां वाचं पुष्पितां विफलताम् इवापाततो रमणीयम् । प्रवदन्ति प्रकर्षेण सर्वतः प्रकृष्टा इयम् एव वेद-वाग् इति ये वदन्ति, तेषां तया वाचा अपहृत-चेतसां च व्यवसायात्मिका बुद्धिर् न विधीयते इति तृतीयेनान्वयः । तेषु तस्या असम्भवात् सा तेषु नोपदिश्यत इत्य् अर्थः | किम् ? इति ते तथा वदन्ति, यतोऽविपश्चितो मूर्खाः । तत्र हेतुः वेदेषु येऽर्थ-वादाः—अक्षय्यं वै चातुर्मास्य-याजिनः सुकृतं भवति, अपां सोमम् अमृता अम्भूम इत्य् आद्याः । अन्यद् ईश्वर-तत्त्वं नास्तीति प्रजल्पिनस् ते कीदृशीं वाचं प्रवदन्ति । जन्म-कर्म-फल-प्रदायिनीं भोगैश्वर्य-गतिं प्रति ये क्रिया-विशेषास् तान् बहु यथा स्यात् तथा लाति ददाति प्रतिपादयतीति ताम् ॥42-43॥

ततश् च भोगैश्वर्ययोः प्रसक्तानाम् तया पुष्पितया वाचा अपहृतम् आकृष्टं चेतो येषाम् ते । तथा तेषाम् समाधिश् चित्तैकाग्र्यम् परमेश्वरैकोन्मुखत्वं तस्मिन् निश्चयात्मिका बुद्धिर् न विधीयते । कर्म-कर्तरि प्रयोगः । सा नोत्पद्यत इति भावः इति स्वामि-वचनैः ॥44॥

बलदेवः : नन्व् एषां व्यवसायात्मिका बुद्धिर् भवेत् श्रुतेस् तौल्याद् इति चेच् चित्त-दोषान् न भवेद् इत्य् आह याम् इति त्रिभिः । अविपश्चितोऽल्प-ज्ञाः याम् इमां ज्योतिष्टोमेन स्वर्ग-कामो यजेतेत्य् आदिकां वाचं प्रवदन्ति इयम् एव प्रकृष्टा वेदवाग् इति कल्पयन्ति । तया वाचापहृत-चेतसां तेषां समाधौ मनसि व्यवसायात्मिका बुद्धिर् न विधीयते नाभ्युदेति इत्य् अनुषङ्गः । कीदृशीं वाचम् ? इत्य् आह—पुष्पिताम् इति । कुसुमित-विष-लतावद् आपात-मनोज्ञां निष्फलाम् इत्य् अर्थः । एवं कुतस् ते वदन्ति तत्राह वेदेति । वेदेषु ये वादाः अपां सोमम् अमृता अम्भूम, अक्षय्यं ह वै चातुर्मास्य-याजिनः सुकृतं भवति इत्य् आदयोऽर्थवादास् तेष्व् एव रताः वेदस्य सत्य-भाषित्वाद् एवम् एवैतद् इति प्रतीतिमन्तः । अत एव नान्यद् इति कर्म-फलात् स्वर्गाद् अन्यत् जीवांशि-परमार्थ-ज्ञानं लभ्यं मोक्ष-लक्षणं निरतिशयं नित्य-सुखं नास्ति । तत्-प्रतिपादिकानां वेदान्त-वाचां कर्माङ्ग-कर्तृ-देवताद् एकतया तच्-छेषत्वाद् इति वदन-शीला इत्य् अर्थः ॥42॥

चित्त-दोषम् आह कामात्मानः वैषयिक-सुख-वासना-ग्रस्त-चित्ताः । एवं चेत् तादृशं मोक्षं कुतो नेच्छन्ति तत्राह स्वर्गेति । स्वर्ग एव सुधा देवाङ्गनाद्य्-उपेतत्वेन परः श्रेष्ठो येषां ते । तादृग्-वासना-ग्रस्तत्वात् तेषां नान्यद् भाषत इत्य् अर्थः । जन्म कर्मेति जन्म च देहेन्द्रिय-सम्बन्ध-लक्सणं, तत्र कर्म च तत्-तद्-वर्णाश्रम-विहितं, फलं च विनाशि-पश्व्-अन्न-स्वर्गादि । तानि प्रकर्षेणाविच्छेदेन ददाति तां भोगैश्वर्ययोर् गतिं प्राप्तिं प्रति ये क्रिया-विशेषा ज्योतिष्ट्प्मादयस् ते बहुलाः प्रचुरा यत्र तां वाचं वदन्तीति पूर्वेणान्वयः । भोगः सुधा-पान-देवाङ्गनादिः, ऐश्वर्यं च देवादि-स्वामित्वं तयोर् गतिम् इत्य् अर्थः ॥43॥

बलदेवः : भोगेति तेषां पूर्वोक्तयोर् भोगैश्वर्ययोः प्रसक्तानां क्षयित्व-दोषास्फूर्त्या तयोर् अभिनिविष्टानां तया पुष्पितया वाचापहृतम् विलुप्तं चेतो विवेक-ज्ञानं येषाम् तादृशानां समाधाव् इति योऽयम् । सम्यग् आधीयतेऽस्मिन्न् आत्म-तत्त्व-याथात्म्यम् इति निरुक्तेः समाधिर् मनस् तस्मिन्न् इत्य् अर्थः ॥44॥

(2.45)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]