Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
bhagavad-gita_-_four commentaries_-_1.doc
Скачиваний:
0
Добавлен:
01.05.2025
Размер:
1.51 Mб
Скачать

एषा तेऽभिहिता सांख्ये बुद्धिर् योगे त्व् इमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्म-बन्धं प्रहास्यसि ॥

श्रीधरः : उपदिष्टं ज्ञान-योगम् उपसंहरंस् तत्-साधनं कर्म-योगं प्रस्तौति एषेत्य् आदि । सम्यक् ख्यायते प्रकाश्यते वस्तु-तत्त्वम् अनयेति सङ्ख्या सम्यक् ज्ञानम् । तस्यां प्रकाशमानम् आत्म-तत्त्वं साङ्ख्यम् । तस्मिन् करणीया बुद्धिर् एषा तवाभिहिता | एवम् अभिहितायाम् अपि तव चेद् आत्म-तत्त्वम् अपरोक्षं न भवति तर्ह्य् अन्तःकरण-शुद्धि-द्वारा आत्म-तत्त्वापरोक्षार्थं कर्म-योग त्व् इमां बुद्धिं शृणु । यया बुद्ध्या युक्तः परमेश्वरार्पित-कर्म-योगेन शुद्धान्तःकरणः सन् तत्-प्रसाद-लब्धापरोक्ष-ज्ञानेन कर्मात्मकं बन्धं प्रकर्षेण हास्यसि त्यक्ष्यसि ॥39॥

मधुसूदनः : ननु भवतु स्वधर्म-बुद्ध्या युध्यमानस्य पापाभावः, तथापि न मां प्रति युद्ध-कर्तव्यतोपदेशस् तवोचितः । य एनं वेत्ति हन्तारं [गीता 2.19] इत्य् आदिना कथं स पुरुषः पार्थ कं घातयति हन्ति कम् [गीता 2.21] इत्य् अन्तेन विदुषः सर्व-कर्म-प्रतिक्षेपात् । न ह्य् अकर्त्र्-भोक्तृ-शुद्ध-स्वरूपोऽहम् अस्मि युद्धं कृत्वा तत्-फलं भोक्ष्य इति च ज्ञानं सम्भवति विरोधात् । ज्ञान-कर्मणोः समुच्चयासम्भवात् प्रकाश-तमसोर् इव । अयं चार्जुनाभिप्रायो ज्यायसी चेद् इत्य् अत्र व्यक्तो भविष्यति । तस्माद् एकम् एव मां प्रति ज्ञानस्य कर्मणश् चोपदेशो नोपपद्यत इति चेत्, न । विद्वद्-अविद्वद्-अवस्था-भेदेन ज्ञान-कर्मोपदेशोपपत्तेर् इत्य् आह भगवान् एषेति ।

एषा न त्व् एवाहम् इत्य् आद्य्-एक-विंशति-श्लोकैस् ते तुभ्यम् अभिहिता साङ्ख्ये सम्यक् ख्यायते सर्वोपाधि-शून्यतया प्रतिपाद्यते परमात्म-तत्त्वम् अनयेति सङ्ख्योपनिषत् तयैव तापर्य-परिसमाप्त्या प्रतिपाद्यते यः स साङ्ख्य औपनिषदः पुरुष इत्य् अर्थः । तस्मिन् बुद्धिस् तन्-मात्र-विषयं ज्ञानं सर्वानर्थ-निवृत्ति-कारणं त्वां प्रति मयोक्तं नैतादृश-ज्ञानवतः क्वचिद् अपि कर्मोच्यते । तस्य कार्यं न विद्यत इति वक्ष्यमाणत्वात् ।

यदि पुनर् एवं मयोक्तेऽपि तवैषा बुद्धिर् नोदेति चित्त-दोषात्, तदा तद्-अपनयेनात्म-तत्त्व-साक्षात्काराय कर्म-योग एव त्वयानुष्ठेयः । तस्मिन् योगे कर्म-योगे तु करणीयाम् इमां सुख-दुःखे समे कृत्वा इत्य् अत्रोक्तां फलाभिसन्धि-त्याग-लक्षणां बुद्धिं विस्तरेण मया वक्ष्यमाणां शृणु । तु-शब्दः पूर्व-बुद्धेर् योग-विषयत्व-व्यतिरेक-सूचनार्थः । तथा च शुद्धान्तः-करणं प्रति ज्ञानोपदेशोऽशुद्धान्तः-करणं प्रति कर्मोपदेश इति कुतः समुच्चय-शङ्कया विरोधावकाश इत्य् अभिप्रायः ।

योग-विषयां बुद्धिं फल-कथनेन स्तौति—यथा व्यवसायात्मिकया बुद्ध्या कर्मसु युक्तस् त्वं कर्म-निमित्तं बन्ध-नाशायाशुद्धि-लक्षणं ज्ञान-प्रतिबन्धं प्रकर्षेण पुनः प्रतिबन्धानुत्पत्ति-रूपेण हास्यसि त्यक्ष्यसि । अयं भावः—कर्म-निमित्तो ज्ञान-प्रतिबन्धः कर्मणैव धर्माख्येनापनेतुं शक्यते धर्मेण पापम् अपनुदति [म.nä.u. 13.6] इति श्रुतेः । श्रवणादि-लक्षणो विचारस् तु कर्मात्मक-प्रतिबन्ध-रहितस्यासम्भावनादि-प्रतिबन्धं दृष्ट-द्वारेणापनयतीति न कर्म-बन्ध-निराकरणायोपदेष्टुं शक्यते । अतोऽत्यन्त-मलिनान्तः-करणत्वाद् बहिर् अङ्ग-साधनं कर्मैव त्वयानुष्ठेयं, नाधुना श्रवणादि-योग्यतापि तव जाता । दूरे तु ज्ञान-योग्यतेति । तथा च वक्ष्यति—कर्मण्य् एवाधिकारस् ते [गीता 2.47] इति । एतेन साङ्ख्य-बुद्धेर् अन्तरङ्ग-साधनं श्रवणादि विहाय बहिरङ्ग-साधनं कर्मैव भगवता किम् इत्य् अर्जुनायोपदिश्यत इति निरस्तम् । कर्म-बन्धं संसारम् ईश्वर-प्रसाद-निमित्त-ज्ञान-प्राप्त्या प्रहास्यसीति प्राचां व्याख्याने त्व् अध्याहार-दोषः कर्म-पद-वैयर्थ्यं च परिहर्तव्यम् ॥39॥

विश्वनाथः : उपदिष्टं ज्ञान-योगम् उपसंहरति एषेति । सम्यक् ख्यायते प्रकाश्यते वस्तु-तत्त्वम् अनेनेति साङ्ख्यं सम्यक् ज्ञानम् । तस्मिन् करणीया बुद्धिर् एष कथिता । अधुना योगे भक्ति-योगे इमां वक्ष्यमाणां बुद्धिं करणीयां शृणु, यया भक्ति-विषयिण्या बुद्ध्या युक्तः सहितः । कर्म-बन्धं संसारम् ॥39॥

बलदेवः : उक्तं ज्ञान-योगम् उपसंहरन् तद्-उपायं निष्काम-कर्म-योगं वक्तुम् आरभते एषेति । सङ्ख्योपनिषत् सम्यक् ख्यायते निरूप्यते तत्त्वम् अनया इति निरुक्तेः । तया प्रतिपाद्यम् आत्म-याथात्म्यं साङ्ख्यम् । शैषिकान् तस्मिन् कर्तव्यैषा बुद्धिस् तवाभिहिता । ने त्व् एवाहं इत्य् आदिना तस्मात् सर्वाणि भूतानि इत्य् अन्तेन । सा चेत् तव चित्त-तद्-दोषान् नाभ्युदेति तर्हि योगे तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशकेन इत्य् आदि श्रुत्य्-उक्तान्तर्गत-ज्ञाने निष्काम-कर्म-योगे कर्तव्याम् इमां वक्ष्यमाणां बुद्धिं शृणु । फलोक्त्या तां स्तौति ययेति । कर्माणि कुर्वाणस् त्वं भगवद्-आज्ञया महा-प्रयासानि कर्माणि कुर्वंस् तत्-तद्-उद्देश-महिम्ना त्वद्-अन्तर्-अभ्युदितयात्म-ज्ञान-निष्ठया संसारं तरिष्यसीति । पशु-पुत्र-राज्यादि-फलकं कर्म स-कामं ज्ञान-फलकं तु तन्-निष्कामम् इति शास्त्रेऽस्मिन् परिभाष्यते ॥39॥

(2.40)

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]