Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

नेहाभिक्रम-नाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥

श्रीधरः : ननु कृष्यादिवत् कर्मणां कदाचिद् विघ्न-बाहुल्येन फले व्यभिचारात् मन्त्राद्य्-अङ्ग-वैगुण्येन च प्रत्यवाय-सम्भवआत् कुतः कर्म-योगेन कर्म-बन्ध-प्रहाणम् । तत्राह नेहेत्य् आदि । इह निष्काम-कर्म-योगे अभिक्रमस्य प्रारम्भस्य नाशो निष्फलत्वं नास्ति । प्रत्यवायश् च न विद्यते । ईश्वरोद्देशेनैव विघ्न-वैगुण्याद्य्-असम्भवात् । किं चास्य धर्मस्य ईश्वराराधनार्थ-कर्म-योगस्य स्वल्पम् अप्य् उपक्रम-मात्रम् अपि कृतं महतो भयात् संसार-लक्षणात् त्रायते रक्षति । न तु काम्य-कर्मवत् किञ्चिद् अङ्ग-वैक्गुण्यादिना नैष्फल्यम् अस्येत्य् अर्थः ॥40॥

मधुसूदनः : ननु तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन [bå.ä.u. 4.4.22] इति श्रुत्या विविदिषां ज्ञानं चोद्दिश्य संयोग-पृथक्त्व-न्यायेन सर्व-कर्मणां विनियोगात् तत्र चान्तः-करण-शुद्धेर् द्वारत्वान् मां प्रति कर्मानुष्ठानं विधीयते । तत्र तद् यथेह कर्म-जितो लोकः क्षीयत एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते [chä.u. 8.1.6] इति श्रुति-बोधितस्य फल-नाशस्य सम्भावाज् ज्ञानं विविदिषां चोद्दिश्य क्रियमाणस्य यज्ञादेः काम्यत्वात् सर्वाङ्गोपसंहारेणानुष्ठेयस्य यत् किंचिद् अङ्गासम्पत्ताव् अपि वैगुण्यापत्तेर् यज्ञेनेत्य् आदि-वाक्य-विहितानां च सर्वेषां कर्मणाम् एकेन पुरुषायुष-पर्यवसानेऽपि कर्तुम् अशक्यत्वात् कुतः कर्म-बन्धं प्रहास्यसीति-फलं प्रत्याशेत्य् अत आह भगवान् नेहेति ।

अभिक्रम्यते कर्मणा प्रारभ्यते यत् फलं सोऽभिक्रमस् तस्य नाशस् तद् यथेहेत्य् आदिना प्रतिपादित इह निष्काम-कर्म-योगे नास्ति । एतत्-फलस्य शुद्धेः पाप-क्षय-रूपत्वेन लोक-शब्द-वाच्य-भोग्यत्वाभावेन च क्षयासम्भवात् । वेदन-पर्यन्ताया एव विविदिषायाः कर्म-फलत्वाद् वेदनस्य चाव्यवधानेनाज्ञान-निवृत्ति-फल-जनकस्य फलम् अजनयित्वा नाशासम्भवाद् इह फल-नाशो नास्तीति साधूक्तम् । तद् उक्तं—

तद् यथेहेति या निन्दा सा फले न तु कर्मणि ।

फलेच्छां तु परित्यज्य कृतं कर्म विशुद्धि-कृत् ॥ इति ।

तथा प्रत्यवायोऽङ्ग-वैगुण्य-निबन्धनं वैगुण्यम् इह न विद्यते तम् इति वाक्येन नित्यानाम् एवोपात्त-दुरित-क्षय-द्वारेण विविदिषायां विनियोगात् । तत्र च सर्वाङ्गोपसंहार-नियमाभावात् । काम्यानाम् अपि संयोग-पृथक्त्व-न्यायेन विनियोग इति पक्षेऽपि फलाभिसन्धि-रहितत्वेन तेषां नित्य-तुल्यत्वात् । नहि काम्य-नित्याग्निहोत्रयोः स्वतः कश्चिद् विशेषोऽस्ति । फलाभिसन्धि-तद्-अभाषाभ्याम् एव तु काम्यत्व-नित्यत्व-व्यपदेशः । इदं च पक्ष-द्वयम् उक्तं वार्तिके—

वेदानुवचनादीनाम् ऐकात्म्य-ज्ञान-जन्मने ।

तम् एतम् इति वाक्येन नित्यानां वक्ष्यते विधिः ॥

यद् वा विविदिषार्थत्वं काम्यानाम् अपि कर्मणाम् ।

तम् एतम् इति वाक्येन संयोगस्य पृथक्त्वतः ॥ इति ।

तथा च फलाभिसन्धिना क्रियमाण एव कर्मणि सर्वाङ्गोप-संहार-नियमात् तद्-विलक्षणे शुद्ध्य्-अर्थे कर्मणि प्रतिनिध्यादिना समाप्ति-सम्भवान् नाङ्ग-वैगुण्य-निमित्तः प्रत्यवायोऽस्तीत्य् अर्थः । तथास्य शुद्ध्य्-अर्थस्य धर्मस्य तम् एतम् इत्य् आदि-वाक्य-विहितस्य मध्ये स्वल्पम् अपि सङ्ख्ययेतिकर्तव्यतया वा यथा-शक्ति-भगवद्-आराधनार्थं किंचिद् अप्य् अनुष्ठितं सन् महतः संसार-भयात् त्रायते भगवत्-प्रसाद-सम्पादनेनानुष्ठातारं रक्षति ।

सर्व-पाप-प्रसक्तोऽपि ध्यायन् निमिषम् अच्युतम् ।

भूयस् तपस्वी भवति पङ्कि-पावन-पावनः ॥ इत्य् आदि स्मृतेः ।

तम् एतम् इति वाक्ये समुच्चय-विधायकाभावाच् चाशुद्धि-तारतम्याद् एवानुष्ठान-तारतम्योपपत्तेर् युक्तम् उक्तं कर्म-बन्धं प्रहास्यसि ॥40॥

विश्वनाथः : अत्र योगो द्विविधः श्रवण-कीर्तनादि-भक्ति-रूपः, श्री-भगवद्-अर्पित-निष्काम-कर्म-रूपश् च । तत्र कर्मण्य् एवाधिकारः इत्य् अतः प्राग् भक्ति-योग एव निरूप्यते | निस्त्रैगुण्यो भवार्जुन इत्य् उक्तेर् भक्तेर् एवे त्रिगुणातीतत्वात् तयैव पुरुषो निस्त्रैगुण्यो भवतीत्य् एकादश-स्कन्धे2 प्रसिद्धेः । ज्ञान-कर्मणोस् तु सात्त्विकत्व-राजसत्वाभ्यां निस्त्रैगुण्यत्वानुपपत्तेर् भगवद्-अर्पित-लक्षणा भक्तिस् तु कर्मणो वैफल्याभाव-मात्रं प्रतिपादयति, न तु स्वस्य भक्ति-व्यपदेशं प्राधान्याभावाद् एव । यदि च भगवद्-अर्पितं कर्मापि भक्तिर् एवेति मतं, तदा कर्म किं स्यात् ? यद्-भगवद्-अनर्पित-कर्म, तद् एव कर्मेति चेन्, न ।

नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं

न शोभते ज्ञानम् अलं निरञ्जनम् ।

कुतः पुनः शश्वद् अभद्रम् ईश्वरे

न चार्पितं कर्म यद् अप्य् अकारणम् ॥ [भा.पु. 1.5.12)

इति नारदोक्त्या तस्य वैयर्थ्य-प्रतिपादनात् । तस्माद् अत्र भग्वच्-चरण-माधुर्य-प्राप्ति-साधनीभूता केवल-श्रवण-कीर्तनादि-लक्षणैव भक्तिर् निरूप्यते, यथा निष्काम-कर्म-yoga’pi निरूपयितव्यः । उभाव् अप्य् एतौ बुद्धि-योग-शब्द-वाच्यौ ज्ञेयौ—ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते [10.10], दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनञ्जय [2.49] इति चोक्तेः ।

अथ निर्गुण-श्रवण-कीर्तनादि-भक्ति-योगस्य माहात्म्यम् आह नेहेति । इह भक्ति-योगेऽभिक्रमे आरम्भ-मात्रे कृतेऽप्य् अस्य भक्तियोगस्य नाशो नास्ति । ततः प्रत्यवायश् च न स्यात् । यथा कर्म-योगे आरम्भं कृत्वा कर्मानुष्ठितवतः कर्म-नाश-प्रत्यवायौ स्याताम् इति भावः ।

ननु तर्हि तस्य भक्त्य्-अनुष्ठातु-कामस्य समुचित-भक्त्य्-अकरणात् भक्ति-फलं तु नैव स्यात् । तत्राह स्वल्पम् इति । अस्य धर्मस्य स्वल्पम् अप्य् आरम्भ-समये या किञ्चिन्-मात्री भक्तिर् अभूत् । सापीत्य् अर्थः । महतो भयात् संसारात् त्रायत एव । यन्-नाम सकृच्-छ्रवणात् पुक्कशोऽपि विमुच्यते संसाराद् इत्य् [भा.पु. 6.16.44] आदि-श्रवणात् । अजामिलादौ तथा दर्शनाच् च ।

न ह्य् अङ्गोपक्रमे ध्वंसो

मद्-धर्मस्योद्धवाण्व् अपि ।

मया व्यवसितः सम्यङ्

निर्गुणत्वाद् अनाशिषः ॥ [भा.पु. 11.29.20]

इति भगवतो वाक्येन सहास्य-वाक्यस्यैकार्थम् एव दृश्यते । किन्तु तत्र निर्गुणत्वान् न हि गुणातीतं वस्तु कदाचिद् ध्वस्तं भवतीति हेतुर् उपन्यस्तः । स चेहापि द्रष्टव्यः । न च निष्काम-कर्मणोऽपि भगवद्-अर्पण-महिम्ना निर्गुणत्वम् एवेति वाच्यम्—मद्-अर्पणं निष्फलं वा सात्त्विकं निज-कर्म तत् [भा.पु. 11.25.23] ॥40||

बलदेवः : वक्ष्यमाणया बुद्ध्या युक्तं कर्म-योगं स्तौति नेहेति । इह तम् एतम् इत्य् आदि वाक्योक्तेः निष्काम-कर्म-योगेऽभिक्रमस्यारम्भस्य फलोत्पादकत्व-नाशो नास्ति । आरम्भस्यासमाप्तस्य वैफल्यं न भवतीत्य् अर्थः । मन्त्राद्य्-अङ्ग-वैकल्ये च प्रत्यवायो न विद्यते । आत्मोद्देश-महिम्ना ओं तत् सत् इति भगवन्-नाम्ना च तस्य विनाशात् । इह भगवद्-अर्पितस्य निषाम-कर्म-लक्षण-धर्मस्य किञ्चिद् अप्य् अनुष्ठितं सन् महतो भयात् संसारात् त्रायते अनुष्ठातारं रक्षति । वक्ष्यति चैवं पार्थ नैवेह नामुत्र [गीता 6.40] इत्य् आदिना । काम्य-कर्माणि सर्वाङ्गोपसंहारेणानुष्ठितान्य् उक्त-फलाय कल्पन्ते । मन्त्राद्य्-अङ्ग-वैकल्ये तु प्रत्यवायं जनयन्तीति । निष्काम-कर्माणि तु यथा-शक्त्य्-अनुष्ठितानि ज्ञान-निष्ठा-लक्षणं फलं जनयन्त्य् एवोक्त-हेतुतः प्रत्यवायं नोप्तादयन्तीति ॥40॥

(2.41)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]